ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसम्बन्धात् , चिद्रूपतया शारीरादविशिष्टत्वात् , सुखदुःखादिसम्भोगोऽप्यविशिष्टः प्रसज्येतएकत्वाच्च; हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते, नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यःतस्मात्परस्यैव ब्रह्मणः सम्भोगप्राप्तिरिति चेत् , ; वैशेष्यात् तावत्सर्वप्राणिहृदयसम्बन्धात् शारीरवद्ब्रह्मणः सम्भोगप्रसङ्गः, वैशेष्यात्विशेषो हि भवति शारीरपरमेश्वरयोःएकः कर्ता भोक्ता धर्माधर्मादिसाधनः सुखदुःखादिमांश्चएकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणःएतस्मादनयोर्विशेषादेकस्य भोगः, नेतरस्ययदि सन्निधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसम्बन्धोऽभ्युपगम्येत, आकाशादीनामपि दाहादिप्रसङ्गःसर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौयदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छारीरस्य भोगेन ब्रह्मणो भोगप्रसङ्ग इति, अत्र वदामःइदं तावद्देवानांप्रियः प्रष्टव्यः; कथमयं त्वयात्मान्तराभावोऽध्यवसित इति । ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ ‘नान्योऽतोऽस्ति विज्ञाताइत्यादिशास्त्रेभ्य इति चेत् , यथाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः, तत्रार्धजरतीयं लभ्यम्शास्त्रं तत्त्वमसिइत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयतिकुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गःअथागृहीतं शारीरस्य ब्रह्मणैकत्वम् , तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः हि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलिनतादिविशिष्टमेव परमार्थतो व्योम भवतितदाह वैशेष्यादिति नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात्विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोःमिथ्याज्ञानकल्पित उपभोगः, सम्यग्ज्ञानदृष्टमेकत्वम् मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यतेतस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम् ॥ ८ ॥
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
व्योमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसम्बन्धात् , चिद्रूपतया शारीरादविशिष्टत्वात् , सुखदुःखादिसम्भोगोऽप्यविशिष्टः प्रसज्येतएकत्वाच्च; हि परस्मादात्मनोऽन्यः कश्चिदात्मा संसारी विद्यते, नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यःतस्मात्परस्यैव ब्रह्मणः सम्भोगप्राप्तिरिति चेत् , ; वैशेष्यात् तावत्सर्वप्राणिहृदयसम्बन्धात् शारीरवद्ब्रह्मणः सम्भोगप्रसङ्गः, वैशेष्यात्विशेषो हि भवति शारीरपरमेश्वरयोःएकः कर्ता भोक्ता धर्माधर्मादिसाधनः सुखदुःखादिमांश्चएकस्तद्विपरीतोऽपहतपाप्मत्वादिगुणःएतस्मादनयोर्विशेषादेकस्य भोगः, नेतरस्ययदि सन्निधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसम्बन्धोऽभ्युपगम्येत, आकाशादीनामपि दाहादिप्रसङ्गःसर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौयदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छारीरस्य भोगेन ब्रह्मणो भोगप्रसङ्ग इति, अत्र वदामःइदं तावद्देवानांप्रियः प्रष्टव्यः; कथमयं त्वयात्मान्तराभावोऽध्यवसित इति । ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ ‘नान्योऽतोऽस्ति विज्ञाताइत्यादिशास्त्रेभ्य इति चेत् , यथाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः, तत्रार्धजरतीयं लभ्यम्शास्त्रं तत्त्वमसिइत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयतिकुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गःअथागृहीतं शारीरस्य ब्रह्मणैकत्वम् , तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः हि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलिनतादिविशिष्टमेव परमार्थतो व्योम भवतितदाह वैशेष्यादिति नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात्विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञानयोःमिथ्याज्ञानकल्पित उपभोगः, सम्यग्ज्ञानदृष्टमेकत्वम् मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यतेतस्मान्नोपभोगगन्धोऽपि शक्य ईश्वरस्य कल्पयितुम् ॥ ८ ॥

