समन्वयस्य सविशेषपरत्वमपोद्योत्सर्गः स्थापितः । अधुनापवादार्थत्वेनाधिकरणमवतारयति —
अन्तरिति ।
छान्दोग्यस्थं वाक्यमुदाहरति —
इदमिति ।
ऋक्सामयोः पृथिव्यग्न्याद्यात्मत्वोक्त्यनन्तरमुपास्तिप्रस्तावार्थोऽथशब्दः ।
‘य एष’ इति शास्त्रप्रसिद्धिः, सन्निधिश्चोक्ता । तस्योपास्त्यर्थमाधिदैविकं स्थानमाह —
अन्तरिति ।
आदित्यमण्डलस्य मध्ये स्थित इति यावत् ।
ध्यानार्थमेव रूपविशेषमाह —
हिरण्मय इति ।
ज्योतिर्मय इत्यर्थः ।
स्थानकृतं परिच्छेदं व्यवच्छिनत्ति —
पुरुष इति ।
तत्रावहितधियामनुभवं प्रमाणयति —
दृश्यत इति ।
तर्हि पुरुषत्वात्पूर्णस्य कथमुपास्तिः, तत्राह —
हिरण्येति ।
तद्वज्ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेति तथोक्तः । किं बहुना, आप्रणखात् प्रणखो नखाग्रं तेन सह सर्व एव सुवर्णो ज्योतिर्मयः ।
चक्षुषोर्विशेषमाह —
तस्येति ।
कपेर्मर्कटस्यासः पृष्ठभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथात्यन्तदीप्तिमत्तथास्य देवस्याक्षिणी प्रकृष्टदीप्तिमती ।
ध्यानार्थमेव नाम करोति —
तस्येति ।
कथं तस्योदितिनामत्वं, तदाह —
स इति ।
उदित उद्गतः । सकार्यसर्वपापास्पृष्ट इत्यर्थः । ध्यानफलमुदेतीति । आदिशब्दात् ‘तस्यर्च्क साम च गेष्णौ’ इत्याद्युक्तमधिदैवतं, देवतामधिकृत्योपास्तिवाक्यमित्यर्थः ।
आधिदैवध्यानोक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह —
अथेति ।
ऋक्सामयोर्वाक्प्राणाद्यात्मत्वोक्त्यानन्तर्यमथेत्युक्तम् । आदिशब्दात् ‘सैवर्क् तत्साम’ इत्याद्युक्तम् ।
स्थानद्वयस्थं पुरुषं विषयीकृत्य रूपत्त्वश्रुत्या सर्वपापास्पर्शश्रुत्या च संशयमाह —
तत्रेति ।
कश्चिदित्यादित्यक्षेत्रज्ञ उक्तः । पूर्वसूत्रे ब्रह्मपदमानन्दमयपदमानन्दपदार्थाभ्यासश्चेति मुख्यत्रयार्थबहुप्रमाणवशान्निर्विशेषनिर्णयवद्रूपवत्त्वादिबहुप्रमाणात्संसारी हिरण्मयः पुरुष इति सङ्गत्या पूर्वपक्षमाकाङ्क्षापूर्वकमाह —
किं तावदिति ।
स्फुटब्रह्मलिङ्गोक्तश्रुते सगुणे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वोत्तरपक्षयोरपरस्य परस्य चोपास्तिरेव फलम् ।
सर्वैरुपास्यत्वाय पर एव कस्मान्नेति पृष्ट्वा हेतुमाह —
कुत इति ।
चाक्षुषे पुरुषे यथोक्तं रूपं न श्रुतमित्याशङ्क्याह —
अक्षीति ।
परस्यैव स्थानभेदाद्रूपवत्त्वमुपदेशातिदेशाभ्यामिति चेत् , नेत्याह —
नचेति ।
परापरिग्रहे हेत्वन्तरमाह —
आधारेति ।
अनन्तशक्तित्वात्तस्याप्याधारश्रुतिरित्याशङ्क्याह —
नहीति ।
परस्यानाधारत्वे स्वमहिमप्रतिष्ठत्वं हेतुः । तत्र मानं ‘स भगवः’ इति । तत्रैव हेत्वन्तरं सर्वव्यापित्वम् । तत्रापि मानमाह —
आकाशवदिति ।
ईश्वराग्रहे हेत्वन्तरमाह —
ऐश्वर्येति ।
‘स एषः’ इत्याधिदैविकपुरुषोक्तिः । अमुष्मादादित्यादूर्ध्वगा ये लोकास्तेषामीशिता, ये च देवानां कामा भोगास्तेषां चेत्यर्थः । ‘स एषः’ इत्याध्यात्मिकपुरुषोक्तिः । एतस्माच्चक्षुषः सकाशादर्वाग्गता ये लोकास्तेषामीशिता, ये च मनुष्याणां कामा भोगास्तेषां चेत्येतस्य मर्यादावदैश्वर्यमुक्तमित्यर्थः ।
परस्यापि ध्यानार्थं तादृगैश्वर्यं स्यात् , नेत्याह —
न चेति ।
‘एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः ।
कथमेतस्य सर्वेश्वरत्वं, यतो भूतानां नियन्ता यमोऽस्ति, नेत्याह —
एष इति ।
कथं परो भूतानामधिष्ठाय पालयिता, पालयितुरिन्द्रादेः सत्त्वात् , तत्राह —
एष भूतेति ।
तथापि ब्रह्मा मर्यादास्थापकोऽस्ति कुतोऽस्य सर्वेश्वरत्वं, तत्राह —
एष इति ।
यथा मृद्दारुमयः सेतुर्जलव्यूहस्य क्षेत्रसम्पदामसम्भेदाय धारयिता तथैषोऽपि सर्वेषां वर्णादीनामसङ्कराय धारयिता स्यादित्यर्थः ।
मर्यादाधाररूपश्रुतेरादित्यक्षेत्रज्ञ एवात्रोपास्य इत्युपसंहरति —
तस्मादिति ।
तस्य कर्मानधिकारात्सर्वपाप्मविगमः । सर्वात्मत्वमुपासनायै स्तुत्यर्थमनूद्यत इति भावः ।
पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति —
एवमित्यादिना ।