ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः — ‘ एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इतिसोऽविमुक्तः कस्मिन्प्रतिष्ठित इतिवरणायां नास्यां मध्ये प्रतिष्ठित इतिका वै वरणा का नासीति’ । तत्र चेमामेव नासिकाम्सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीइति वरणानासीति निरुच्य, पुनरप्यामनन्तिकतमच्चास्य स्थानं भवतीतिभ्रुवोर्घ्राणस्य यः सन्धिः एष द्युलोकस्य परस्य सन्धिर्भवति’ (जा. उ. २) इतितस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिःअभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्रायाप्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानःअभिगतो वायं प्रत्यगात्मत्वात् , विमानश्च मानवियोगात् इत्यभिविमानःअभिविमिमीते वा सर्वं जगत् , कारणत्वादित्यभिविमानःतस्मात्परमेश्वरो वैश्वानर इति सिद्धम् ॥ ३२ ॥
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः — ‘ एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इतिसोऽविमुक्तः कस्मिन्प्रतिष्ठित इतिवरणायां नास्यां मध्ये प्रतिष्ठित इतिका वै वरणा का नासीति’ । तत्र चेमामेव नासिकाम्सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीइति वरणानासीति निरुच्य, पुनरप्यामनन्तिकतमच्चास्य स्थानं भवतीतिभ्रुवोर्घ्राणस्य यः सन्धिः एष द्युलोकस्य परस्य सन्धिर्भवति’ (जा. उ. २) इतितस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिःअभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्रायाप्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानःअभिगतो वायं प्रत्यगात्मत्वात् , विमानश्च मानवियोगात् इत्यभिविमानःअभिविमिमीते वा सर्वं जगत् , कारणत्वादित्यभिविमानःतस्मात्परमेश्वरो वैश्वानर इति सिद्धम् ॥ ३२ ॥

प्रादेशमात्रश्रुतिः सम्पत्तिनिमित्तेत्यत्र श्रुत्यन्तरमाह —

आमनन्तीति ।

सूत्रं व्याकरोति —

आमनन्ति चेति ।

य एष प्रसिद्धः परमात्मा नाशाभावादनन्तः, स्वरूपेणानभिव्यक्तेरव्यक्तः, तं कथं विजानीयामित्यत्रिप्रश्ने याज्ञवल्क्यस्योत्तरम् —

स इति ।

स हि परमात्मा जीवात्मन्यविमुक्ते व्यवहारतः संसारिणि प्रतिष्ठितः परस्यैव प्रत्यक्त्वादित्यर्थः ।

पुनरत्रिरपृच्छत् —

स इति ।

तत्र याज्ञवल्क्यो ब्रूते —

वरणायामिति ।

वरणा भ्रूः ।

प्रश्नान्तरं भूमिकापूर्वमादत्ते —

तत्र चेति ।

प्रकृता श्रुतिः सप्तम्यर्थः । इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाशयतीति वरणासहिता नासीति निश्चयेनोक्त्वेत्यर्थः । अविमुक्तस्य स्थानभूता ‘का वै वरणा का च नासी’ इति प्रश्नस्य प्रत्युक्तिः सर्वानिन्द्रियवृृृृत्तिकृतान्दोषान्वारयति तेन वरणेति सर्वानिन्द्रियवृत्तिकृतान्पाप्मनो नाशयति तेन नासीति । नियम्यजीवाधिष्ठानत्वद्वारा नियन्तुरीश्वरस्याधिष्ठानत्वान्नासाभ्रुवोः पाप्मवारकत्वादिसिद्धिः ।

तयोर्मध्येऽपि स्थानविशेषगवेषणया पृच्छति —

कतमच्चेति ।

याज्ञवल्क्यस्त्वाह —

भ्रुवोरिति ।

प्राणो नासिक्यस्तयोर्मध्यं द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येयमित्याह —

स इति ।

श्रुत्यन्तरसंवादफलमाह —

तस्मादिति ।

विशेषणान्तरं घटयति —

अभिविमानेति ।

प्रत्यक्त्वेन सर्ववेद्यत्वं सर्वात्मत्वे सत्यानन्त्यं सर्वकारणत्वं वा निमित्तीकृत्याभिप्रायमेव प्रकटयति —

प्रत्यगिति ।

परमेश्वरे साधकसत्त्वाज्जाठरादौ तदभावात्परोपास्तिपरं वैश्वानरवाक्यमित्युपसंहरति —

तस्मादिति ।

सविशेषप्रचुराणां वा रूढिबहुलानां वान्यतरत्रास्पष्टलिङ्गानां वा वाक्यानां ब्रह्मण्यन्वयः सिद्ध इति पादार्थं निगमयति —

इति सिद्धमिति ॥ ३२ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकन्यायनिर्णये प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