द्वन्द्वे तद्गुणसंविज्ञाने च कृते तस्यायतनमिति स्थिते प्रतिज्ञाया विवक्षितमर्थमाह —
यदिति ।
जगदायतनत्वस्यान्यत्रापि योगे विशेषोक्तिरयुक्तेत्याह —
कुत इति ।
तत्र हेतुमादाय योजयति —
स्वशब्दादिति ।
आयतनशब्दसमानाधिकृतात्मशब्दस्यादृष्टिमाशङ्क्याह —
आत्मेति ।
जीवादावपि तदुपपत्तिमाशङ्क्योक्तम् —
आत्मशब्दश्चेति ।
पक्षान्तरे मुख्यमाप्त्याद्ययुक्तमित्यर्थः ।
स्वशब्देन ब्रह्मोक्त्वा तस्यासाधारणसच्छब्देनायतनत्वोक्तिरिति योजनान्तरमाह —
क्वचिच्चेति ।
स्वस्यायतनस्यासाधारणायतनशब्दादिति योजनान्तरं मत्वा श्रुतिमाह —
सदिति ।
सतो निमित्तत्वेनैव मूलत्वं प्रत्याह —
सदायतना इति ।
असमवायिकारणस्यैव सतः स्थितिहेतुत्वमेवेत्याशङ्क्याह —
सत्पतिष्ठा इति ।
स्वशब्देन ब्रह्मोक्त्वा तदसाधारणपुरुषशब्देन ब्रह्मशब्देन परशब्देनामृतशब्देन चोक्तेरित्यर्थान्तरमाह —
स्वशब्देनेति ।
इहेति प्रकरणोक्तिः । ‘यस्मिन्द्यौः’ इत्यादिवाक्यात्पूर्वोत्तरवाक्ययोर्ब्रह्मोक्तेर्मध्येऽपि तदेव युक्तं, आदिमध्यावसानानामैकार्थ्ये वाक्यैक्यादित्यर्थः ।
पुरस्ताद्ब्रह्मोक्तिमाह —
पुरुष इति ।
पुरस्तादपि तदुक्तिमाह —
ब्रह्मैवेति ।
पुरस्तात्पूर्वस्यां दिशि पश्चात्पश्चिमायां दक्षिणतो दक्षिणस्यामुत्तरेणोत्तरस्यां यदिदं दृश्यते तद्ब्रह्मैवेत्यर्थः ।
सर्वत्र ब्रह्मोक्तावपि तदनेकरसत्वमाशङ्क्याह —
तत्रेति ।
उक्तवाक्यं सप्तम्यर्थः । सामानाधिकरण्याद्विचित्र आत्मेत्याशङ्का सम्भवतीति सम्बन्धः ।
वैचित्र्यं दृष्टान्तेनाह —
यथेति ।
कथं तर्हि तन्निरसनं, तदाह —
तामिति ।
जगदायतनं ब्रह्म ज्ञेयमित्युक्ते कुतस्तदैकरस्यं, तत्राह —
एतदिति ।
तथापि कथं प्रपञ्चायतनस्य निष्कृष्य ज्ञानं, तत्राह —
यथेति ।
एकशब्दादेवकाराच्चायतनपदलक्ष्यमेकरसं ब्रह्मात्मत्वेन ज्ञेयमित्युक्त्वा तत्रैव हेत्वन्तरमाह —
विकारेति ।
वाचारम्भणश्रुतेर्दृश्यत्वादित्युक्तेश्च विकारो मिथ्या तस्मिन्ननृतेऽनिर्वाच्येऽभिसन्धाभिमानो यस्य तस्येति यावत् । द्वैतं सत्यं पश्यतो निन्दाश्रुतेरप्येकरसं ब्रह्मेत्यर्थः ।
ब्रह्मैकरस्यं सामानाधिकरण्यश्रुतिविरुद्धमित्याशङ्क्य पुरुषः स्थाणुरितिवज्जाड्यादिना विरुद्धस्य द्वैतस्य ब्रह्मणा सामानाधिकरण्यं बाधार्थमित्याह —
सर्वमिति ।
यदविद्यारोपितं तत्सर्वं वस्तुतो ब्रह्म न तु यद्ब्रह्म तत्सर्वमतो न श्रुतिविरुद्धमित्यर्थः ।
ब्रह्मानूद्य सर्वत्वविधावप्रसिद्धानुवादेन प्रसिद्धविधिप्रसक्तिरित्यभिप्रेत्य ब्रह्मणो नानारसत्वे श्रुत्यन्तरविरोधमाह —
स यथेति ।
सैन्धवखिल्योऽन्तर्बहिर्विभागहीनः सर्वात्मना लवणैकरसो यथा तथात्मापि सर्वथा चिदेकरसमूर्तिरिति श्रुत्यर्थः ।
ब्रह्मणश्चिदेकरसस्य प्रतिपाद्यत्वे फलितमाह —
तस्मादिति ।
तस्यैकरस्यात्प्रधानादेस्तद्विरहादित्यर्थः ।
सेतुश्रुतेर्गतिं वक्तुमुक्तमनुवदति —
यत्त्विति ।
तस्याविवक्षितां गतिमाह —
अत्रेति ।
अत्रेति सप्तम्या भावप्रधानममृतं वाक्यं चोक्तम् । सावयवत्वाचेतनत्वादि वक्तुमादिपदम् ।
ननु सेतुनाऽविनाभूतत्वात्पारवत्त्वादेस्तत्र तच्छब्दाद्धीरिति चेन्नेत्याह —
नहीति ।
अत्रापीति प्रकृतवाक्योक्तिः अभ्युपगम्यते, परेणापीति शेषः ।
विधरणत्वस्यागन्तुकत्वात्पारवत्त्वादेः स्वाभाव्यात्तदेव सेतुश्रुत्या ग्राह्यमिति चेत् , तत्राह —
सेत्विति ।
गुणवृत्त्यापि शब्दैकदेशार्थविधरणगुणस्वीकरणमेव युक्तं न त्वत्यन्तबहिरर्थपारवत्त्वाद्यङ्गीकरणं मुख्यार्थैकदेशलाभेन विधरणस्य बुद्धिस्थत्वात् , अमृतस्येति षष्ठी च ब्रह्मपक्षे भावार्थस्वीकारादिति भावः ।
सेतुशब्दं ब्रह्मेत्युपेत्य सेतुश्रुतेर्गतिमुक्त्वा विषयान्तरोक्त्यापि तद्गतिमाह —
अपर इति ।
सेतुशब्दस्य वाग्विमोकपूर्वकमात्मज्ञानमर्थो न ब्रह्मेति स्थिते फलितमाह —
तत्रेति ॥ १ ॥