पूर्वत्राव्यभिचारिलिङ्गेन रूपवत्त्वाद्यन्यथा नीतम् । इह तु लिङ्गान्न श्रुतिरन्यथयितव्येति प्राप्ते प्रत्याह —
आकाश इति ।
छान्दोग्यवाक्यमेवोदाहरति —
इदमिति ।
'हन्ताहमेतद्भगवत्तो वेदानि’ इत्युपसन्नः शालावत्यः ‘विद्धि’ इति जैवलिनोक्ते पृच्छति —
अस्येति ।
सर्वस्यैव प्रपञ्चस्य प्रतिष्ठाप्रश्ने प्रवाहणस्योत्तरमाह —
आकाश इति ।
कथं भूताकाशः सर्वजगत्प्रतिष्ठा, तत्राह —
सर्वाणीति ।
उपनिषदां तदभिज्ञानां च प्रसिद्धमेतदिति द्योतकौ निपातौ ।
निमित्तमात्रत्वं निराकर्तुं विशिनष्टि —
आकाशमिति ।
भूताकाशव्यावृत्तये हेत्वन्तरमाह —
आकाशो हीति ।
तत्रैव हेत्वन्तरं सूचयति —
आकाश इति ।
विचारबीजं संशयमाह —
तत्रेति ।
अनतिप्रसङ्गार्थं प्रश्नद्वारा निमित्तमाह —
कुत इति ।
क्वचिदित्युक्तं स्पष्टयति —
यत्रेति ।
असाधारणगुणश्रुतेराकाशशब्दस्य ब्रह्मार्थत्वे दृष्टान्तः —
यथेति ।
असाधारणेनानन्देनान्यत्रासम्भावितेन सामानाधिकरण्यादाकाशो ब्रह्मेत्यर्थः ।
वाक्यशेषादाकाशस्य ब्रह्मत्वे दृष्टान्तमाह —
आकाश इति ।
निपातावाकाशस्य नामरूपोपलक्षितसर्वप्रपञ्चनिर्वाहकत्वप्रसिद्ध्यर्थौ । ते नामरूपे यदन्तरा यस्मादन्ये यस्य वा मध्ये स्तः, तन्नामरूपास्पृष्टं ब्रह्मेति वाक्यशेषादत्राकाशो ब्रह्मेत्यर्थः । ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । यथैवमादावाकाशो ब्रह्म तथात्रापीति योजना ।
रूढिनिरूढिभ्यां संशयमुपसंहरति —
अत इति ।
विमृश्य पूर्वपक्षयति —
किं पुनरिति ।
स्फुटब्रह्मलिङ्गोक्तश्रुतेरुद्गीथे सम्पाद्योपास्ये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूताकाशदृष्ट्योद्गीथोपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति फलम् ।
वैदिकप्रयोगस्य तादृक्प्रयोगाद्ब्रह्मार्थत्वे सिद्धे कुतो भूताकाशार्थतेति शङ्कित्वा हेतुमाह —
कुत इति ।
प्रथमश्रुताकाशश्रुत्या भूतार्थे रूढ्या चरमश्रुतब्रह्मलिङ्गबाधान्न श्रुत्यन्तरेण ब्रह्मार्थतेत्यर्थः ।
ब्रह्मण्यपि साधारणत्वान्नाकाशश्रुतिर्ब्रह्मलिङ्गबाधिकेत्याशङ्क्याह —
नचेति ।
एकस्यापि गोशब्दस्यानेकार्थत्वमगत्याऽभीष्टं, ब्रह्मणि त्वाकाशशब्दो गौणत्वेनापि गच्छतीत्याह —
तस्मादिति ।
गौणत्वार्थं गुणयोगमाह —
विभुत्वेति ।
गुणवृत्तेरपि शब्दवृत्तित्वात्तया किं न ब्रह्म गृह्यते, तत्राह —
नचेति ।
ननु नेह मुख्यं सम्भवति तत्र सर्वकारणत्वायोगादतो मुख्यगौणयोर्मुख्ये संप्रत्ययन्यायस्यानवकाशत्वं, तत्राह —
सम्भवतीति ।
तदेव साधयितुं शङ्कयति —
नन्विति ।
आकाशस्य प्रथमश्रुतत्वेनासञ्जातविरोधित्वात्तद्बुद्धौ तदेकवाक्यस्थमुपस्थितं सर्वमुपजातविरोधित्वात्तदानुगुण्येन नेयमित्याह —
नेति ।
तत्रैव तैत्तिरीयकश्रुतिसंवादमाह —
विज्ञायते हीति ।
तथापि कथं वाक्यशेषो भूताकाशे स्यात् , तत्राह —
ज्यायस्त्वेति ।
भूताकाशेऽपि शेषोपपत्तौ फलितमाह —
तस्मादिति ।
भूताकाशदृष्ट्योद्गीथोपास्तिरिति प्राप्तमनूद्य सिद्धान्तयति —
एवमिति ।