ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥
इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम्; यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यतेमुक्तैरुपसृप्यं मुक्तोपसृप्यम्देहादिष्वनात्मसु अहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागः, तत्परिभवादौ द्वेषः, तदुच्छेददर्शनाद्भयं मोहश्चइत्येवमयमनन्तभेदोऽनर्थव्रातः सन्ततः सर्वेषां नः प्रत्यक्षःतद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवतिकथम् ? भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाःक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इत्युक्त्वा, ब्रवीतितथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. ३ । २ । ८) इतिब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रेयदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताःअथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’ (बृ. उ. ४ । ४ । ७) इत्येवमादौप्रधानादीनां तु क्वचिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम्अपि तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुःइति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यतेतच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम्तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणःनानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत्’ (बृ. उ. ४ । ४ । २१) इतितस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ २ ॥
मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥
इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम्; यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यतेमुक्तैरुपसृप्यं मुक्तोपसृप्यम्देहादिष्वनात्मसु अहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागः, तत्परिभवादौ द्वेषः, तदुच्छेददर्शनाद्भयं मोहश्चइत्येवमयमनन्तभेदोऽनर्थव्रातः सन्ततः सर्वेषां नः प्रत्यक्षःतद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवतिकथम् ? भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाःक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इत्युक्त्वा, ब्रवीतितथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. ३ । २ । ८) इतिब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रेयदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताःअथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’ (बृ. उ. ४ । ४ । ७) इत्येवमादौप्रधानादीनां तु क्वचिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम्अपि तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुःइति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यतेतच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम्तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणःनानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत्’ (बृ. उ. ४ । ४ । २१) इतितस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ २ ॥

द्युभ्वाद्यायतनं ब्रह्मेत्यत्र हेत्वन्तरमाह —

मुक्तेति ।

तद्व्याख्यातुं प्रतिज्ञां पूरयति —

इतश्चेति ।

इतःशब्दार्थं स्पष्टयति —

यस्मादिति ।

मुक्तेन ब्रह्मणा कुतस्तदेवोपसृप्यमित्याशङ्क्याह —

मुक्तैरिति ।

बन्धविश्लेषं मुक्तिशब्दार्थं वक्तुं बन्धमनुवदति —

देहादिष्विति ।

अविद्याफलमाह —

तत इति ।

अनर्थसमुदायस्य सम्यग्ज्ञानादृते विच्छेदाभावं सूचयति —

सन्तत इति ।

तत्र स्वानुभवं प्रमाणयति —

सर्वेषामिति ।

बन्धमनूद्य तद्विश्लेषं मोक्षमाचक्षाणः सूत्रं योजयति —

तदिति ।

उक्तमुक्त्यनन्तरं प्राप्यं ब्रह्मेति श्रुतिरसिद्धेति शङ्कते —

कथमिति ।

मुक्तौ श्रुतिमाह —

भिद्यत इति ।

तथापि कथं द्युभ्वाद्यायतनस्य मुक्तोपसृप्यत्वं, तत्रापि श्रुतिमाह —

इत्युक्त्वेति ।

यथा नद्यो गङ्गाद्या नामरूपाभ्यां निर्मुक्ता समुद्रं प्राप्य तदात्मनावतिष्ठन्ते, तथा विद्वानपि साक्षात्कृतब्रह्मा तद्बलादेव नामरूपादविद्यातत्कार्यात्मनो विमुक्तः परादव्याकृतात्परमस्पृष्टानर्थं पुरुषं पूर्णमात्मानं दिव्यमखण्डं चिद्धातुमुपैत्यात्मत्वेनाप्नोतीत्यर्थः ।

प्रधानादीनामन्यतमस्यापि मुक्तोपसृप्यत्वसिद्धेरन्यथासिद्धिरित्याशङ्क्याह —

ब्रह्मणश्चेति ।

ज्ञानावस्था यदेत्युक्ता । मुमुक्षुरस्येत्युक्तः । हृदीत्युक्त्या कामानामात्मनिष्ठता निरस्ता । प्रतिबन्धाभावावस्थां वक्तुमथेत्युक्तम् । अत्रेति जीवदवस्थोक्तिः । ‘स यो ह वै तत्परमं ब्रह्म वेद’ इत्यादिसङ्ग्रहार्थमादिपदम् ।

परपक्षव्यावृत्तिं स्फोरयति —

प्रधानादीनां त्विति ।

क्वचिदिति श्रुतिस्मृतिलोकोक्तिः ।

वाग्विमुक्तैर्ज्ञेयत्वव्यपदेशादपि द्युभ्वाद्यायतनं ब्रह्मेति व्याख्यान्तरमाह —

अपि चेति ।

इहेत्युदाहरणोक्तिः ।

वाग्विमोकद्वारा द्युभ्वाद्यायतनस्य ज्ञेयत्वोक्तावपि कुतस्तद्ब्रह्मैव, तत्राह —

तच्चेति ।

धीरो विवेकज्ञानी, विज्ञानं पदार्थज्ञानं, प्रज्ञा वाक्यार्थधीः, ज्ञातपदार्थस्यैव हि वाक्यार्थधीः । ब्राह्मणपदमनुक्तद्विजोपलक्षणम् ।

वाक्यार्थधीहेतुत्वेन कर्मकाण्डवैमुख्यमधिकारिणा कार्यमित्याह —

नेति ।

बहूनिति विशेषणादात्मार्थोपनिषदनुचिन्तनमनुज्ञातम् ।

अनात्मार्थशब्दानामननुसन्धेयत्वे हेतुः —

वाच इति ।

अष्टावपि स्थानानि वाक्शब्देनोक्तानि । ताल्वादिशोषणमेव बहुशब्दानुचिन्तनं न फलवदित्यर्थः ।

मुक्तोपसृप्यत्वोक्तिफलमाह —

तस्मादिति ॥ २ ॥