ईक्षत्यधिकरणे निरस्तमपि चोद्यं प्रसङ्गादुद्भावयति —
अत्रेति ।
श्रुतिस्मृतिभ्यां भेदवादः सप्तम्यर्थः ।
ननु नान्यत्वं साध्यते किन्त्वन्यस्य मनोमयत्वादि निषिध्यते, तत्राह —
य इति ।
विवक्षितगुणवत्त्वेन जीवस्य ध्येयत्वनिषेधानुपपत्त्या तदन्यत्वधीरित्यर्थः ।
परस्यांशो विकारो वा जीवो नामेत्याशङ्क्य श्रुतिस्मृतिविरोधान्नैवमित्याह —
श्रुतिरिति ।
नच भेदाभेदाभ्यां श्रुतिस्मृत्यविरोधः, तदयोगादिति । किं वस्तुतोऽन्यो जीवो नास्ति, किं वोपाधितोऽपीति विकल्पयति —
अत्रेति ।
आद्यमङ्गीकरोति —
सत्यमिति ।
द्वितीयं दूषयति —
पर इति ।
अपरिच्छिन्नस्योपाधिना परिच्छिन्नत्वदृष्टिं दृष्टान्तेन स्पष्टयति —
यथेति ।
श्रुतौ स्मृतौ च कर्मकर्तृत्वादिव्यवहारात्पारमार्थिक एव भेद इत्याशङ्क्याह —
तदिति ।
अबाधाद्भेदव्यवहारस्य तात्त्विकत्वमाशङ्क्य प्रागूर्ध्वं वा बोधादबाध इति विकल्प्याद्यमनुजानाति —
प्रागिति ।
द्वितीयं प्रत्याह —
गृहीते त्विति ॥ ६ ॥