निश्चितब्रह्मलिङ्गं विना नास्य ब्रह्मतेति शङ्कित्वा हेतुमाह —
कुत इति ।
‘रमणीयचरणाः’ इत्यादौ चरणशब्दस्य चारित्रार्थत्वादत्रापि तथेत्यसाङ्गत्यमाशङ्क्याह —
पादेति ।
पादवाचिपदमस्मिन्वाक्ये न दृष्टमिति चेत् , तत्राह —
पूर्वस्मिन्निति ।
‘गायत्री वा इदं सर्वं भूतम् ‘ इत्यादिना भूतपृथिवीशरीरहृदयवाक्प्राणैः षड्विधा चतुष्पदा गायत्रीत्युक्तम् । एतदनुगतब्रह्मणस्तावान्महिमा विभूतिर्यावानयं प्रपञ्चः । वस्तुतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः ।
तदेव स्फुटयति —
पादोऽस्येति ।
सर्वाणि भूतान्यस्य ब्रह्मण एकः पादः । अस्यैव त्रिपादमृतं दिवि द्योतनवति स्वात्मनि स्थितम् । यथा कार्षापणश्चतुर्धा विभक्तः पादादेकस्मात्पादत्रयीकृतो महान् , एवं पुरुषो वास्तवोऽवास्तवात्प्रपञ्चान्महानित्यर्थः ।
पूर्वं ब्रह्मोक्तावपि कथमुक्तहेतुना ज्योतिषो ब्रह्मतेत्याशङ्क्याह —
तत्रेति ।
लिङ्गोपस्थापिताद्ब्रह्मणः श्रुत्युपस्थापिततेजसो बलीयस्त्वेऽपि यच्छब्दार्थे ज्योतिषि सन्निधापकमानापेक्षायां त्रिपाद्ब्रह्मणो ध्याने विनियोगाकाङ्क्षस्यानन्तरवाक्ये श्रुत्योक्तेर्विजातीयमानाकाङ्क्षश्रुत्युक्ततेजोऽभिधानाल्लिङ्गोपनीतातिसन्निहितसजातीयश्रुतिसिद्धैकवाक्यताकाङ्क्षब्रह्मोक्तिर्यच्छब्दस्य युक्ता । तस्माद्यच्छब्दार्थे प्रयुक्तो ज्योतिःशब्दो ब्रह्मार्थ इति भावः ।
यच्छब्दस्य ब्रह्मार्थत्वं हित्वा तेजोवाचित्वे बुद्धिगौरवमुक्त्वा दोषान्तरमाह —
तदिति ।
पूर्ववाक्यस्थे ब्रह्मणि द्युसम्बन्धाज्ज्योतिर्वाक्येऽपि प्रत्यभिज्ञाते यच्छब्दार्थे तत्समानाधिकृतज्योतिःशब्दप्रवृत्तिरित्युक्तम् । सम्प्रति ‘सर्वं खल्विदं ब्रह्म’ इत्युत्तरवाक्येऽपि ब्रह्मानुवृत्तेर्मध्यस्थमपि ज्योतिर्वाक्यं तत्परमेवेति सन्दंशन्यायमाह —
नेति ।
प्रकरणलिङ्गश्रुतिसिद्धमर्थमुपसंहरति —
तस्मादिति ।
श्रुतिलिङ्गाभ्यामुक्तमनुवदति —
यत्त्विति ।
मानत्रयान्मानद्वयं दुर्बलमिति दूषयति —
नायमिति ।
प्रकरणं श्रुतिलिङ्गयोरुपलक्षणम् । ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तदभावोऽविशेषकत्वम् ।
ब्रह्मणि यथोक्तशब्दानुपपत्तौ कथं तयोरविशेषकत्वं, तत्राह —
दीप्यमानेति ।
कार्यवाचिशब्दाभ्यां कारणलक्षणे सर्वैरपि शब्दैर्ब्रह्मणो लक्षणा स्यादित्याशङ्क्य सूर्यादिज्योतिषो विशेषयोगे मानमाह —
येनेति ।
येन तेजसा चैतन्यज्योतिषेद्धो दीप्तः सूर्यः सर्वमपि जगत्तपति प्रकाशयति तज्ज्योतिरात्मानं बृहन्तमनतिशयमहत्त्ववन्तमवेदविन्न मनुत इति योजना ।
कार्ये रूढिमुपेत्य कारणे लाक्षणिको ज्योतिःशब्द इत्युक्तम् । इदानीं कारणेऽपि ब्रह्मणि मुख्य एवेत्याह —
यद्वेति ।
शान्ते सूर्यादौ तिमिरावृते जगति वाचैव ज्योतिषायं कार्यकरणात्मा पुरषो व्यवहारमासनादिकं करोतीत्यर्थः । मनोभासकत्वाज्ज्योतिस्तच्चाज्यं जुषतां सेवतां तेन वाक्येन चक्षुर्द्वारा विषयीकृतेनादुष्टतया दृष्टेन यज्ञमिमं केनापि हेतुना विच्छिन्नमप्राप्तानुष्ठानंं सन्दधात्वक्षतं कुर्यादित्यर्थः । एकस्य शब्दस्य कथमनेकार्थतेत्याशङ्क्य निमित्तभेदेनानेकत्र वृत्तेः ।
शक्त्यैक्यान्मैवमित्याह —
तस्मादिति ।
