स्वमते सूत्राणामननुगुणत्वमाशङ्क्य तानि योजयितुमुपक्रमते —
सूत्राणीति ।
व्याख्यामेवाख्यातुं विषयमुक्त्वा पुच्छब्रह्मशब्दाभ्यां संशयमाह —
ब्रह्मेति ।
स्वप्रधानत्वेनेति ।
संशये सतीति शेषः ।
पूर्वाधिकरणे मुख्येक्षणाद्ब्रह्मनिर्णये गौणः प्रायपाठो बाधितः । इह त्वाधारमात्रत्वेऽवयवमात्रत्वे च पुच्छशब्दस्य लाक्षणिकत्वसाम्येऽवयवप्रायदृष्टेरवयवार्थतेति सङ्गत्या पूर्वपक्षयति —
पुच्छेति ।
तैत्तिरीयोपनिषदः स्पष्टब्रह्मलिङ्गाया निर्गुणब्रह्मान्वयोक्तेः श्रुत्यादिसङ्गतयः । परपक्षे पूर्वोत्तरपक्षयोरुपास्तिरेव फलम् । इह पूर्वपक्षे तथा सिद्धान्ते प्रमितिः ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
इति प्राप्त इति ।
स्वयूथ्यव्याख्यां व्यावृत्य स्वाभिमतां व्याख्यामाह —
आनन्दमय इति ।
आनन्दमयशब्देन पञ्चमपर्यायस्थपुच्छवाक्यस्थं ब्रह्मपदमुपलक्ष्य तेन स्वप्रधानमेव ब्रह्मोच्यत इति प्रतिज्ञायां हेतुं व्याख्याति —
असन्नेवेति ।
पूर्वपक्षबीजमनुभाष्यं दूषयति —
विकारेति ।
वाचकत्वाभावादभिप्रेत इत्युक्तम् । परिहारभागमवतार्य व्याकरोति —
अत्रेत्यादिना ।
ब्रह्माधिकरणमिति वाच्ये पूर्वत्रावयवप्रधानप्रयोगात्तस्य बुद्धिस्थत्वात्तेनाप्यधिकरणलक्षणात्पुच्छोक्तिरिति तात्पर्यमाह —
अवयवेति ।
तदेव प्रपञ्चयति —
अन्नेति ।
तत्र गमकमाह —
यदिति ।
इतश्च पुच्छवाक्ये पुच्छशब्देनावयवो नोच्यते किन्त्वाधारो लक्ष्यत इत्याह —
तद्धेत्विति ।
तद्व्याचष्टे —
सर्वस्येति ।
तथापि कस्मादानन्दमयावयवत्वं ब्रह्मणो नेष्यते, तत्राह —
नचेति ।
इतश्चानन्दमयः परमात्मा, यतः ‘सत्यम् ‘ इत्यादिमन्त्रवर्णेन यद्ब्रह्मोक्तं तदेवानन्दमयशब्देन विशिष्टद्वारा लक्ष्यमाणजीवचैतन्यस्य स्वरूपमिति पुच्छवाक्येन ‘तत्त्वमसि’ इतिवद्गीयते, ‘ब्रह्मविदाप्नोति’ इति ब्रह्मविदस्तत्प्राप्त्यभिधानेन ब्रह्मात्मनोरैक्योपक्रमात् । ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ‘ इत्यैक्योपसंहारात् ।
मध्येऽपि विशिष्टद्वारा स्वरूपैक्ये तात्पर्यस्य युक्तत्वादित्याह —
मान्त्रवर्णिकमिति ।
इतश्च पुच्छवाक्यस्थं ब्रह्मैव स्वप्रधानं प्रतिपाद्यं, इतरस्त्वानन्दमयो न प्रतिपाद्यः, वैषयिकप्रियादिमत्त्वेन तत्र मुख्यस्रष्टृत्वाद्यनुपपत्तेरित्याह —
नेतर इति ।
इतश्च नानन्दमयोऽत्र प्रतिपाद्यते, ब्रह्मानन्दप्रतिबिम्बितं रसशब्दितं लब्ध्वायमानन्दमयः स्वयमानन्दी भवतीति ब्रह्मणो भेदेन तस्योक्तेर्ब्रह्मत्वायोगादित्याह —
भेेदेनेति ।
ननु भृगुवल्ल्यामानन्दस्य ब्रह्मत्वादानन्दमयस्यापि ब्रह्मत्वं पञ्चमपर्यायस्थत्वादनुमीयते, तत्राह —
कामाच्चेति ।
काम्यत इति काम आनन्दः । तस्य ब्रह्मत्वदृष्टेर्नानुमानेनानन्दमयस्यापि ब्रह्मत्वमपेक्षितव्यम् । विकारार्थमयङ्विरोधादित्यर्थः ।
इतोऽपि नानन्दमयोऽत्र प्रतिपाद्यते, पुच्छवाक्योक्ते ब्रह्मणि प्रतिबुद्धस्यानन्दमयस्य ‘यदा हि’ इत्यादिना तत्प्राप्तिमोक्षाभिधानात् । तस्मादानन्दमयशब्दवाच्यस्याप्रतिपाद्यत्वात्तल्लक्ष्यस्य ब्रह्मणोऽव्यतिरेकात्पुच्छवाक्यस्थं ब्रह्मैवात्र स्वप्रधानं प्रतिपाद्यमिति तत्प्रमित्या कैवल्यं फलतीत्याह —
अस्मिन्निति ।
तदेतदाह —
अपराण्यपीति ॥ १९ ॥