ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अत एव प्राणः ॥ २३ ॥
अत्र केचिदुदाहरन्ति — ‘प्राणस्य प्राणम्’ ‘प्राणबन्धनं हि सोम्य मनःइति तदयुक्तम्; शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेःयथा पितुः पितेति प्रयोगे, अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः, पितुः पिता इति गम्यतेतद्वत्प्राणस्य प्राणम्इति शब्दभेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते हि एव तस्येति भेदनिर्देशार्हो भवतियस्य प्रकरणे यो निर्दिश्यते नामान्तरेणापि एव तत्र प्रकरणी निर्दिष्ट इति गम्यते; यथा ज्योतिष्टोमाधिकारेवसन्ते वसन्ते ज्योतिषा यजेतइत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणेप्राणबन्धनं हि सोम्य मनःइति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत्अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम्प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः ॥ २३ ॥
अत एव प्राणः ॥ २३ ॥
अत्र केचिदुदाहरन्ति — ‘प्राणस्य प्राणम्’ ‘प्राणबन्धनं हि सोम्य मनःइति तदयुक्तम्; शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेःयथा पितुः पितेति प्रयोगे, अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः, पितुः पिता इति गम्यतेतद्वत्प्राणस्य प्राणम्इति शब्दभेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते हि एव तस्येति भेदनिर्देशार्हो भवतियस्य प्रकरणे यो निर्दिश्यते नामान्तरेणापि एव तत्र प्रकरणी निर्दिष्ट इति गम्यते; यथा ज्योतिष्टोमाधिकारेवसन्ते वसन्ते ज्योतिषा यजेतइत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणेप्राणबन्धनं हि सोम्य मनःइति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत्अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम्प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः ॥ २३ ॥

वृत्तिकृतामुदाहरणमाह —

अत्रेति ।

सर्वत्र सन्दिग्धं वाक्यमुदाहृत्य निर्णीयते, इदं त्वसन्देहान्नैवमिति दूषयति —

तदिति ।

शब्दभेदं विवृणोति —

यथेति ।

प्राणस्य पञ्चधा वृत्तिहेतुस्तत्साक्षी तस्य प्राण इत्युच्यते ।

राहोः शिर इतिवद्व्यपदेशमाशङ्क्य घटो घटस्येत्यदृष्टेर्नैवमित्याह —

नहीति ।

प्रकरणं प्रपञ्चयति —

यस्येति ।

तदेव दृष्टान्तेन स्पष्टयति —

यथेति ।

प्राणः परमात्मा बन्धमाश्रयः स्वरूपं यस्येति विग्रहः ।

वाक्ययोर्निश्चितार्थत्वे फलितमाह —

अत इति ।

त्वदुदाहरणेऽपि वाक्यशेषविरोधात्तुल्यमसन्दिग्धत्वमित्याशङ्क्याह —

प्रस्तावेति ॥ २३ ॥