ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्राह परमेश्वरो वैश्वानरो भवितुमर्हतिकुतः ? शब्दादिभ्योऽन्तःप्रतिष्ठानाच्चशब्दस्तावत्वैश्वानरशब्दो परमेश्वरे सम्भवति, अर्थान्तरे रूढत्वात्तथाग्निशब्दः एषोऽग्निर्वैश्वानरःइतिआदिशब्दात् हृदयं गार्हपत्यः’ (छा. उ. ५ । १८ । २) इत्याद्यग्नित्रेताप्रकल्पनम्; तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इत्यादिना प्राणाहुत्यधिकरणतासङ्कीर्तनम्एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यःथान्तःप्रतिष्ठानमपि श्रूयते — ‘पुरुषेऽन्तः प्रतिष्ठितं वेदइतितच्च जाठरे सम्भवतियदप्युक्तम्मूर्धैव सुतेजाःइत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति, अत्र ब्रूमःकुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो जाठरविषय इतिअथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यतितस्यापि हि द्युलोकादिसम्बन्धो मन्त्रवर्णादवगम्यतेयो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्’ (ऋ. सं. १० । ८८ । ४) इत्यादौअथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यतितस्मान्न परमेश्वरो वैश्वानर इति
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्राह परमेश्वरो वैश्वानरो भवितुमर्हतिकुतः ? शब्दादिभ्योऽन्तःप्रतिष्ठानाच्चशब्दस्तावत्वैश्वानरशब्दो परमेश्वरे सम्भवति, अर्थान्तरे रूढत्वात्तथाग्निशब्दः एषोऽग्निर्वैश्वानरःइतिआदिशब्दात् हृदयं गार्हपत्यः’ (छा. उ. ५ । १८ । २) इत्याद्यग्नित्रेताप्रकल्पनम्; तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इत्यादिना प्राणाहुत्यधिकरणतासङ्कीर्तनम्एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यःथान्तःप्रतिष्ठानमपि श्रूयते — ‘पुरुषेऽन्तः प्रतिष्ठितं वेदइतितच्च जाठरे सम्भवतियदप्युक्तम्मूर्धैव सुतेजाःइत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति, अत्र ब्रूमःकुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो जाठरविषय इतिअथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यतितस्यापि हि द्युलोकादिसम्बन्धो मन्त्रवर्णादवगम्यतेयो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्’ (ऋ. सं. १० । ८८ । ४) इत्यादौअथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यतितस्मान्न परमेश्वरो वैश्वानर इति

सिद्धान्तं विधान्तरेणाक्षिप्य समाधत्ते —

शब्दादिभ्य इति ।

आक्षेपं विवृण्वन्नञर्थमाह —

अत्रेति ।

स्थितः सिद्धान्तः सप्तम्यर्थः ।

श्रुत्यादिना वैश्वानरस्योक्तेश्वरत्वाक्षेपे प्रश्नद्वारा हेतुमादत्ते —

कुत इति ।

तत्र शब्दं व्याचष्टे —

शब्द इति ।

ईश्वरस्य विरोधीति शेषः ।

तदेव स्फोरयति —

वैश्वानरेति ।

शब्दान्तरमाह —

तथेति ।

सोऽपि श्रौतो वैश्वानरशब्दवदीश्वरे न सम्भवतीति योजना ।

आदिशब्दोपात्तं लिङ्गमाह —

आदीति ।

बहूक्त्यर्थं लिङ्गान्तरमाह —

तद्यदिति ।

अपेक्षितां प्रतिज्ञां पूरयति —

एतेभ्य इति ।

वाजसनेयकेऽग्निरहस्ये वैश्वानरेऽग्निशब्दात्तस्य परस्मिन्नयोगात्तत्सामान्याच्छान्दोग्येऽपि वैश्वानरोऽग्निरेव, स चाहुत्याधारत्वादिलिङ्गाज्जाठर एवेति भावः ।

तत्रैव लिङ्गान्तरमाह —

तथेति ।

यथोक्तहेतुभ्यो वैश्वानरो नेश्वरस्तथा वक्ष्यमाणहेतोरपीत्यर्थः । अन्तःप्रतिष्ठानमपि वैश्वानरस्येति शेषः । अग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वलोकाद्याश्रयं फलमत्तीत्युक्तम् । पुरुषेन्तःप्रतिष्ठितश्चाग्निर्जाठर एव, प्रसिद्धेरित्यर्थः ।

तथापि वाजसनेयके द्युमूर्धत्वादिश्रवणान्न जाठरः स्यादित्युक्तमनुवदति —

यदपीति ।

अनेकलिङ्गानुगृहीतानन्यथासिद्धवैश्वानराग्निश्रुतिभ्यामेकं लिङ्गं नेयमित्याह —

अत्रेति ।

जाठरेऽपि द्युमूर्धत्वादि कथञ्चिन्नीतमिति भावः ।

न जाठरे मुख्यं द्युमूर्थत्वादीत्यपरितोषादाह —

अथवेति ।

एष निर्देशो वैश्वानराग्निशब्दाभ्याामन्तःप्रतिष्ठानो्क्त्या चेति शेषः ।

तत्रापि कुतो द्यूमूर्धत्वादि सिद्धं, तत्राह —

तस्यापीति ।

अपिरीश्वरदृष्टान्तार्थः । इमां पृथिवीमुत द्यामपि द्यावापृथिव्यावेव रोदसी यो भानुरूपेणाततान व्याप्तवान् , अन्तरिक्षं च तयोर्मध्यमाततान स देवो द्युलोकाद्यवयवो ध्येय इत्यर्थः ।

परिच्छिन्नभूताग्नेर्न द्युलोकाद्यवयवत्वमित्यरुच्या कल्पान्तरमाह —

अथवेति ।

द्युमूर्धत्वादिविशेषस्यन्यथासिद्धत्वे फलितमाह —

तस्मादिति ।