प्रथमश्रुतरूपवत्त्वादिना चरमश्रुतसर्वपाप्मविगमादेर्नेयत्वान्न परस्य प्राप्तिरित्याह —
कुत इति ।
फलवत्पाप्मविगमादिलिङ्गस्य चरमस्यापि तच्छून्यत्वेनाविवक्षिताल्लिङ्गादाद्यादपि बलीयस्त्वात्तद्वशेनेतरन्नेयमित्याह —
तद्धर्मेति ।
इहेति स्थानद्वयस्थपुरुषोक्तिः ।
आदित्यक्षेत्रज्ञस्यापि कर्मानधिकारात्पाप्मास्पर्शो युक्तः, ‘न ह वै देवान्पापम् ‘ इति श्रुतेरित्याशङ्क्याह —
सर्वेति ।
देवादिषु पश्वादिवत्कर्मानधिकारेऽपि प्राचिभवे सञ्चितपापयोगात्तदल्पत्वात् ‘न ह वै देवान् ‘ इत्युक्तेर्न जीवः सर्वपापास्पृष्टः । प्रदेशान्तरे च तस्य परस्मिन्नेव श्रुतेरत्रापि तद्दृष्ट्या तत्प्रत्यभिज्ञानात्तस्यैवोपास्यतेति भावः ।
सार्वात्म्यमपि श्रुतं न संसारिणि युक्तमित्याह —
तथेति ।
तत्र तच्छब्दैश्चाक्षुषनरोक्तिः । ऋगादिविधेयापेक्षया विलक्षणलिङ्गोक्तिः । उक्थं शस्त्रविशेषः । तत्साहचर्यात्तत्साम स्तोत्रं, उक्थादन्यच्छस्त्रमृगुच्यते ।
ब्रह्म त्रयोवेदाः ऋगाद्यात्मना चाक्षुषस्य संसारित्वेऽपि स्तुतिरुपास्त्यर्थमित्याशङ्क्य मुख्यसम्भवे नामुख्यकल्पनेत्याह —
सा चेति ।
तत्रैव हेत्वन्तरमाह —
पृथिवीति ।
ऋगधिदैवतं पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा । साम चाग्निवाय्वादित्यचन्द्रादित्यगतपरकृष्णाख्यातिकृष्णरूपं ‘इयमेवर्गग्निः साम’ इत्यादिनोक्तम् । अध्यात्मं च वाक्चक्षुःश्रोत्राक्षिगतशुक्लभालक्षणा तावदृगुक्ता । साम च प्राणच्छायात्ममनोऽक्षिस्थकृष्णभारूपं ‘वागेवर्क्प्राणः साम’ इत्यादिनोक्तम् । एवमुभयत्रोक्तरूपे ऋक्सामे क्रमेणोक्त्वा पुरुषस्योक्तप्रकारर्क्चाभिहितप्रकारं साम चेत्येते द्वे गेष्णौ पादपर्वणी इति देवतायामुक्त्वात्मन्यपि तयोर्ऋक्सामयोरतिदेशेन गेष्णत्वमुक्तमित्यर्थः ।
तदपि संसारिविषयं किं न स्यात् , नेत्याह —
तच्चेति ।
तत्रैव हेत्वन्तरमाह —
तद्य इति ।
व्यवहारभूमिस्तच्छब्दार्थः । धनसनयो धनस्य लब्धारः । विभूतिमन्त इत्यर्थः ।
राजादीनामपि श्रीमतां गीयमानत्वदृष्टेरन्यथासिद्धिमाशङ्क्याह —
तच्चेति ।
उक्तेऽर्थे स्मृतिमनुकूलयति —
यद्यदिति ।
धनादिसमृद्धिमत्त्वं विभूतिमत्त्वम् । कान्तिमत्त्वं श्रीमत्त्वम् । बलवत्त्वमौर्जित्यम् ।
ईश्वरपक्षे हेत्वन्तरमाह —
लोकेति ।
निरङ्कुशमनन्याधीनम् ।
सर्वपाप्मविरहादिना तस्यैवोपास्यतेत्युक्त्वा परोक्तमनुवदति —
यत्त्विति ।
रूपवत्त्वं नावश्यं संसारिलिङ्गमित्याह —
अत्रेति ।
मायामयस्यापि रूपस्य हिरण्यश्मश्रुत्वादिनियमे हेतुमाह —
इच्छेति ।
तथाविधरूपोपयोगमाह —
साधकेति ।
तस्येच्छापि मायामयीति मत्वाह —
मायेति ।
यथादृष्टि देहादिवैशिष्ट्यमीश्वरस्य तात्त्विकमित्याशङ्क्याह —
सर्वेति ।
अरूपश्रुतिविरुद्धं रूपवत्त्वमित्युक्तमाशङ्क्य विषयभेदमाह —
अपिचेति ।
तात्त्विकमैश्वरं रूपमाश्रित्याशब्दादिशास्त्रे कथं तस्य रूपादिमत्त्वोक्तिः, तत्राह —
सर्वेति ।
निर्विशेषमेव ब्रह्मात्र प्रतिपाद्यं तज्ज्ञानादेव मुक्तिरित्याशङ्क्योपास्तिवाक्यत्वात्सविशेषोक्तिरित्याह —
तथेति ।
स्वमहिमप्रतिष्ठस्याधारायोगादत्र चाधारश्रुतेरीश्वरादर्थान्तरतेत्युक्तमनुवदति —
यदपीति ।
आधारानपेक्षस्यापि फलवशात्तदुक्तेर्नानीश्वरतेत्याह —
अत्रेति ।
किमित्युपासनायै तदुक्तिः, साक्षादेव किं न स्यात् , तत्राह —
सर्वगतत्वादिति ।
मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं प्रत्याह —
ऐश्वर्येति ।
एकस्यैवेश्वरस्य स्थानभेदावच्छेदादैश्वर्यमर्यादाकरणं पृथगनुध्यानार्थं न परिच्छेदप्राप्त्यर्थमित्यर्थः ।
परोक्तलिङ्गानामन्यथात्वे फलितमाह —
तस्मादिति ॥ २० ॥