ज्यायस्त्वादिवन्नात्र लिङ्गं भातीत्यशङ्क्याह —
प्राणस्येति ।
ब्रह्मलिङ्गं स्फोरयितुं श्रुतेरर्थमाह —
प्राणेति ।
वाक्यशेषस्यान्यथासिद्धिं स्मारयति —
नन्विति ।
स्वापाद्युक्तेः संवर्गविद्याधिकारात्प्रकृतोक्तेश्चोद्गीथसम्बन्धान्नानयोरेकवाक्यतेत्याह —
अत्रेति ।
किञ्च वाक्यशेषस्थो भूतशब्दो योगाद्विकारजातं ब्रूयात् , रूढ्या वा महाभूतानि । आद्ये, प्रकृतवाक्यस्य न स्वापादिवाक्येन तुल्यार्थतेत्याह —
स्वापेति ।
प्रकृतश्रुतेर्विकारमात्रलयाद्यर्थत्वे सर्वशब्दश्रुतिमनुकूलयति —
सर्वाणीति ।
तथाच प्राणार्थत्वेऽपि स्वापोक्तेर्नास्यास्तादर्थ्यम् । नहि विकारमात्रसंवेशनादि परस्मादन्यत्र लभ्यमित्यर्थः ।
कल्पान्तरं प्रत्याह —
यदेति ।
प्राणस्य भौतिकत्वान्न महाभूतयोनितेत्यर्थः ।
भूतशब्देन विकारजातग्रहेऽपि न मुख्यप्राणप्रत्युक्तिरिति शङ्कते —
नन्विति ।
प्राणशब्दलक्ष्ये चिदात्मनि जीवैक्यापत्तौ भेदकवाद्युपाधीनां जडं प्राणमुद्दिश्य लयः स्यादित्याह —
तदेति ।
जीवनैकतया प्राप्यत्वलिङ्गादशेषविकारलयस्थानत्वलिङ्गाच्च न मुख्यप्राणार्थत्वं तस्यापीत्याह —
तत्रेति ।
सन्निधेरधिकाशङ्कामुक्तामनुभाषते —
यदिति ।
लिङ्गेन बाध्यः सन्निधिरित्याह —
तदिति ।
एकवाक्यत्वं वाक्यशेषस्तद्बलं तद्गतं लिङ्गं तेन ब्रह्मता प्राणस्य स्थिता, स्ववाक्यस्थलिङ्गस्य वाक्यान्तरस्थसन्निधेर्बलीयस्त्वात् , अतो नास्याब्रह्मतेत्यर्थः ।
सन्निधेरब्रह्मताभावेऽपि प्राणस्य श्रुतेरब्रह्मतेत्याशङ्क्याह —
यदीति ।
जगत्प्रकृतित्वावधारणोपबृंहितं प्रतिपिपादयिषितं देवताशब्दितं चेतनत्वं प्राणश्रुतिं बाधित्वा ब्रह्म लक्षयतीत्याह —
तदिति ।
प्राणशब्देन कारणब्रह्मलक्षणात्तद्दृष्ट्या प्रस्तावोपास्तिमुपसंहरति —
तस्मादिति ।