आकाशवायुवाक्ययोर्ब्रह्यार्थत्वोक्त्या तेजोवाक्यस्यापि तदर्थत्वमाह —
ज्योतिरिति ।
छान्दोग्यवाक्यं पठति —
इदमिति ।
गायत्र्युपाधिब्रह्मोपास्त्यनन्तरमुपास्त्यन्तरोक्त्यर्थोऽथशब्दः । अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तदिदमिति जाठरे ज्योतिष्यध्यस्यते ।
कुत्र तद्दीप्यते, तत्राह —
लोकेष्विति ।
तेऽपि क्व सन्ति, तत्राह —
विश्वत इति ।
विश्वस्मात्प्राणिवर्गादुपरिष्टादित्यर्थः ।
तेषां प्रसिद्धलोकप्रवेशमाशङ्क्याह —
सर्वत इति ।
सर्वस्माद्भूरादिलोकादुपरीत्यर्थः ।
उत्तमा न विद्यन्ते येभ्यस्तेऽनुत्तमास्तेषु । तथापि कथं तेषामुत्कर्षः, तत्राह —
उत्तमेष्विति ।
इदंशब्दार्थं स्फुटयति —
यदीति ।
ज्योतिःशब्दस्य लोके तेजसि रूढेः, श्रुतौ चात्मनि निरूढेर्विचारबीजं संशयमाह —
तत्रेति ।
आकाशादिशब्दस्यार्थान्तरे रूढस्यापि ब्रह्मार्थत्वसिद्धेस्तेनैतद्गतमित्यसंशयान्न पृथगारभ्यमित्याशङ्क्याह —
अर्थान्तरेति ।
स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गाभावादुक्तन्यायानवतारादगतार्थतेत्यर्थः ।
वाक्यशेषस्थब्रह्मलिङ्गात्प्राणादिशब्दस्य गौणतोक्ता । प्रकृते ब्रह्मलिङ्गादृष्टेस्तेजोलिङ्गस्यैव दृष्टेरौत्सर्गिकमुख्यसंप्रत्ययस्य नापवाद इत्याकाङ्क्षाद्वारा पूर्वपक्षयति —
किं तावदिति ।
कौक्षेये ज्योतिष्यारोप्योपास्ये परस्मिन्ब्रह्मण्युक्तश्रुतेः समन्वयोक्तेः श्रुत्यादिसङ्गतयः । स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावेऽपि ब्रह्मप्रत्यभिज्ञापकलिङ्गस्यैव तथात्वात्पादसङ्गतिः । फलं पूर्वपक्षे कौक्षेये ज्योतिष्यादित्यादिदृष्ट्योपास्तिः, सिद्धान्ते ब्रह्मदृष्ट्येति ।
ज्योतिःशब्दस्य प्रकाशवाचित्वाच्चित्प्रकाशं हित्वा किमिति लौकिकप्रकाशार्थतेति शङ्कते —
कुत इति ।
तमोविरोधिनि ज्योतिःशब्दस्य रूढेस्तेजसस्तथात्वात्तदेवात्र ज्योतिरित्याह —
प्रसिद्धेरिति ।
तामेव स्फोरयति —
तम इति ।
अज्ञानतमोविरोधि ब्रह्मापि तर्हि ज्योतिरिति, तत्राह —
चक्षुरिति ।
अर्थावरकत्वेन निरोधकत्वेक्त्या भावत्वमपि द्योतितम् ।
रूपित्वेनापि तद्वक्तुं विशिनष्टि —
शार्वरादिकमिति ।
एवमपि कुतो ज्योतिर्निश्चितमित्याशङ्क्य प्रतिपक्षनिर्णयादित्याह —
तस्या इति ।
ज्योतिःश्रुत्या तेजो ज्योतिरित्युक्त्वा तत्रैव लिङ्गमाह —
तथेति ।
ब्रह्मण्यपि युक्ता दीप्तिरित्यन्यथासिद्धिं वारयति —
नहीति ।
रूपादिमतः सावयवस्यैव दीप्तियोगादित्यर्थः ।
कार्ये ज्योतिषि लिङ्गान्तरमाह —
द्युमर्यादत्वेति ।
अन्यथासिद्धिं निरस्यति —
नहीति ।
असिद्धिं प्रत्याह —
कार्यस्येति ।
ज्योतिषो द्युमर्यादत्वश्रुतिरेव कीदृशी, तत्राह —
पर इति ।
ब्रह्मवत्कार्यस्यापि मर्यादायोगादनर्थकं ब्राह्मणमित्याक्षिपति —
नन्विति ।
चोदकैकदेशी परिहरति —
अस्त्विति ।
त्रिवृत्कृतं तेजो दिवोऽर्वागपि गम्यते तथापीतरत्ततः परस्ताद्भविष्यति, वेदस्यादुष्टत्वेनानर्थक्यायोगादित्यर्थः ।