भासकत्वमेकं निमित्तीकृत्यानेकत्र ज्योतिःशब्देऽपि कथमसौ ब्रह्मणि स्यादित्याशङ्क्याह —
तथेति ।
तस्य सर्वजगद्भासकत्वे मानमाह —
तमेवेति ।
पूर्वार्धे विषयसप्तम्या परामृष्टस्तच्छब्दार्थः ।
गच्छन्तमनुगच्छतीत्युक्ते स्वगतगतिवदनुभानेऽपि स्वगतभानमाशङ्क्याह —
तस्येति ।
न केवलं भासकत्वाद्ब्रह्मणि ज्योतिःशब्दः, तस्मिन्प्रयुक्तत्वाच्चेत्याह —
तदिति ।
यस्मादर्वागेव संवत्सरोऽहोभिः परिवर्तते तं परमात्मानमिन्द्रादयो देवा ज्योतिषामादित्यादीनां ज्योतिर्भासकं जगतो जीवनं कूटस्थमिति च ध्यायन्तीत्यर्थः । ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ इत्यादिवाक्यमादिशब्दार्थः । ‘ज्योतिषामपि तज्ज्योति’ इत्यादिस्मृतिसङ्ग्रहार्थश्चकारः ।
ज्योतिःश्रुतेर्दीप्तिलिङ्गस्य चान्यथासिद्धत्वेऽपि द्युमर्यादत्वमनन्यथासिद्धमित्याशङ्क्याह —
यदपीति ।
प्रमित्यर्थत्वेन, उपास्त्यर्थत्वेन वा मर्यादावत्त्वं नोपपद्यते । तत्राद्यमङ्गीकरोति —
अत्रेति ।
द्वितीयं प्रत्याह —
सर्वेति ।
योषितोऽग्नित्ववद्ब्रह्मणोऽपि द्युमर्यादावत्त्वमारोप्योपास्तिरविरुद्धेत्यर्थः ।
अप्रदेशस्य प्रदेशकल्पने गौरवमुक्तं स्मारयति —
नन्विति ।
स्वतो वा तत्कल्पनानुपपत्तिः, उपाधितो वा । तत्राद्यमुपेत्यान्त्यं प्रत्याह —
नायमिति ।
न चेदमपूर्वं कल्प्यते, तादृक्कल्पनानामन्यत्रापि दृष्टेरित्याह —
तथेति ।
ब्रह्मणि कथमाधारबहुत्वं, तत्राह —
एतेनेति ।
द्युमर्यादत्ववदाध्यानार्थत्वेनेत्यर्थः ।
अत्राध्यासस्य सारूप्यकृतत्वादब्रह्मण्यध्यस्यमानमपि ज्योतिरब्रह्मेत्युक्तमनुभाषते —
यदपीति ।
आरोपस्य सारूप्याधीनत्वं व्यभिचारयति —
तदपीति ।
उपास्तिस्थानत्वमत्र प्रतीकत्वमारोप्य ।
ज्योतिषो दृष्टत्वादिश्रुतेर्ब्रह्मणस्तदयोगादब्रह्मतेत्याशङ्क्याह —
दृष्टं चेति ।
जाठरज्योतिषो दृष्टत्वादिकृतं तत्रोपास्यब्रह्मणो दृष्टत्वादीत्यर्थः ।
लिङ्गान्तरमनूद्य प्रत्याह —
यदपीति ।
वाजिनामग्निरहस्यगतां ‘तं यथा यथा’ इत्यादिश्रुतिमाश्रित्यानुपपत्तिं स्फोरयति —
न हीति ।
ब्रह्मधियो मुक्तिफलत्वात्तदैकरूप्यादल्पफलत्वं न तदुपास्तेरित्याशङ्क्याह —
यत्रेति ।
ब्रह्मविषयत्वात्प्रस्तुतोपास्तेरपि मुक्तिफलतेत्याशङ्क्याह —
यत्र त्विति ।
‘स वा एष महानज आत्मा’ इत्युक्तः जीवात्मनाऽन्नादः, वसु धनं कर्मफलं तद्दाता पररूपेणेत्युक्त्वा यः कश्चिदुक्तगुणमात्मानमुपास्ते स धनं लभते दीप्ताग्निश्च भवतीत्याह —
अन्नाद इति ।
आदिपदेन ‘परोवरीय एव हास्यास्मिंल्लोके जीवनम् ‘ इत्यादि गृहीतम् ।
यदुक्तं, न स्ववाक्ये ज्योतिषो ब्रह्मलिङ्गमिति, तत्राह —
यद्यपीति ।
उक्तेऽर्थे सूत्रानुगुण्यमाह —
तदुक्तमिति ।
प्रकरणेन श्रुतिरबाध्येत्याह —
कथमिति ।
न प्रकरणादेव श्रुतिर्बाध्या, प्रकरणलिङ्गानुगृहीतप्रथमश्रुतयच्छब्दश्रुत्येत्याह —
नेत्यादिना ।
द्युसम्बन्धादिति ।
प्रधानस्य द्युसम्बन्धस्य प्रातिपदिकार्थस्यैक्येन प्रत्यभिज्ञानात्तद्विशेषणस्य मर्यादाधारविभक्त्यर्थस्यान्यत्वमात्रेण नान्यतेत्यर्थः । यच्छब्देन परामृष्टे सतीति सम्बन्धः । स्वसामर्थ्येन सर्वनाम्नः सन्निहितपरामर्शित्ववशेनेत्यर्थः । अर्थाद्यच्छब्दसामानाधिकरण्यबलादित्यर्थः ।
मानमुक्त्वा मेयमुपसंहरति —
तस्मादिति ॥ २४ ॥