ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
दहर उत्तरेभ्यः ॥ १४ ॥
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा. उ. ८ । १ । १) इत्यादि वाक्यं समाम्नायतेतत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, किं भूताकाशः, अथवा विज्ञानात्मा, अथवा परमात्मेति संशय्यतेकुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम्आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यतेतत्र किं भूताकाश एव दहरः स्यात् , किं वा पर इति संशयःतथा ब्रह्मपुरमितिकिं जीवोऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम् , अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमितितत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयःतत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम्तस्य दहरायतनापेक्षया दहरत्वम् । ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइति बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावःद्यावापृथिव्यादि तस्मिन्नन्तःसमाहितम् , अवकाशात्मनाकाशस्यैकत्वात्अथवा जीवो दहर इति प्राप्तम् , ब्रह्मपुरशब्दात्जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, तस्य स्वकर्मणोपार्जितत्वात्भक्त्या तस्य ब्रह्मशब्दवाच्यत्वम् हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः सम्बन्धोऽस्तितत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टम् , यथा राज्ञःमनउपाधिकश्च जीवःमनश्च प्रायेण हृदये प्रतिष्ठितम्इत्यतो जीवस्यैवेदं हृदयेऽन्तरवस्थानं स्यात्दहरत्वमपि तस्यैव आराग्रोपमितत्वात् अवकल्पतेआकाशोपमितत्वादि ब्रह्माभेदविवक्षया भविष्यति चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं श्रूयते; ‘तस्मिन्यदन्तःइति परविशेषणत्वेनोपादानादिति
दहर उत्तरेभ्यः ॥ १४ ॥
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा. उ. ८ । १ । १) इत्यादि वाक्यं समाम्नायतेतत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, किं भूताकाशः, अथवा विज्ञानात्मा, अथवा परमात्मेति संशय्यतेकुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम्आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यतेतत्र किं भूताकाश एव दहरः स्यात् , किं वा पर इति संशयःतथा ब्रह्मपुरमितिकिं जीवोऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम् , अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमितितत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयःतत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम्तस्य दहरायतनापेक्षया दहरत्वम् । ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइति बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावःद्यावापृथिव्यादि तस्मिन्नन्तःसमाहितम् , अवकाशात्मनाकाशस्यैकत्वात्अथवा जीवो दहर इति प्राप्तम् , ब्रह्मपुरशब्दात्जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, तस्य स्वकर्मणोपार्जितत्वात्भक्त्या तस्य ब्रह्मशब्दवाच्यत्वम् हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः सम्बन्धोऽस्तितत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टम् , यथा राज्ञःमनउपाधिकश्च जीवःमनश्च प्रायेण हृदये प्रतिष्ठितम्इत्यतो जीवस्यैवेदं हृदयेऽन्तरवस्थानं स्यात्दहरत्वमपि तस्यैव आराग्रोपमितत्वात् अवकल्पतेआकाशोपमितत्वादि ब्रह्माभेदविवक्षया भविष्यति चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं श्रूयते; ‘तस्मिन्यदन्तःइति परविशेषणत्वेनोपादानादिति

‘परात्परं पुरिशयं पुरुषम् ‘ इत्यादिवाक्याद्ध्यातव्यपुरुषनिर्णये परस्य पुरिशयमिति पुरसम्बन्धसिद्धेरयमपि पुरसम्बन्धी दहराकाशो ब्रह्मेत्याह —

दहर इति ।

छान्दोग्यवाक्यमुदाहरति —

अथेति ।

भूमविद्यानन्तरं विद्यान्तरारम्भार्थोऽथशब्दः । यदिदमिति प्रसिद्धं हृदयं परामृष्टम् । अस्मिन्निति प्रत्यक्षत्वोक्तिः । ब्रह्मपुरं शरीरम् । दहरं सूक्ष्मम् । पुण्डरीकं तदाकारत्वात्प्रकृतं हृदयमेव तत्र परस्य नित्यसन्निधेर्वेश्मशब्दः ।

सन्निहितं हृदयं सप्तम्या परामृश्य तस्यातिसूक्ष्मस्य परस्य तत्र सदा स्थितिं सूचयन्वेश्मत्वमेव विशदयति —

दहर इति ।

व्यवहितमपि हृदयं योग्यत्वात्तच्छब्देनोक्त्वा तदन्तराकाशस्य विचार्यतां ज्ञेयतां च दर्शयति —

तस्मिन्निति ।

तस्मिन्निति सप्तम्या हृदयोक्तेस्तदन्तस्थं दहराकाशमन्वेष्यं जिज्ञास्यं च किंवा तस्याः सन्निहिततरदहराकाशार्थत्वात्तदन्तस्थं किञ्चिदन्विष्य ज्ञेयमिति संशयं सूचयति —

