ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
अर्भकमल्पम् ओको नीडम् , ‘एष आत्मान्तर्हृदयेइति परिच्छिन्नायतनत्वात् , स्वशब्देन अणीयान्व्रीहेर्वा यवाद्वाइत्यणीयस्त्वव्यपदेशात् , शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, सर्वगतः परमात्माइति यदुक्तं तत्परिहर्तव्यम्अत्रोच्यतेनायं दोषः तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यतेसर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कयाचिदपेक्षया सम्भवतियथा समस्तवसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यतेकया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इतिनिचाय्यत्वादेवमिति ब्रूमःएवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः, तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते; यथा सालग्रामे हरिःतत्रास्य बुद्धिविज्ञानं ग्राहकम्सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदतिव्योमवच्चैतद्द्रष्टव्यम्यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्च व्यपदिश्यते, एवं ब्रह्मापितदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं , पारमार्थिकम्तत्र यदाशङ्क्यतेहृदयायतनत्वाद्ब्रह्मणो हृदयानां प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति ॥ ७ ॥
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
अर्भकमल्पम् ओको नीडम् , ‘एष आत्मान्तर्हृदयेइति परिच्छिन्नायतनत्वात् , स्वशब्देन अणीयान्व्रीहेर्वा यवाद्वाइत्यणीयस्त्वव्यपदेशात् , शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, सर्वगतः परमात्माइति यदुक्तं तत्परिहर्तव्यम्अत्रोच्यतेनायं दोषः तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यतेसर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशोऽपि कयाचिदपेक्षया सम्भवतियथा समस्तवसुधाधिपतिरपि हि सन् अयोध्याधिपतिरिति व्यपदिश्यतेकया पुनरपेक्षया सर्वगतः सन्नीश्वरोऽर्भकौका अणीयांश्च व्यपदिश्यत इतिनिचाय्यत्वादेवमिति ब्रूमःएवम् अणीयस्त्वादिगुणगणोपेत ईश्वरः, तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते; यथा सालग्रामे हरिःतत्रास्य बुद्धिविज्ञानं ग्राहकम्सर्वगतोऽपीश्वरस्तत्रोपास्यमानः प्रसीदतिव्योमवच्चैतद्द्रष्टव्यम्यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयार्भकौकोऽणीयश्च व्यपदिश्यते, एवं ब्रह्मापितदेवं निचाय्यत्वापेक्षं ब्रह्मणोऽर्भकौकस्त्वमणीयस्त्वं , पारमार्थिकम्तत्र यदाशङ्क्यतेहृदयायतनत्वाद्ब्रह्मणो हृदयानां प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणोऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति ॥ ७ ॥

जैवं लिङ्गद्वयं निरस्यति —

अर्भकेति ।

अर्भकमोको यस्य सोऽर्भकौकास्तस्य भावस्तत्त्वं तस्मादिति यावत् । अर्भकशब्दस्य शिशुविषयत्वनिषेधार्थमल्पमिति पर्यायत्वोक्तिः ।

ओकःशब्दस्याप्रसिद्धार्थतां व्यवच्छिनत्ति —

नीडमिति ।

वाक्यार्थं वदन्नाशङ्कां विवृणोति —

एष इति ।

तत्र लिङ्गयोः सम्भावनार्थं विशिनष्टि —

आराग्रेति ।

परत्र तदसम्भावनार्थम् —

सर्वगत इति ।

तस्यानुपेक्षणीयत्वमाह —

तदिति ।

परिहारभागमवतारयति —

अत्रेति ।

अणीयस्त्वमुपेत्य ज्यायस्त्वं वा बाध्यं, तदपि वा कथञ्चिदनुगन्तव्यम् । नाद्यः, श्रुतस्य बाधायोगादित्याह —

नायमिति ।

द्वितीयं प्रत्याह —

न तावदिति ।

त्वयापि ज्यायस्त्वमुपेत्याणीयस्त्वं बाध्यते, तदपि वा कथञ्चिदनुगम्यते । नाद्यः, श्रुतबाधायोगसाम्यात् । न द्वितीयः, ज्यायसोऽणीयस्त्वस्य सर्वथैवायुक्तत्वात् , तत्राह —

सर्वेति ।

अपरिच्छिन्नस्य परिच्छिन्नदेशोक्तौ दृष्टान्तमाह —

समस्तेति ।

तत्र पुरवासापेक्षया व्यपदेशेऽपि कथमिहेति पृच्छति —

कयेति ।

सूत्रावयवमुत्तरमवतार्य व्याचष्टे —

निचाय्यत्वादिति ।

सर्वगतस्य कथमेकदेशे द्रष्टव्यत्वं, तत्राह —

यथेति ।

तत्र शास्त्रप्रमाण्यात्तथास्तु, प्रस्तुते कथं, तत्राह —

तत्रेति ।

बुद्धिविज्ञानमित्यन्तःकरणस्य प्रमाणजा वृत्तिरुक्ता । सर्वगतस्य कुतो हृदय एव मानग्राह्यत्वं, तत्राह —

सर्वेति ।

अपरिच्छिन्नस्य परिच्छिन्नायतनत्वादिव्यपदेशं सौत्रोदाहरणेन साधयति —

व्योमवदिति ।

ब्रह्मापि हृदयापेक्षया द्विधोक्तिभागिति शेषः ।

दार्ष्टान्तिकमुपसंहरति —

तदेवमिति ।

हृदयायतनस्यातात्त्विकत्वे चोद्यान्तरमपि निरस्तमित्याह —

तत्रेति ।

नहि परोपाधिपरिच्छेदादनित्यात्वादि युक्तं, व्योम्नोऽदृष्टेरिति भावः ॥ ७ ॥