रूढ्या प्रयोगबाहुल्याच्च सिद्धभूताकाशत्यागे न हेतुरिति शङ्कित्वा हेतुमादाय व्याचष्टे —
कुत इति ।
ननु वादिनः सर्वयोनित्वं ब्रह्मणो नेच्छन्ति तत्राह —
परस्माद्धीति ।
तस्यान्यथासिद्धिं स्मारयति —
नन्विति ।
उक्तमुपेत्य प्रत्याह —
सत्यमिति ।
तत्र तत्र तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादवधारणासिद्धिः, मूलकारणापेक्षायां ब्रह्मण्येव तद्युक्तम् । सर्वाणीति भूतविशेषणं च भूताकाशपक्षे वाय्वादौ सङ्कुचितं स्यात्तस्मान्नान्यथासिद्धिरित्यर्थः ।
सर्वभूतोत्पादकत्ववत्तल्लयाधारत्वमपि ब्रह्मलिङ्गमित्याह —
तथेति ।
ब्रह्मणो लिङ्गद्वयमाह —
आकाशो हीति ।
भूताकाशस्यापि ज्यायस्त्वादि सापेक्षमुक्तमित्याशङ्क्याह —
ज्यायस्त्वमिति ।
नैरपेक्ष्यधिया तरपो वचनम् ।
न केवलं युक्त्यास्य परायणत्वं, श्रुतेरपीत्याह —
श्रुतिरिति ।
रातेर्धनस्य दातुर्यजमानस्येति । रातिरितिपाठे बन्धुरित्यर्थः ।
आकाशो ब्रह्मेत्यत्र लिङ्गान्तरमाह —
अपिचेति ।
शालावत्यो दाल्भ्यो जैवलिरित्युद्गीथविद्याकुशलानां किं परायणमुद्गीथस्येति विचारे स्वर्गलोक एवेति दाल्भ्योक्तं निरस्यायं लोक इति शालावत्योक्तौ ‘अन्तवद्वै किल ते शालावत्य साम’ इति पृथिवीलोकस्यान्तवत्त्वात्प्रतिष्ठितत्वं निन्दित्वा जैवलिना साम प्रतिष्ठारूपमनन्तमेव विवक्षता गृहीतमाकाशं नान्तवद्युक्तम् , अतो ब्रह्मैवाकाशमित्यर्थः ।
नन्वनन्तमाकाशमिह नोपसंह्रियते किन्तूद्गीथः, तत्कथमानन्त्यादाकाशो ब्रह्म, तत्राह —
तं चेति ।
'स एषः’ इत्याकाशात्मत्वोक्तिः । देशतोऽनन्तत्वं परत्वम् । गुणत उत्कृष्टत्वं वरीयस्त्वम् । कालतो वस्तुतश्चापरिच्छिन्नत्वमानन्त्यम् । परेभ्यः स्वरादिभ्योऽतिशयेन श्रैष्ठ्यं वा परोवरीयस्त्वम् ।
तथापि कथमाकाशो ब्रह्म तत्राह —
तच्चेति ।
नाब्रह्मणस्त्रिधानन्त्यं, तेनोपक्रमोपसंहारप्रतिपाद्यतात्पर्यवदानन्त्यमाकाशस्य ब्रह्मत्वबोधीत्यर्थः ।
श्रुतिबाधो लिङ्गान्न दृष्ट इत्युक्तमनुवदति —
यदिति ।
‘त्यजेदेकं कुलस्यार्थे’ इतिन्यायाद्भूयसीनां ब्रह्मलिङ्गश्रूतीनामनुग्रहायाकाशश्रुतेरेकस्या बाध इत्याह —
अत्रेति ।
किञ्चाकाशशब्दस्य ब्रह्मणि प्रयोगप्राचुर्यादत्यन्ताभ्यासेन गौणादपि तस्मादाद्या धीः स्यादित्याह —
दर्शितश्चेति ।
नाकाशशब्दस्यैव ब्रह्मणि बहुकृत्वः प्रयोगः, तत्पर्यायाणां चेत्याह —
तथेति ।
व्योमन्व्योम्नि, परमे प्रकृष्टे, अक्षरे कूटस्थे ब्रह्मणि, ऋगुपलक्षिताः सर्वे वेदा ज्ञापकाः सन्ति, यस्मिन्नक्षरे विश्वे देवा अधि निषेदुरधिष्ठिताः, स्वरूपत्वेन प्रविष्टा इत्यर्थः । भार्गवी भृगुणा प्राप्ता । वारुणी वरुणेनोक्ता । सैषा विद्या ‘आन्दो ब्रह्मेति व्यजानात्’ इति प्रकृता परस्मिन्ब्रह्मणि व्योम्नि स्थितेत्यर्थः ।
ओङ्कारस्य प्रतीकत्वेन वाचकत्वेन लक्षकत्वेन वा ब्रह्मत्वमुक्तम् —
ओमिति ।
कं सुखं तस्यार्थेन्द्रिययोगजत्वं वारयितुम् —
खमिति ।
तस्य भूताकाशत्वं व्यासेद्धुम् —
पुराणमित्युक्तम्।
किञ्च तत्रैव प्रथमानुगुण्येनोत्तरं नीयते, यत्र तन्नेतुं शक्यं, यत्र त्वशक्यं तत्रोत्तरानुगुण्येनेतरन्नेयमित्याह —
वाक्येति ।
तत्र दृष्टान्तः —
अग्निरिति ।
आकाशश्रुतेर्गौणत्वे फलितमुपसंहरति —
तस्मादिति ॥ २२ ॥