पूर्वोपजीवनेनोत्तरोत्थानाद्धेतुहेतुमत्त्वं सम्बन्धं वक्तुं वृत्तमनुवदति —
प्रथम इति ।
कारणत्वमात्रं नात्रोपयुक्तं, व्यापित्वादेरपि सिद्धवद्धेतुतयोपादानात् , अतस्तदनुक्तौ कथं सङ्गतिरित्याशङ्क्याह —
तस्येति ।
उक्तमुपजीव्योत्तरप्रवृत्तौ कथं पादभेद इत्याशङ्क्याह —
अर्थान्तरेति ।
उत्तरपादद्वयस्यानधिगतमर्थमाह —
पुनरिति ।
पूर्वं भूताकाशादिषु रूढाकाशादिशब्दानां ब्रह्मपरत्वे तल्लिङ्गादितिहेतूक्त्या स्पष्टब्रह्मलिङ्गानि नीतानि । अथास्पष्टब्रह्मलिङ्गवाक्यान्यर्थान्तरार्थतया शङ्क्यमानानि ब्रह्मणि नीयन्ते । तत्र द्वितीयतृतीयपादयोरवान्तरभेदस्तु प्रायशः सविशेषनिर्विशेषार्थतया रूढियोगबहुलतया वेति भावः ।