ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
भेदव्यपदेशाच्चान्यः ॥ २१ ॥
अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी आदित्ये तिष्ठन्नादित्यादन्तरो मादित्यो वेद स्यादित्यः शरीरं आदित्यमन्तरो यमयत्येष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ९) इति श्रुत्यन्तरे भेदव्यपदेशात्तत्र हिआदित्यादन्तरो यमादित्यो वेदइति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति, श्रुतिसामान्यात्तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम् ॥ २१ ॥
भेदव्यपदेशाच्चान्यः ॥ २१ ॥
अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी आदित्ये तिष्ठन्नादित्यादन्तरो मादित्यो वेद स्यादित्यः शरीरं आदित्यमन्तरो यमयत्येष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ९) इति श्रुत्यन्तरे भेदव्यपदेशात्तत्र हिआदित्यादन्तरो यमादित्यो वेदइति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति, श्रुतिसामान्यात्तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम् ॥ २१ ॥

उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्री्ह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह —

भेदेति ।

आदित्यक्षेत्रज्ञादन्तर्यामिणः ।

श्रुत्यन्तरे भेदोक्तेस्ततोऽन्य ईश्वरः सिद्ध इत्यक्षरार्थमाह —

अस्तीति ।

आदित्यमण्डले स्थितरश्मिपुञ्जस्यापि स्यादित्यत उक्तम् —

आदित्यादिति ।

तज्जीवं व्युदस्यति —

यमिति ।

तस्य देहित्वे जीवत्वमदेहित्वे न नियन्तृतेत्याशङ्क्याह —

यस्येति ।

इतश्चादित्यजीवादन्योऽसावित्याह —

य इति ।

तस्य ताटस्थ्यं वारयति —

एष इति ।

श्रुत्यन्तरस्याप्यनीश्वरविषयत्वमाशङ्क्याह —

तत्रेति ।

तथापि प्रत्यभिज्ञापकाभावान्नेह तदुपास्तिरित्याशङ्क्याह —

स एवेति ।

आदित्यान्तःस्थत्वश्रुतिसाम्यात्प्रत्यभिज्ञया पर एवोद्गीथे ध्येयत्वेनोपदिश्यत इत्युपसंहरति —

तस्मादिति ॥ २१ ॥