त्रिवृत्कृतस्यैवार्थक्रियावत्त्वादफलेऽन्यस्मिन्न वाक्यप्रामाण्यमित्याक्षेप्ता ब्रूते —
नेति ।
पूर्ववादिदेशीयः शङ्कते —
इदमेवेति ।
निष्फलस्योपास्यतापि नेत्याक्षेप्ताह —
नेति ।
अत्रिवृत्कृतं तेजोऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नेत्याह —
तासामिति ।
देवतानां तेजोऽबन्नानामेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकं भागं तथा कृत्वा तदितरयोर्निक्षिप्य त्रिगुणरज्जुवत्रिवृतं करवाणीत्यविशेषोक्तेर्नात्रिवृत्कृतं तेजोऽस्तीत्यर्थः ।
तदस्तित्वेऽपि यच्छब्दोपबन्धात्सिद्धवत्परामर्शादन्यतस्तस्य द्युमर्यादत्वं वाच्यं, तन्नास्तीत्याह —
न चेति ।
पूर्वपक्षैकदेशिनि परेण परास्ते परमपूर्ववाद्याह —
अस्त्विति ।
तत्राक्षेप्ता स्वोक्तं स्मारयति —
नन्विति ।
पूर्ववाद्याह —
नेति ।
तर्हि ब्रह्मण एव ध्यानार्थो देशविशेषः स्यात् , नेत्याह —
नत्विति ।
अप्रदेशस्य प्रदेशकल्पनागौरवादयुक्तेत्यर्थः ।
इतश्च कार्यमेव ज्योतिरत्रोपास्यमित्याह —
सर्वत इति ।
ब्रह्मण्यवच्छेदकल्पनयाधारबहुत्वयोगेऽपि कार्ये ज्योतिषि स्वतस्तत्सिद्धिरित्यतिशयमाह —
तारामिति ।
उपास्यज्योतिषो ब्रह्मत्वाभावे हेत्वन्तरमाह —
इदमिति ।
अध्यासेऽपि ज्योतिर्ब्रह्मास्तु, नेत्याह —
सारूप्येति ।
तत्र मानमाह —
यथेति ।
एकत्वसाम्याद्भूरित्यस्मिन्नक्षरे प्रजापतेः शिरोदृष्टिरुक्ता तथात्रापि सारूप्यं वाच्यम् , अन्यथाध्यासासिद्धेरित्यर्थः ।
कौक्षेयमपि ज्योतिश्चैतन्यमेवेत्यनध्यासात्तादात्म्योक्तिरेषेत्याशङ्क्याह —
कौक्षेयस्येति ।
शब्दस्पर्शवत्त्वाभ्यामपि तदब्रह्मेत्याह —
तस्येति ।
एषा दृष्टिर्यदेतदुष्णिमानं स्पर्शेन विजानाति । एषा श्रुतिर्यत्कर्णावपिधाय निनदमिव श्रृणोतीति शेषः ।
दृष्टश्रुतिलिङ्गत्वान्न ज्योतिषोऽपि तदुच्यते तच्चाविवक्षितमित्याशङ्क्योपास्यत्वश्रुतेर्नैवमित्याह —
तदेतदिति ।
तदब्रह्मत्वे हेत्वन्तरमाह —
चक्षुष्य इति ।
चक्षुष्यो दर्शनीयः । श्रुतो विश्रुतः ।
ब्रह्मोपास्तिफलमपि किं न स्यात् , तत्राह —
महते हीति ।
मुक्तिफला ब्रह्मोपास्तिर्नाल्पफला युक्तेत्यर्थः ।
बहून्यब्रह्मलिङ्गनि स्ववाक्यस्थान्युक्त्वा ब्रह्मलिङ्गं किमपि तत्र नास्तीत्याह —
नचेति ।
ज्योतिषो ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीति सम्बन्धः ।
ननु पूर्ववाक्ये ‘त्रिपादस्यामृतं दिवि’ इत्युक्तं ब्रह्मैवात्र द्युसम्बन्धात्प्रत्यभिज्ञायते तत्र यच्छब्दपरामृष्टे ज्योतिःशब्दो वर्तते, नेत्याह —
नचेति ।
सर्वात्मत्वभूतादिपादत्वाभ्यां तदेतद्ब्रह्मेति वाक्याच्चोक्तमेव पूर्ववाक्ये ब्रह्मेत्याशङ्क्याह —
अथापीति ।
सप्तमीपञ्चमीभ्यामुक्तिभेदान्न तत्प्रत्यभिज्ञेति साधयति —
तत्रेति ।
ब्रह्मलिङ्गाभावात्तेजोलिङ्गभावात्तदेव कौक्षेयज्योतिष्यारोप्योपास्यमित्युपसंहरति —
तस्मादिति ।
प्राकृतं प्रकृतेर्जातं, कार्यमित्यर्थः ।
पूर्वपक्षानुवादेन सूत्रमवतार्य प्रतिज्ञार्थमाह —
एवमिति ।