ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अत्ता चराचरग्रहणात् ॥ ९ ॥
कठवल्लीषु पठ्यते यस्य ब्रह्म क्षत्रं चोभे भवत ओदनःमृत्युर्यस्योपसेचनं इत्था वेद यत्र सः’ (क. उ. १ । २ । २५) इतिअत्र कश्चिदोदनोपसेचनसूचितोऽत्ता प्रतीयतेतत्र किमग्निरत्ता स्यात् , उत जीवः, अथवा परमात्मा, इति संशयःविशेषानवधारणात्त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेःकिं तावत्प्राप्तम् ? अग्निरत्तेतिकुतः ? अग्निरन्नादः’ (बृ. उ. १ । ४ । ६) इति श्रुतिप्रसिद्धिभ्याम्जीवो वा अत्ता स्यात् तयोरन्यः पिप्पलं स्वाद्वत्ति’ (मु. उ. ३ । १ । १) इति दर्शनात् परमात्मा, ‘अनश्नन्नन्योऽभिचाकशीतिइति दर्शनादित्येवं प्राप्ते ब्रूमः
अत्ता चराचरग्रहणात् ॥ ९ ॥
कठवल्लीषु पठ्यते यस्य ब्रह्म क्षत्रं चोभे भवत ओदनःमृत्युर्यस्योपसेचनं इत्था वेद यत्र सः’ (क. उ. १ । २ । २५) इतिअत्र कश्चिदोदनोपसेचनसूचितोऽत्ता प्रतीयतेतत्र किमग्निरत्ता स्यात् , उत जीवः, अथवा परमात्मा, इति संशयःविशेषानवधारणात्त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेःकिं तावत्प्राप्तम् ? अग्निरत्तेतिकुतः ? अग्निरन्नादः’ (बृ. उ. १ । ४ । ६) इति श्रुतिप्रसिद्धिभ्याम्जीवो वा अत्ता स्यात् तयोरन्यः पिप्पलं स्वाद्वत्ति’ (मु. उ. ३ । १ । १) इति दर्शनात् परमात्मा, ‘अनश्नन्नन्योऽभिचाकशीतिइति दर्शनादित्येवं प्राप्ते ब्रूमः

ईश्वरस्याभोक्तृत्वे नात्तृत्वमपीत्याशङ्क्याह —

अत्तेति ।

उदाहरति —

कठेति ।

यस्य परस्यात्मनो ब्रह्म च क्षत्रं चोभे जाती प्रसिद्धान्नवदोदनौ भवतः, यस्य मृत्युः सर्वमारकः सन्नुपसेचनमोदनमिश्रघृतवत्तिष्ठति, यत्र सोऽत्ता कारणात्मा वर्तते, तं निर्विशेषमात्मानं ‘नाविरतो दुश्चरितात्’ इतिमन्त्रोक्तोपायवान्यथा वेदेत्थमन्यस्तद्रहितो न वेदेत्यर्थः ।

अत्तुरत्राश्रवणान्न सूत्रानुसारितेत्याशङ्क्याह —

अत्रेति ।

सिद्धेऽत्तरि विचारमूलं संशयमाह —

तत्रेति ।

विशेषानवधारणोत्थः संशयस्त्रिष्वेव कथं नियम्यते, तत्राह —

त्रयाणामिति ।

‘स त्वमग्निम्’ इत्यादिरग्नेः, ‘येयं प्रेते विचिकित्सा’ इत्यादिर्जीवस्य, ‘अन्यत्र धर्मात्’ इत्यादिर्ब्रह्मणः प्रश्नः । प्रतिवचनमपि ‘लोकादिमग्निम्’ इत्याद्यग्नेः, ‘हन्त त इदम् ‘ इत्यादीतरयोरेवं त्रयाणामेव तयोरिहोपलब्धेस्त्रिष्त्रेव संशयः, विशेषानुपलब्धेरित्यर्थः ।

पठितकठश्रुतेर्निर्विशेषब्रह्मणि समन्वयोक्त्या श्रुत्यादिसङ्गतिं गृहीत्वा पूर्वपक्षयति —

किं तावदिति ।

पूर्वपक्षेऽग्नेर्जीवस्य वोपास्तिः, सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् ।

विशेषेऽनवधृते कुतोऽवधृतिरित्याह —

कुत इति ।

'अग्निरन्नादोऽन्नपतिः’ इति श्रुतेः, अग्नेरन्नादत्वप्रसिद्धेश्च विशेषधीरित्याह —

अग्निरिति ।

अग्न्यधिकारमतिक्रम्याध्यात्माधिकारे तदुक्त्ययोगात् , ओदनशब्दस्य च भोग्यत्वगुणाद्ब्रह्मक्षत्रवृत्तेर्भोक्तृगमकत्वात् , अग्नेश्च संहर्तृत्वेऽपि भोक्तृत्वाभावान्नाग्न्युपास्तिरिहेत्यपरितोषादाह —

जीवो वेति ।

ओदनशब्देन कर्मफलोक्तेर्मृत्युशब्दस्य तदनुगुणत्वात् ‘न जायते’ इत्यादेश्च जीवे योगात्तदुपास्तिरत्रेति भावः ।

ओदनशब्देन ब्रह्मक्षत्त्रवृत्तिना जगल्लक्षणात्तत्संहर्तृत्वस्य परस्मिन्प्रसिद्धेस्तद्धीरेवात्रेष्टेत्याशङ्क्याह —

नेति ।

श्रुतिलक्षणाविषये श्रुतेर्न्याय्यत्वादोदनशब्दस्य भोग्यार्थत्वात् , ब्रह्मक्षत्रयोश्च भोग्यत्वात् , भोक्तृत्वस्य परस्मिन्वारितत्वान्न तत्परतेत्यर्थः ।

पूर्वपक्षमनूद्य सिद्धन्तयति —

एवमिति ।