ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
रूपोपन्यासाच्च ॥ २३ ॥
अन्ये पुनर्मन्यन्तेनायं भूतयोनेः रूपोपन्यासः, जायमानत्वेनोपन्यासात् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीइति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत्उत्तरत्रापि तस्मादग्निः समिधो यस्य सूर्यःइत्येवमादिअतश्च सर्वा ओषधयो रसश्चइत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यतिइहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यसेत् ? सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यतिपुरुष एवेदं विश्वं कर्म’ (मु. उ. २ । १ । १०) इत्यादिनाश्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहेहिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’ (ऋ. सं. १० । १२१ । १) इति; समवर्ततेति अजायतेत्यर्थःतथा, ‘ वै शरीरी प्रथमः वै पुरुष उच्यतेआदिकर्ता भूतानां ब्रह्माग्रे समवर्ततइति विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात्अस्मिन्पक्षेपुरुष एवेदं विश्वं कर्मइत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ २३ ॥
रूपोपन्यासाच्च ॥ २३ ॥
अन्ये पुनर्मन्यन्तेनायं भूतयोनेः रूपोपन्यासः, जायमानत्वेनोपन्यासात् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीइति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत्उत्तरत्रापि तस्मादग्निः समिधो यस्य सूर्यःइत्येवमादिअतश्च सर्वा ओषधयो रसश्चइत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यतिइहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यसेत् ? सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यतिपुरुष एवेदं विश्वं कर्म’ (मु. उ. २ । १ । १०) इत्यादिनाश्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहेहिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’ (ऋ. सं. १० । १२१ । १) इति; समवर्ततेति अजायतेत्यर्थःतथा, ‘ वै शरीरी प्रथमः वै पुरुष उच्यतेआदिकर्ता भूतानां ब्रह्माग्रे समवर्ततइति विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात्अस्मिन्पक्षेपुरुष एवेदं विश्वं कर्मइत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ २३ ॥

एकदेशिनं दूषयति —

अन्ये पुनरिति ।

हेत्वसिद्धिमाशङ्क्य पूर्वोत्तरवाक्येषु जायमानत्वेन तत्तदर्थोक्तेरिहापि जायमानत्वेनोक्तिरस्तीत्याह —

एतस्मादिति ।

यश्च सूर्यो द्युलोकाग्नेः समिध एव भासकः सोऽपि तस्मादेव जायत इत्यर्थः ।

तथापि मध्ये परस्यैव रूपमुक्तमित्याशङ्क्य वाक्यभेदान्नेत्याह —

इहेति ।

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्तदर्थं सार्वात्म्ये वक्तव्ये तदेवेदमुक्तमन्यत्रानुक्तेरित्याशङ्क्याह —

सर्वात्मत्वमिति ।

उत्तरत्रोक्तावपि तस्यैवेदमपि सार्वात्म्यमन्यस्यायोगादित्याशङ्क्याह —

श्रुतीति ।

कस्मै प्रजापतये विधेम परिचरेम ।

हिरण्यगर्भः सृष्ट्यादाववर्तिष्टेत्येतावदिहोक्तं न जन्मेत्याशङ्क्याह —

समावर्ततेति ।

स जातः सन्भूतग्रामस्येश्वराज्ञया पतिर्बभूवेति शेषदर्शनादित्यर्थः ।

अस्तु श्रुत्यादिसिद्धं जन्म, तस्य कथं सर्वभूतान्तरात्मत्वं, तत्राह —

विकारेति ।

पूर्वकल्पे प्रकृष्टधीकर्मानुष्ठाता कश्चिद्यजमानः कल्पादौ हिरण्यगर्भतया प्रादुर्बभूव, तस्य सर्वप्राणाद्यधिष्ठातृत्वादधिष्ठात्रधिष्ठेययोरभेदात्प्राणात्मना सर्वभूतानामध्यात्मं देहे स्थितेर्जायमानेऽपि सार्वात्म्यं सिद्धमित्यर्थः ।

नन्वपञ्चीकृतभूताद्यभिमानिनो हिरण्यगर्भस्य विग्रहविशिष्टरूपेण तदधिष्ठेयप्राणादिजन्मानन्तरं जन्मोच्यते चेत् कस्तर्हि सूत्रार्थः, तत्राह —

अस्मिन्निति ।

विश्वं सर्वं कर्म ससाध्यं तपो ज्ञानं च पुरुष एवेति सार्वात्म्यरूपोपन्यासात्परमात्मैव भूतयोनिरित्यर्थः । ‘न विलक्षणत्वात्’ इत्यत्र परिणामस्य सारूप्यापेक्षाप्रतिक्षेपाद्विवर्तस्य च शङ्खपीतिमादौ विसदृशेऽपि दर्शनात्तदपेक्षानियमाद्भूतयोनिवाक्यं निर्विशेषे ब्रह्मण्यन्वितमिति भावः ॥ २३ ॥