ब्रह्मणि जीवगतं मनोमयत्वादीष्टं चेद्ब्रह्मगतमपि सत्यसङ्कल्पत्वाद्यभेदाज्जीवेऽस्तु, नेत्याह —
अनुपपत्तेस्त्विति ।
सूत्रं व्याख्यातुं सङ्गतिमाह —
पूर्वेणेति ।
आरोप्यरूपेण विषयस्यैव रूपित्वं न विपरीतं, नहि रज्ज्वा रूपेण सर्पो रूपवानित्यर्थः ।
अवधारणमेव स्फोरयन्नेत्यादि विभजते —
ब्रह्मेति ।
सर्वात्मत्वादिरुक्तो न्यायः ।
अनुपपत्तेरिति व्याचष्टे —
यदिति ।
वागेव वाकः सोऽस्यास्तीति वाकी न वाक्यवाकी । वागादिसर्वेन्द्रियरहित इत्यर्थः । आप्तकामत्वान्न कुत्रचिदादरोऽस्तीत्यनादरः ।
शारीरत्वमीश्वरेऽपि व्यापिनि स्यादिति शङ्कते —
नन्विति ।
अयोगव्यवच्छेदमङ्गीकृत्यान्ययोगव्यवच्छेदाभावान्नेत्याह —
सत्यमिति ।
अन्ययोगाव्यवच्छेदे हेतुः —
ज्यायानिति ।
जीवे वा कथं विशिष्टं शारीरत्वं, तत्राह —
जीवस्त्विति ॥ ३ ॥