ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
सम्पत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिःकुतः ? तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पादयत्प्रादेशमात्रसम्पत्तिं परमेश्वरस्य दर्शयति — ‘प्रादेशमात्रमिव वै देवाः सुविदिता अभिसम्पन्नास्तथा नु एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इतिचक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इतिनासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इतिमुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इतिमुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इतिचुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानरःइतिचुबुकमित्यधरं मुखफलकमुच्यतेयद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समाम्नायते, आदित्यश्च सुतेजस्त्वगुणः, छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा समाम्नायते, आदित्यश्च विश्वरूपत्वगुणः; तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादेशमात्रश्रुतेरविशेषात् , सर्वशाखाप्रत्ययत्वाच्चसम्पत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ ३१ ॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
सम्पत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिःकुतः ? तथाहि समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पादयत्प्रादेशमात्रसम्पत्तिं परमेश्वरस्य दर्शयति — ‘प्रादेशमात्रमिव वै देवाः सुविदिता अभिसम्पन्नास्तथा नु एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इतिचक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इतिनासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इतिमुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इतिमुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इतिचुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानरःइतिचुबुकमित्यधरं मुखफलकमुच्यतेयद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणा समाम्नायते, आदित्यश्च सुतेजस्त्वगुणः, छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा समाम्नायते, आदित्यश्च विश्वरूपत्वगुणः; तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादेशमात्रश्रुतेरविशेषात् , सर्वशाखाप्रत्ययत्वाच्चसम्पत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ ३१ ॥

प्रादेशमात्रश्रुतेर्विषयं कथञ्चिदुक्त्वा साक्षादेव श्रुत्युक्तं विषयमाह —

सम्पत्तेरिति ।

प्रतिज्ञां विभजते —

सम्पत्तीति ।

सम्पत्तिरत्राश्रुतेति पृच्छति —

कुत इति ।

उत्तरम् —

तथाहीति ।

तदेेव ब्राह्मणमुदाहरति —

प्रादेशेति ।

परमेश्वरमप्रादेशमात्रमपि सम्पादनेन प्रादेशमात्रमिव सम्यग्विदितवन्तो देवास्तमेवेश्वरं पूर्वमभिसम्पन्नास्ततो वो युष्मभ्यं तथा द्युप्रभृतीनेतानवयवान्वक्ष्यामि यथा प्रादेशपरिमाणं वैश्वानरं सम्पादयिष्यामीत्यौपमन्यवप्रभृतीन्प्रति वक्तव्यत्वेन प्रतिज्ञायाश्वपती राजोवाच, किं कुर्वन्नित्युक्ते स्वस्य मूर्धानमुपदिशन्कराग्रेण दर्शयन्नेष वै लोकान्भूरादीनतीत्य तिष्ठतीत्यतिष्ठा द्यौर्वैश्वानरस्यावयव इति । प्रसिद्धे मूर्धनि वैश्वानरस्याधिदैवं यो मूर्धा द्युलोकस्तद्दृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नुवाचैष वै सुतेजाः शोभनतेजःसहितः सूर्योऽधिदैवं वैश्वानरस्य चक्षुरिति । प्रसिद्धयोश्चक्षुषोर्वैश्वानरस्याधिदैवं यदादित्याख्यं चक्षुस्तद्दृष्टिरित्यर्थः ।

अध्यात्मप्रसिद्धयोर्नासिकयोर्वैश्वानरस्याधिदैवं यो वायुः प्राणस्तद्दृष्टिरित्याह —

नासिके इति ।

अध्यात्ममुखावच्छिन्ने नभसि वैश्वानरस्य यदधिदैवं सन्देहाख्यं नभस्तद्धीरित्याह —

मुख्यमिति ।

मुखसम्भवास्वप्सु वैश्वानरस्याधिदैवं या बस्तिस्थानीया आपस्तद्दृष्टिमाह —

मुख्या इति ।

प्रसिद्धे चुबुके वैश्वानरस्य याधिदैवं पादाख्या पृथिवी तद्दृष्टिमाह —

चुबुकमिति ।

ननु छान्दोग्यवाजसनेयकयोर्नैका विद्या गुणवैषम्यादतो न वाजसनेयकानुसारेण छान्दोग्ये प्रादेशमात्रश्रुतिर्नेतव्येति, तत्राह —

यद्यपीती ।

अल्पवैषम्येऽपि बहुतररूपप्रत्यभिज्ञानाद्विद्यैक्यमित्यर्थः । विद्यैक्यं किञ्चिदित्युक्तम् ।

तथापि प्रकरणभेदाद्विद्याभेदमाशङ्क्याह —

सर्वेति ।

न्यायस्य गुणोपसंहाराधिकारे वक्ष्यमाणत्वाद्वाजसनेयकस्थातिष्ठागुणश्छान्दोग्ये तद्गतश्च विश्वरूपगुणोऽन्यत्र ज्ञेय इत्यर्थः ।

छान्दोग्यवदितरत्र ‘को न आत्मा किं ब्रह्म’ इत्युपक्रमाभावान्न विद्यैक्यमित्याशङ्क्य ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः’ इत्युपसंहारे पुरुषोद्देशेनाग्रणीत्वादिविधेरुपक्रमेऽपि तस्यैवावगमात्पुरुषस्य च परमात्मत्वादुभयत्र विद्यैक्याद्वाजसनेयकानुरोधाच्छान्दोग्ये प्रादेशमात्रश्रुतिरित्युपसंहरति —

सम्पत्तीति ॥ ३१ ॥