ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम्कुतः ? सर्वत्र प्रसिद्धोपदेशात्यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम् , इह सर्वं खल्विदं ब्रह्मइति वाक्योपक्रमे श्रुतम् , तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्एवं सति प्रकृतहानाप्रकृतप्रक्रिये भविष्यतःननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं स्वविवक्षयेत्युक्तम्; अत्रोच्यतेयद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् , तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भवति, जीवस्तु सन्निहितः, स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम्कुतः ? सर्वत्र प्रसिद्धोपदेशात्यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम् , इह सर्वं खल्विदं ब्रह्मइति वाक्योपक्रमे श्रुतम् , तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्एवं सति प्रकृतहानाप्रकृतप्रक्रिये भविष्यतःननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं स्वविवक्षयेत्युक्तम्; अत्रोच्यतेयद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् , तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भवति, जीवस्तु सन्निहितः, स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥

मनोमयादिशब्दा ध्येये जीवे भान्ति । न ब्रह्म तथेत्याह —

कुत इति ।

सूत्रमादाय व्याचष्टे —

सर्वत्रेति ।

रात्रिसत्रन्यायस्य लघुत्वेऽपि जीवगामित्वेनाफलत्वाद्विश्वजिन्न्यायस्य गुरोरपि ब्रह्मगामित्वेन फलवतः श्रुतितात्पर्यगमकस्य बलीयस्त्वाद्ब्रह्मैवात्रोपास्यमितिभावः ।

किञ्च मनोमयत्वादिलिङ्गं बाधित्वा ब्रह्मश्रुत्या ब्रह्मैवोपास्यमित्याह —

इह चेति ।

किञ्चाफललिङ्गोपनीतं जीवं हित्वा फलवत्प्रकरणप्राप्तं ब्रह्म ग्राह्यमित्याह —

एवमिति ।

प्राणः शरीरमस्येति समासगतसर्वनाम्ना संनिहितार्थेन प्रकृतं ब्रह्म हित्वा जीवमप्रकृतमिच्छतः प्रकृतहानिरप्रकृतप्रक्रिया चेत्यर्थः ।

आगतो राजपुरुषस्तं भोजयेदितिवदन्यशेषस्य ब्रह्मणः सर्वनामादिना न परामर्शः स्यादित्याशङ्कते —

नन्विति ।

‘तस्मिन्सीद’ इत्यादौ सदनस्येवोपसर्जनस्यापि परामर्शमाह —

अत्रेति ।

जीवस्यापि लिङ्गादस्ति संनिधिरित्याशङ्क्य तस्योपास्तिधियो विशेषणवैयर्थ्यादविवक्षितं लिङ्गमित्याह —

जीवस्त्विति ।

तथापि मनोमयादिशब्दात्तदुक्तिः, नेत्याह —

नचेति ।

तस्य तदवाचित्वादित्यर्थः । वैषम्यं जीवब्रह्मणोरिति शेषः ॥ १ ॥