ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
इदमाम्नायतेसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतअथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १), मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादितत्र संशयःकिमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहोस्वित्परं ब्रह्मेतिकिं तावत्प्राप्तम् ? शारीर इतिकुतः ? तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः सम्बन्धः, परस्य ब्रह्मणः; अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिभ्यःननुसर्वं खल्विदं ब्रह्मइति स्वशब्देनैव ब्रह्मोपात्तम्; कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते ? नैष दोषःनेदं वाक्यं ब्रह्मोपासनाविधिपरम्किं तर्हि ? शमविधिपरम्; यत्कारणम्सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतइत्याहएतदुक्तं भवतियस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात् तल्लत्वात् तदनत्वाच्च सर्वस्यैकात्मत्वे रागादयः सम्भवन्तितस्मात् शान्त उपासीतेति शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यतेउपासनं तु क्रतुं कुर्वीतइत्यनेन विधीयतेक्रतुः सङ्कल्पो ध्यानमित्यर्थःतस्य विषयत्वेन श्रूयते — ‘मनोमयः प्राणशरीरःइति जीवलिङ्गम्अतो ब्रूमःजीवविषयमेतदुपासनमिति । ‘सर्वकर्मा सर्वकामःइत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते । ‘एष आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वाइति हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरिच्छिन्नस्य ब्रह्मणःननुज्यायान्पृथिव्याःइत्याद्यपि परिच्छिन्नेऽवकल्पत इतिअत्र ब्रूमः तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम् , विरोधात्अन्यतराश्रयणे , प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम्ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीतिनिश्चिते जीवविषयत्वे यदन्ते ब्रह्मसङ्कीर्तनम्एतद्ब्रह्म’ (छा. उ. ३ । १४ । ४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेवतस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते ब्रूमः
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
इदमाम्नायतेसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतअथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १), मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्यादितत्र संशयःकिमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते, आहोस्वित्परं ब्रह्मेतिकिं तावत्प्राप्तम् ? शारीर इतिकुतः ? तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः सम्बन्धः, परस्य ब्रह्मणः; अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिभ्यःननुसर्वं खल्विदं ब्रह्मइति स्वशब्देनैव ब्रह्मोपात्तम्; कथमिह शारीर आत्मोपास्यत्वेनाशङ्क्यते ? नैष दोषःनेदं वाक्यं ब्रह्मोपासनाविधिपरम्किं तर्हि ? शमविधिपरम्; यत्कारणम्सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतइत्याहएतदुक्तं भवतियस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात् तल्लत्वात् तदनत्वाच्च सर्वस्यैकात्मत्वे रागादयः सम्भवन्तितस्मात् शान्त उपासीतेति शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यतेउपासनं तु क्रतुं कुर्वीतइत्यनेन विधीयतेक्रतुः सङ्कल्पो ध्यानमित्यर्थःतस्य विषयत्वेन श्रूयते — ‘मनोमयः प्राणशरीरःइति जीवलिङ्गम्अतो ब्रूमःजीवविषयमेतदुपासनमिति । ‘सर्वकर्मा सर्वकामःइत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते । ‘एष आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वाइति हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरिच्छिन्नस्य ब्रह्मणःननुज्यायान्पृथिव्याःइत्याद्यपि परिच्छिन्नेऽवकल्पत इतिअत्र ब्रूमः तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यम् , विरोधात्अन्यतराश्रयणे , प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुम्ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीतिनिश्चिते जीवविषयत्वे यदन्ते ब्रह्मसङ्कीर्तनम्एतद्ब्रह्म’ (छा. उ. ३ । १४ । ४) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेवतस्मान्मनोमयत्वादिभिर्धर्मैर्जीव उपास्य इत्येवं प्राप्ते ब्रूमः

पूर्वं जीवलिङ्गबाधया ब्रह्मपरत्ववन्मनोमयादिवाक्येऽपि तद्बाधेन तत्परत्वमाह —

सर्वत्रेति ।

छान्दोग्यवाक्यमुदाहरति —

इदमिति ।

सर्वं जगद्ब्रह्मैवेत्यत्र हेतुमाह —

तज्जेति ।

तस्माज्जायत इति तज्जं, तस्मिंल्लीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं, तज्जं च तल्लं च तदनं च तदिति तञ्जलान् । अवयवलोपश्छान्दसः । इति हेतौ । यस्मादेवं जगत्तस्माद्ब्रह्मैव सर्वं जगदित्यर्थः ।

अतो धियो रागादिविषयाभावादुपासीत स शान्तः स्यादित्याह —

शान्त इति ।

गुणं विधाय गुणिविधित्सया पुम्प्रयत्नस्य साफल्यमाह —

अथेति ।

पुरुषोऽधिकृतः क्रतुमयः सङ्कल्पप्रधानः । तत्र हेतुर्यथेति । ज्ञानं कर्म वा यथास्मिन्देहे स्थितः सङ्कल्पयते तथा तदनुसारेण फलं परत्र लभते सोऽधिकृतः क्रतुं ध्यानं कुर्वीत ।

