सूत्रत्रयमाकाङ्क्षाद्वारादत्ते —
कथमिति ।
मतभेदेन व्याख्यामेव दर्शयन्नादावाश्मरथ्यमतमाह —
अभिव्यक्तेरिति ।
विभोरीश्वरस्यायुक्ता प्रादेशमात्रतेति शङ्कां निरस्यन्व्याकरोति —
अतिमात्रस्येति ।
अतिक्रान्ता मात्राः परिमाणं येन तस्येति यावत् ।
अभिव्यक्तिनिमित्तं प्रादेशमात्रत्वमित्येतदेव व्यनक्ति —
अभिव्यज्यत इति ।
स्वाभाविकाणिमाद्यैश्वर्यख्यापनार्थं महतोऽपीश्वरस्योपासकान्प्रति सूक्ष्मत्वेन व्यक्तिरिति द्योतयति —
किलेति ।
नियमेन प्रादेशमात्रतया व्यक्तौ हेत्वभावान्नेयं व्याख्येत्याशङ्क्याह —
प्रदेशेष्विति ।
अभिव्यक्तिफलमाह —
अत इति ॥ २९ ॥