हार्दत्वे ब्रह्मणोऽनिष्ठप्रसङ्गाज्जीवस्यैव हार्दस्योपास्यतेति शङ्कित्वा समाधत्ते —

सम्भोगेति ।

चोद्यं प्रपञ्चपयति —

व्योमवदिति ।

सर्वबुद्धिसम्बन्धेऽपि नभोवदभोगमाशङ्क्योक्तम् —

चिदिति ।

तथापि भोगहेतुसम्बद्धस्यैव भोगो नेतरस्येत्याशङ्क्याह —

एकत्वाच्चेति ।

तत्प्रपञ्चयति —

नहीति ।

अनिष्टप्रसङ्गं निगमयति —

तस्मादिति ।

उत्तरमादत्ते —

नेति ।

यत्तु बुद्धिस्थत्वे सति चैतन्याद्ब्रह्मणो भोक्तृत्वं जीववदिति, तत्राह —

न तावदिति ।

हेतुं विवृणोति —

विशेषो हीति ।

धर्माधर्मवत्त्वस्यैव भोगप्रयोजकत्वादप्रयोजको हेतुरित्यर्थः ।

उक्तवैशेष्यफलमाह —

एतस्मादिति ।

साधनव्याप्तिमाशङ्क्य ‘अन्यत्र धर्मात्’ इत्यादिश्रुतिविरोधान्मैवमित्याह —

यदि चेति ।

किञ्च जीवा विभवो बहवश्चेति स्थितावेकस्मिन्देहदेशे सर्वसंनिध्यविशेषात्तुल्यो भोगः स्यान्न चेन्नैकस्यापि । स्वकर्मार्जिते देहे भोगो नान्यत्रेति चेद्द्वयमपि तथैवाभिदधीमहीत्याह —

सर्वेति ।

ब्रह्मणो भोक्त्रभिन्नत्वाद्भोक्तृतेत्युक्तमनुभाषते —

यदपीति ।

तत्र प्रतिज्ञैवायुक्तेत्याह —

अत्रेति ।

तदयुक्तिं वक्तुं पृच्छति —

इदमिति ।

किमेकत्वमज्ञातं ज्ञातं वा । आद्ये हेत्वसिद्धिः । द्वितीये तद्धीर्मदुक्तेः शास्त्राद्वेति प्रश्नमेव प्रकटयति —

कथमिति ।

अन्त्यमादत्ते —

तत्त्वमिति ।

शास्त्रानुसरणे तदतिक्रमणमयुक्तमित्याह —

यथेति ।

नहि कुक्कुटादेरेकदेशो भोगाय पच्यत एकदेशस्तु प्रसवाय कल्प्यते, विरोधादित्याह —

नेति ।

ऐक्यं बोधयदपि शास्त्रं न संसारं वारयति । तत्कथमर्धजरतीयप्रसक्तिरित्याशङ्क्याह —

शास्त्रं चेति ।

संसारिणो ब्रह्मणैक्यबोधनायोगाज्जीवस्य संसारित्वनिरासद्वारा शास्त्रमैक्यं बोधयति, अशोधितपदार्थस्य वाक्यार्थज्ञानाभावादित्यर्थः ।

त्वदुक्तेरैक्यं ज्ञातं न शास्त्रादिति द्वितीयमुत्थापयति —

अथेति ।

तत्र वास्तवे भोक्तृत्वे साध्ये साध्यवैकल्यं, अवास्तवे सिद्धसाध्यतेति मत्वाह —

तदेति ।

तदेव दृष्टान्तेनाह —

नहीति ।

तत्र सूत्रभागमवतार्य योजयति —

तदाहेति ।

तयोर्विशेषेऽपि कथं ब्रह्मणि वस्तुतो भोगाभावः, तत्राह —

नचेति ।

हेतुद्वयनिरासमुपसंहरति —

तस्मान्नेति ।

मनोमयत्वादिविशिष्टस्यैवेश्वरस्य ध्यानार्थं हार्दत्वेऽपि निर्दोषत्वात्तस्मिन्नेव शाण्डिल्यविद्यावेद्ये ‘सर्वम्’ इत्यादिवाक्यं समन्वितमित्यर्थः ॥ ८ ॥