ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
स्मृतेश्च ॥ ६ ॥
स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयतिईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठतिभ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८ । ६१) इत्याद्या
स्मृतेश्च ॥ ६ ॥
स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयतिईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठतिभ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८ । ६१) इत्याद्या

आत्मान्तःस्थितस्यान्यस्यायोगे ‘स्वे महिम्नि’ इतिवदुपचारादेव शब्दभेदः स्यादित्युक्तमाशङ्क्याह —

स्मृतेश्चेति ।

हृदि स्थितस्य शारीराद्भेदः स्मृत्योच्यते ।

ततो मनोमयत्वादिविशिष्टो हृदि स्थितोऽन्यः शारीरादिति नोपचारशङ्केति व्याचष्टे —

स्मृतिश्चेति ।

‘तमेव शरणं गच्छ’ इत्यादिवाक्यमादिशब्दार्थः ।