किं ध्यायेदित्याकाङ्क्षायामाह —

मनोमय इति ।

विभक्तिव्यत्ययेन मनोमयं प्राणशरीरं ध्यायेदित्यर्थः । आदिशब्दाद्भारूपः सत्यसङ्कल्प इत्यादि गृहीतम् ।

मनोमयत्वादीनां प्रकृतब्रह्मानपेक्षत्वसापेक्षत्वाभ्यां सन्देहमाह —

तत्रेति ।

एकवाक्यस्थब्रह्माब्रह्मलिङ्गयोर्ब्रह्मलिङ्गवशादब्रह्मलिङ्गं नीतम् । इह ब्रह्माब्रह्मप्रकरणलिङ्गसंनिपाते किं युक्तमिति पृच्छति —

किमिति ।

‘सर्वम्’ इत्यादिश्रुतेः सविशेषार्थाया ध्येये ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पर्वपक्षे जीवस्य, सिद्धान्ते परस्योपास्तिः फलम् ।

रात्रिसत्रन्यायेनोपास्त्या वाक्यशेषस्थो जीवः सम्बध्यत इति पूर्वपक्षयति —

शारीर इति ।

विश्वजिन्न्यायेन सर्वाभीष्टं ब्रह्मैव मनोमयादौ विशेष्याकाङ्क्षायामुपास्तिसम्बन्धीत्याह —

कुत इति ।

विशेष्याकाङ्क्षायामपि जीव एव लिङ्गबलीयस्तया सम्बध्यत इत्याह —

तस्येति ।

तदन्यथासिद्धिं प्रत्याह —

नेति ।

आदिपदेन ‘अवागमनाः’ इत्याद्या श्रुतिरुक्ता ।

श्रुत्या शङ्कते —

नन्विति ।

न लिङ्गं श्रुत्या बाध्यमित्याह —

नैष इति ।

किं पूर्ववाक्ये ब्रह्मोपास्तिर्विहितेत्युच्यते किं वा प्रकृतं ब्रह्मैवोत्तरत्र सम्बद्धमिति । नाद्य इत्याह —

नेदमिति ।

शमविधिपरत्वे हेतुः —

यदिति ।

‘उपासीत’ इत्युपास्तिविधौ श्रुते कथं गुणविधिः, तत्राह —

एतदिति ।

सर्वस्यैकात्मत्वेऽपि कथं शमविधिः, तत्राह —

नचेति ।

तर्हि शमो ध्यानमित्युभयं विधीयतां, नेत्याह —

नचेति ।

वाक्यभेदापत्तेरिति भावः ।

‘दध्ना जुहोति’ इति होमानुवादेन गुणविधिवदिहापि शमविधौ वाक्यान्तरसिद्धोपास्तिरनूद्यत इत्याशङ्क्याह —

उपासनं त्विति ।

क्रतुरेव तत्र विधीयते नोपास्तिरित्याशङ्क्योक्तम् —

क्रतुरिति ।

द्वितीयं प्रत्याह —

तस्य चेति ।

ब्रह्मैव मनोमयादिशब्दमित्याशङ्क्य मनआदियोगस्य जीवलिङ्गत्वान्नेत्याह —

जीवेति ।

तस्योपास्यत्वे वाक्यशेषस्थं सर्वकर्मत्वादि कथमित्याशङ्क्य क्रमेणेत्याह —

सर्वेति ।

जीवपक्षे लिङ्गद्वयमाह —

एष इति ।

जीवे ज्यायस्त्वायोगं शङ्कते —

नन्विति ।

किं ज्यायस्त्वमणीयस्त्वं चोभयं सत्यमन्यतरद्वेति विकल्पयति —

अत्रेति ।

आद्यं दूषयति —

न तावदिति ।

द्वितीयं निराह —

अन्यतरेति ।

तच्चाराग्रमात्रस्य जीवस्य युक्तमिति तस्यैवोपास्यतेत्यर्थः ।

श्रुत्या ज्यायस्त्वस्यात्यन्तबाधे श्रुतिबाधमाशङ्क्याह —

ज्यायस्त्वं त्विति ।

जीवपक्षे कथमन्ते ब्रह्मपदं, तत्राह —

निश्चिते चेति ।

जीवेऽपि देहादिबृंहणाज्ज्यायस्त्वन्यायाद्वा ब्रह्मतेत्यर्थः ।

‘एतमितः प्रेत्याभिसम्भवितास्मि’ इति कर्मकर्तृव्यपदेशात् , ‘अन्तरात्मन्पुरुषः’ इति च तुल्याधिकारे भेदोक्तेर्न जीवस्योपास्यतेत्याशङ्क्य साधनफलावस्थापेक्षया कर्मकर्तृत्वस्यान्यस्य च ‘स्वे महिम्नि’ इतिवदुपचाराज्जीवस्यैवोपास्यतेत्युपसंहरति —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयन्सूत्राद्बहिरेव प्रतिजानीते —

एवमिति ।