ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अत एव प्राणः ॥ २३ ॥
उद्गीथे — ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्ताइत्युपक्रम्य श्रूयतेकतमा सा देवतेति’ (छा. उ. १ । ११ । ४), प्राण इति होवाच, सर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता’ (छा. उ. १ । ११ । ५) इतितत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौप्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यतेवायुविकारे तु प्रसिद्धतरो लोकवेदयोःअत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयःकिं पुनरत्र युक्तम् ? वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम्तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचामननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम्इहापि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते, मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात्एवं ह्याम्नायतेयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः, यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते’ (श. ब्रा. १० । ३ । ३ । ६) इतिप्रत्यक्षं चैतत्स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले प्रादुर्भवन्तीतिइन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषःअपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येते तयोर्ब्रह्मत्वमस्तितत्सामान्याच्च प्राणस्यापि ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह
अत एव प्राणः ॥ २३ ॥
उद्गीथे — ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्ताइत्युपक्रम्य श्रूयतेकतमा सा देवतेति’ (छा. उ. १ । ११ । ४), प्राण इति होवाच, सर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता’ (छा. उ. १ । ११ । ५) इतितत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौप्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यतेवायुविकारे तु प्रसिद्धतरो लोकवेदयोःअत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयःकिं पुनरत्र युक्तम् ? वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम्तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचामननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम्इहापि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते, मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात्एवं ह्याम्नायतेयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः, यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते’ (श. ब्रा. १० । ३ । ३ । ६) इतिप्रत्यक्षं चैतत्स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले प्रादुर्भवन्तीतिइन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषःअपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येते तयोर्ब्रह्मत्वमस्तितत्सामान्याच्च प्राणस्यापि ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह

आकाशवाक्योक्तमनन्तरवाक्येऽतिदिशति —

अत एवेति ।

तत्रोदाहरणम् —

उद्गीथ इति ।

‘परोवरीयांसमुद्गीथमुपास्ते’ इत्युक्तत्वात् । ‘अथातः शौव उद्गीथः’ इति च वक्ष्यमाणत्वादुद्गीथाधिकारे प्रासङ्गिकं प्रस्तावध्यानमिति वक्तुमुद्गीथ इत्युक्तम् । कश्चिदृषिश्चाक्रायणो नाम धनार्थं राज्ञो यज्ञं गत्वा ज्ञानवैभवं स्वस्य प्रकटयन्प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं भक्तिविशेषमन्वायत्ता तां चेदविद्वान्मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ।

स भीतः सन्पप्रच्छ —

कतमा

इत्यादिना ।

प्रतिवचनम् —

प्राण इति ।

मुख्यप्राणं व्यावर्तयति —

सर्वाणीति ।

प्राणमभिलक्ष्य लयकाले संविशन्ति, जन्मकाले तमेवाभिलक्ष्योज्जिहत उद्गच्छन्ति, सैषा परा देवता प्रस्तावं भक्तिविशेषमनुगतेत्यर्थः ।

अतिदेशकृतमर्थमाह —

तत्रेति ।

आकाशशब्दस्योभयत्र प्रयुक्तेः संशयेऽपि प्राणशब्दस्य नैवमिति कुतः संशयादिः, तत्राह —

प्राणेति ।

मनःशब्दलक्ष्यं तत्साक्षिचैतन्यं प्राणे परस्मिन्नैक्येन स्थितमित्यर्थः ।

ये प्राणस्य पञ्चवृत्तेर्वायुविकारस्य प्राणं सत्तास्फूर्तिदमात्मानं विदुस्ते ब्रह्म जानन्तीत्याह —

प्राणस्येति ।

अमृतः प्राणो ब्रह्मैवेत्यादिसङ्ग्रहार्थमादिपदम् ।

तथापि कुतः संशयः, तत्राह —

वाय्विति ।

हेतुमुक्त्वा फलमाह —

अत इति ।

इहेति प्रस्ताववाक्योक्तिः ।

अनन्तार्थपरोपक्रमोपसंहाराभ्यामाकाशस्य ब्रह्मत्वेऽप्यत्र ब्रह्मासाधारणधर्मोपक्रमाद्यदृष्टेर्न ब्रह्मतेति धिया विमृश्य पूर्वपक्षयति —

किमिति ।

प्रस्तावश्रुतेः स्पष्टब्रह्मलिङ्गतया ब्रह्मणि प्रस्तावेऽध्यस्य ध्येये समन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्राणदृष्ट्या प्रस्तावोपास्तिः सिद्धान्ते ब्रह्मदृष्ट्येति फलम् ।

वैदिकप्राणशब्दस्य तादृक्प्रयुक्तिसिद्धे ब्रह्मणि वाचकत्वमाशङ्क्याह —

तत्रेति ।

तात्पर्यरहितलौकिकवैदिकप्रयोगत्यागात्तात्पर्यवदनेकलिङ्गात्पूर्वन्यायेन ब्रह्म ग्राह्यमिति शङ्कते —

नन्विति ।

ज्यायस्त्वादि लिङ्गमत्र नास्तीत्याशङ्क्याह —

इहेति ।

अन्यथासिद्धेर्न श्रुतिबाधकतेत्यह —

नेति ।

तदेवं वैदिकं दर्शनमाह —

एवं हीति ।

तर्हि तस्यामवस्थायामिति यावत् । वाक् अनुक्तकर्मेन्द्रियोपलक्षणम् । चक्षुःश्रोत्रे तादृग्बुद्धीन्द्रियाणाम् । बुद्धिरपि मनसा लक्ष्यते ।

प्राणस्यापि स्वापे बुद्ध्यादिवल्लयान्न लयस्थानतेत्याशङ्क्याह —

प्रत्यक्षं चेति ।

ननु भूतानामुत्पत्त्यादिवाक्याशेषे श्रुतं भूतशब्दश्च प्राणिसमूहस्य महाभूतानां च वाचको नेन्द्रियमात्रस्य, तन्न प्राणे वाक्यशेषः सिद्धः तत्राह —

इन्द्रियेति ।

भूतेष्विन्द्रियाणि सूक्ष्मत्वाद्भोक्तृसामीप्याच्च साराणि, अतस्तेषां लयोदयोक्त्येतरेषामपि तत्सिद्धेः शेषघटनेत्यर्थः ।

अब्रह्मसाहचर्याच्च प्राणो न ब्रह्मेत्याह —

अपिचेति ।

उद्गात्रा कतमा सा देवतोद्गीथमन्वायत्तेति पृष्टश्चाक्रायणः प्रत्युवाच, आदित्य इति । प्रतिहर्त्रा च कतमा सा देवता प्रतिहारमन्वायत्तेति पृष्टोऽन्नमित्युवाचेत्यादिना भक्तिदेवते कार्यकरणवत्यावादित्यान्ने उक्ते । तयोरब्रह्मणोः सन्निधानात्प्राणस्यापि भक्तिदेवतात्वादब्रह्मतेत्यर्थः । सन्निध्यनुगृहीतप्रथमश्रुतप्राणश्रुत्या वायुविकारसिद्धौ तद्दृष्ट्या प्रस्तावोपास्तिरित्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।