द्युमूर्धत्वादिविशेषस्य जाठरविषयत्वं सन्दूष्य देवतादिविषयत्वं दूषयति —
अत एवेति ।
सूत्रं व्याकर्तुं व्यावर्त्यं पक्षद्वयमनूद्य तस्य निरस्यत्वमाह —
यदिति ।
सूत्रमुत्थाप्य व्याकरोति —
अत्रेति ।
द्युमूर्धत्वादिसम्बन्धसर्वलोकाद्याश्रयफलभाक्त्वसर्वपाप्मदाहात्मब्रह्मोपक्रमा उक्ता हेतवः ।
भूतदेवतयोरपि द्युमूर्धत्वादि सिध्यतीत्युक्तं प्रत्याह —
न हीति ।
किञ्च न देवताया निरङ्कुशमैश्वर्यं किन्त्वीश्वरायत्तं, अतस्तस्यैव सर्वकारणस्य द्युमूर्धत्वादीत्याह —
परमेश्वरेति ।
पक्षत्रयसाधारणं दोषमाह —
आत्मेति ।
चकारो ब्रह्मशब्दायोगस्य सर्वपाप्मदाहाद्ययोगस्य च समुच्चयार्थः ॥ २७ ॥