पूर्वस्मिन्पादे सविशेषवस्तुप्रचुराणां वाक्यानां ब्रह्मपरतोक्ता । सम्प्रति निर्विशेषब्रह्मप्रचुराणां तेषां तत्परतां वक्तुं पादान्तरमारभ्यते । तत्र पूर्वाधिकरणे त्रैलोक्यात्मा वैश्वानरः परमात्मेत्युक्तं तर्हि त्रैलोक्यायतनमन्यदित्याशङ्क्याह —
द्युभ्वादीति ।
यद्वोपक्रमस्थश्रुतेर्वाक्यशेषस्थलिङ्गेनान्यपरत्वमुक्तं, तत्प्रसङ्गेन जगदायतनत्वस्यानेकसाधारणस्य वाक्यशेषस्थात्मश्रुत्या ब्रह्मपरत्वमाह —
द्युभ्वादीति ।
आथर्वणवाक्यमुदाहरति —
इदमिति ।
लोकत्रयकल्पनाधिष्ठानत्वोक्त्या पञ्चीकृतभूतपञ्चकाधिष्ठानत्वमाह —
यस्मिन्निति ।
कार्यब्रह्माख्यसमष्ट्यन्तःकरणस्य तत्रैव कल्पितत्वमाह —
मन इति ।
इन्द्रियसमष्टिदेवतानां तत्रैव कल्पितत्वं सूचयति —
सहेति ।
चकाराद्भूतसूक्ष्माव्याकृतेश्वरान्तर्यामिणामध्यस्तत्वं ध्वनितम् ।
मायाख्यां प्रकृतिं कल्पितकार्यपरम्परां च श्रुत्युदिततर्काग्निना विलाप्य तमेवाधिष्ठानभूतमद्वयमात्मानं जानथेति मुमुक्षून्प्रत्याह —
तमेवेति ।
वाच्यवाचककल्पनानामैक्यापरोक्षप्रमित्या वादमाह —
अन्या इति ।
एष वाग्विमोकपूर्वकस्तत्त्वसाक्षात्कारः सोपादानसंसारनिवृत्तित्वेनामृृतत्वस्य व्यवस्थापक इत्याह —
अमृतस्येति ।
आयतनशब्दाश्रुतेर्नेदमुदाहरणमित्याशङ्क्याह —
अत्रेति ।
आयतनत्वसाधारणधर्मदृष्ट्या संशयमाह —
तदिति ।
अर्थान्तरं प्रधानम् ।
उपक्रमस्थस्य साधारणशब्दस्य वाक्यशेषगतद्युमूर्धत्वादिलिङ्गेनेश्वरार्थत्ववदिहाप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषगतसेतुश्रुत्या परिच्छिन्ने सेतुशब्दार्थे व्यवस्थेति पूर्वपक्षयति —
तत्रेति ।
निर्विशेषे ब्रह्मण्युक्तश्रुत्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानोपास्तिः, सिद्धान्ते परमेश्वरधीरिति फलम् ।
आयतनत्वस्य ब्रह्मण्यपि योगान्नार्थान्तरमित्याशङ्क्य प्रत्याह —
कस्मादिति ।
अमृतस्येति श्रवणादेष सेतुरिति च श्रवणादिति योजना ।
अमृतस्येति षष्ठीप्रयोगाद्ब्रह्मणः स्वयममृतत्वादन्यस्यामृतस्याभावात्तत्प्रयोगो ब्रह्मणि नेति मत्वा सेतुश्रुतिं विशदयति —
पारवानिति ।
तथापि कुतो न ब्रह्मणः सेतुत्वं, तत्राह —
न चेति ।
आनन्त्यमनौपचारिकमित्युक्तम् । उभयत्रापि सेतुशब्दस्य मुख्यार्थत्वायोगेऽपि विधरणस्यागन्तुकस्याश्रयणान्निजसिद्धपरिच्छिन्नाश्रयणं युक्तमिति भावः ।
किं तदर्थान्तरं, तदाह —
अर्थान्तरे चेति ।
श्रुत्युक्तमायतनं श्रौतमेवोचितं न स्मार्तमित्याशङ्क्याह —
श्रुतीति ।
वायोरायतनत्वं साधयति —
वायुरिति ।
सर्वगतस्य तन्त्वादिवत्कुतः सूत्रतेत्याशङ्क्य सूक्ष्मतया सूत्रवदवस्थानादित्याह —
वायुनेति ।
आकाशस्यापि सूत्रवदन्तर्वर्तनमस्तीत्यासङ्क्यास्य सर्वं प्रत्येकस्वभावतया विधारकत्वमाह —
अयं चेति ।
सन्दृब्धानि सङ्ग्रथितानि विधृतानीत्यर्थः ।
आयतनस्यात्मत्वश्रुतेर्नैवमित्याशङ्क्याह —
शारीरो वेति ।
तस्य परिच्छिन्नत्वान्न सर्वविधारकतेत्याशङ्क्य कर्मोपास्त्यादिद्वारा सर्वस्थितिहेतुत्वमाह —
तस्येति ।
विश्वायतनत्वेन प्रधानस्य वायोर्भोक्तुर्वा ध्यानार्थं वाक्यमित्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्योत्तरपक्षप्रतिज्ञामादाय विगृह्णाति —
एवमिति ।
‘न भूसुधियोः’ इति निषेधाद्द्युभ्वादीति यणादेशासिद्धिरिति चेन्न । ‘गतिकारकोपपदाभ्यामन्यपूर्वस्य नेष्यते’ इति विशेषणात् , अस्य च कारकोपपदत्वात् । द्वन्द्वे द्वयोः समत्वादुपपदत्वं दिवो नेति चेन्न । समत्वेऽपि प्रथमप्रयुक्ताया दिवश्चरमप्रयुक्तां भुवं प्रत्युपपदत्वमारोप्य समासे यणादेशसिद्धेः । न च द्वन्द्वे समस्यमानानां समत्वनियमः, राजपुरुषादिषु व्यभिचारात् । तस्माद्वर्षाभ्वादिवद्द्युभ्वादीत्यविरुद्धम् ।