तत्रेति ।

वाक्यं सप्तम्यर्थः ।

यदाकाशोऽन्विष्य ज्ञेयस्तदा प्राप्तं संशयमाह —

स इति ।

द्वितीये संशये प्रश्नपूर्वकं हेतुमाह —

कुत इति ।

द्वयोरपि पक्षत्रयोपनायकत्वं व्यावर्तयन्नाकाशशब्दाधीनं पक्षद्वयमाह —

आकाशेति ।

शब्दान्तरात्पक्षद्वयप्राप्तिमाह —

तथेति ।

इतिशब्दः संशयशब्देन सम्बध्यते ।

नन्वयमन्यः संशयो न प्रकृतस्तस्यान्यादृशत्वात् , तत्राह —

तत्रेति ।

उक्ते संशये सतीति यावत् ।

परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्मैव ध्येयमित्युक्तम् । इहाप्याकाशशब्दस्य भूताकाशे रूढेस्तस्यैवोपास्यतेति पूर्वपक्षमाह —

तत्रेति ।

दहरवाक्यस्य सोपाधिके ब्रह्मण्यन्वयोक्तौ तत्र प्रवृत्तस्य निरुपाधिकं बुभुत्समानस्य तस्मिन्प्राजापत्यवाक्यान्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूताकाशादिध्यानं, सिद्धान्ते परोपास्तिद्वारा प्रतिपत्तिरिति फलम् । न च ‘आकाशस्तल्लिङ्गात्’ इत्यनेन गतत्वात्पूर्वपक्षानुत्थानं, तत्र वाक्यशेषस्थलिङ्गानामाकाशविषयत्वात् । प्रकृते तेषां तदन्तस्थविषयत्वेन तदविषयत्वादिति । उपास्त्यर्थं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तदन्तस्थविषयत्वेन तदविषयत्वादिति ।

उपास्त्यर्यं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तदयोगात्कुतो ग्रहणं तत्राह —

तस्येति ।

तद्ध्यानेनापि वाक्यशेषस्थं फलं सम्पद्यते वाक्यादित्यर्थः ।

सति भेदे सादृश्ये चोपमानोपमेयभावादेकत्र तदसिद्धिरित्याशङ्क्याह —

यावानिति ।

ब्रह्मणि द्यावापृथिव्यादीनामन्तःसमाधानं, कारणत्वात् । तदभावादाकाशे नैवमित्याशङ्क्याह —

द्यावापृथिव्यादीति ।

दहरे कथंं तत्समाधानं, तत्राह —

अवकाशेति ।

अपहतपाप्मत्वादि तस्मिन्नित्यनुवादः । सत्यकामत्वादि ध्यानार्थमध्यस्तमिति भावः ।

एष आत्मेत्यात्मशब्दसामञ्जस्यार्थं पक्षान्तरमाह —

अथवेति ।

ब्रह्मशब्दस्यामुख्यत्वाज्जीवे तच्छब्दात्परस्मिञ्झटिति बुद्धिस्थे कुतो जीवोक्तिरित्याशङ्क्य पुरसम्बन्धस्य तत्रैव सम्भवादित्याह —

जीवस्येति ।

तस्यापि पुरेण कः सम्बन्धः, तत्राह —

तस्येति ।

तथापि तस्मिन्नौपाधिके कथं ब्रह्मपदं, तत्राह —

भक्त्येति ।

चैतन्यगुणयोगेनेत्यर्थः ।

गौणमुख्ययोर्मुख्ये संप्रत्ययमाशङ्क्योक्तम् —

न हीति ।

कार्यकारणसम्बन्धस्य साधारण्यादसाधारण्येन व्यपदेशाज्जीवकर्मार्जितं शरीरं तेनैव व्यपदेशमित्यर्थः ।

तस्य जीवपुरत्वेऽपि राजपुरे मैत्रसद्मवत्पुण्डरीकदहरगेहता ब्रह्मणोऽस्तु, तत्राह —

तत्रेति ।

वेश्मनः खल्वाधारस्याधेयापेक्षायां पुरस्वमिनाधेयेन संबन्धान्नान्यापेक्षेत्यर्थः ।

जीवस्य देहेन विशेषसम्बन्धेऽपि हृदयेन तदभावात्कथं तस्यैव तद्वेश्मता, तत्राह —

मन इति ।

तस्यापि चञ्चलत्वान्न हृदयेनासाधारण्यं, तत्राह —

मनश्चेति ।

तथापि तस्य सर्वगतस्य कुतो दहरत्वं, तत्राह —

दहरत्वमिति ।

दहरत्वादेव तर्हि नाकाशोपमितत्वादीत्याशङ्क्याह —

आकाशेति ।

यद्भावमपेक्ष्यैतत्कल्प्यते तदेव ब्रह्माकाशशब्दं लाघवादित्याशङ्क्याद्ये संशये पूर्वपक्षमाह —

न चेति ।

परविशेषणत्वेनेत्यत्र परो दहराकाश उपादानात्तस्मिन्निति सप्तम्यन्ततच्छब्दस्येति शेषः । यद्वा परशब्दोऽन्तस्थवस्तुविषयस्तद्विशेषणत्वेन तस्मिन्निति दहराकाशस्योक्तेरित्यर्थः । तच्छब्दस्य सन्निकृष्टान्वययोगे विप्रकृष्टान्वयस्य जघन्यत्वादाकाशान्तर्गतं ध्येयमिति भावः । भूताकाशस्य जीवस्य वा दहराकाशान्तस्थस्य वा ध्यानार्थं दहरवाक्यमुपसंहर्तुमितिशब्दः ।