वाजसनेयकेऽग्निशब्दं जाठरार्थमुपेत्य परस्मिन्नपि तत्सम्बन्धाल्लक्षणां स्वीकृत्य ब्रह्मोपास्तिरित्युक्तम् । इदानीमत्राप्यग्न्यादिशब्दो ब्रह्मार्थः ।
ततो यदधिदैवं द्युलोकादिपृथिव्यन्तं यच्चाध्यात्मं मूर्धादिचुबुकान्तं रूपं तदनुगतं ब्रह्मैवोपास्यं न जाठरावच्छिन्नमित्याह —
साक्षादिति ।
वृत्तमनूद्य सूत्रार्थं विवृणोति —
पूर्वमित्यादिना ।
जाठरस्य प्रतीकादित्वेन ग्रहे हेतुं सूचयति —
अन्तरिति ।
साक्षादीश्वरोपास्तौ विरोधं शङ्कते —
नन्विति ।
विरोधं व्युदस्यति —
अत्रेति ।
अन्तःप्रतिष्ठितत्वोक्तेर्जाठराग्रहेऽप्यविरोधं प्रतिज्ञाय हेतुमाह —
न हीति ।
इहेति वाजसनेयकोक्तिः । अन्तःप्रतिष्ठितत्वमिदमा परामृष्टम् ।
प्रकरणोपपदयोरभावाज्जाठरानभिप्रायेऽपि पुरुषशब्देन करशिरश्चरणादिमतोऽभिधानात्कथं तद्विधत्वं तदन्तःप्रतिष्ठितत्वं वा परस्यापीत्याशङ्क्याह —
कथमिति ।
पुरुषावयवसम्पत्त्या तद्विधत्वं कार्यकारणसमुदायात्मनि तस्मिन्मूर्धादिचुबुकान्तावयवस्थितेश्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायिनां समुदायमध्यपातित्वादित्याह —
यथेति ।
अन्तःप्रतिष्ठितत्वेन माध्यस्थ्येन साक्षीव लक्ष्यत इति पक्षान्तरमाह —
अथवेति ।
अन्तःप्रतिष्ठितत्वोक्तेरविरोधमुक्तवा वैश्वानरशब्दस्याविरोधमाह —
निश्चिते चेति ।
तस्य तत्रारूढेर्न तद्विषयतेत्याशङ्क्याह —
केनेति ।
सर्वात्मत्वमाश्रित्य योगवृत्तिमेव कथयति —
विश्वश्चेति ।
सर्वकारणत्वेन योगवृत्तिमाह —
विश्वेषामिति ।
सर्वेश्वरत्वेनापि तामाह —
विश्वे वेति ।
सर्वात्मत्वं सर्वकारणत्वं सर्वेश्वरत्वोपलक्षणम् ।
तथापि विश्वनर इति स्यात्कथं वैश्वानर इत्युच्यते, तत्राह —
विश्वेति ।
‘नरे संज्ञायाम्’ इति दीर्घता ।
अण्प्रत्ययस्तर्हि कथं, तत्राह —
तद्धित इति ।
अनन्यार्थत्वं प्रकृत्यर्थातिरिक्तार्थशून्यत्वम् ।
तथापि कथं परस्मिन्नग्निपदं, तदाह —
अग्नीति ।
अगेर्धातोर्गत्यर्थस्य निप्रत्ययान्तस्याग्निरिति रूपं, तत्राङ्गयति गमयति जगतोऽग्रं जन्म प्रापयतीत्यग्निरग्रणीरुक्तः । आदिशब्दादभितोगतत्वं सर्वज्ञातृत्वं च गृहीतम् । एवं वाजिशाखायामपि परोपास्तिसिद्धौ न तद्बलाच्छान्दोग्यवाक्यं विघटनीयमित्युक्तम् ।
यत्तु छान्दोग्ये परस्मिन्नसम्भवि लिङ्गमुक्तं, तत्राह —
गार्हपत्यादीति ॥ २८ ॥