सिद्धान्तयति —
अत इति ।
तत्र प्रतिज्ञां व्याचष्टे —
परमेश्वर इति ।
प्रतिज्ञायां प्रश्नद्वारा हेतूनाह —
कस्मादिति ।
तानेव विवृणोति —
तथाहीति ।
विहितस्य तदन्वेष्टव्यमित्यादिनेति शेषः । आकाशस्याक्षेपपूर्वकमिति सम्बन्धः । तमाचार्यं प्रति शिष्या यदि ब्रूयुरित्याक्षेपमुपक्रम्यावतार्येति योजना ।
आक्षेपप्रकारमाह —
किं तदिति ।
पुण्डरीकमेव तावदल्पमल्पतरं च तदन्तर्गतमाकाशं तथा च किं तदत्रात्यल्पेऽस्ति यच्छ्रुतियुक्तिभ्यामन्वेष्यं यद्वाव साक्षात्कर्तव्यमित्यल्पतादोषेण दहरस्य ज्ञेयत्वमाक्षिप्य समाहितमित्यर्थः ।
तदेव दर्शयति —
स इति ।
आचार्यः सर्वनामार्थः । अस्मिन्निति हार्दाकाशोक्तिः । ‘उभावग्निश्च वायुश्च' इत्यादिसङ्ग्रहार्थमादिपदम् ।
तस्य विवक्षितमर्थमाह —
तत्रेति ।
निवर्तयन्नित्याचार्यो गृह्यते ।
आकाशशब्दस्य भूताकाशे रूढत्वात्कयानुपपत्त्या तन्निवर्तनं, तत्राह —
यद्यपीति ।
परोक्तिं स्मारयित्वा निरस्यति —
नन्वित्यादिना ।
गत्यन्तराभावादारोपितभेदेनोपमानस्य क्वाचित्कत्वेऽपि सत्यां गतौ तदसिद्धिरित्यर्थः ।
सादृश्ये सत्युपमानोपमेयत्वं दृष्टम् । न चोपाधिपरिच्छिन्नान्तराकाशस्य महत्परिमाणेन बाह्याकाशेन सादृश्यमित्याह —
अपि चेति ।
तर्हि परस्यापि भूताकाशो नोपमानमतुल्यपरिमाणत्वादित्याह —
नन्विति ।
नेदं वाक्यं भूताकाशतुल्यत्वविषयं किन्तु शङ्किताल्पत्वव्यावृत्तिपरमित्याह —
नेति ।
निवृत्तौ तावत्त्वे च वाक्यतात्पर्यमाशङ्क्योक्तम् —
उभयेति ।
न च सम्भवत्येकवाक्यत्वे वाक्यभेदः । न च तावत्त्वमेव प्रतिपाद्यम् , अफलत्वात् । न च शङ्कितदहरत्वनिवृत्तिरेव फलं, तत्रैव वाक्यतात्पर्यप्रसङ्गात् । न च साक्षादेव तत्सिद्धावार्थिकत्वकल्पना युक्तेति भावः ।
भूताकाशाग्रहे लिङ्गान्तरमाह —
न चेति ।
तत्रैव हेत्वन्तरम् —
एष इति ।
विगता जिघत्सा खादितुमिच्छा यस्य स तथा । चकारादुक्तं सर्वमाकाशस्यैकदेशे नोपपद्यत इति सम्बन्धः ।
तदेव स्पष्टयति —
आत्मत्वेति ।
न तावद्भूताकाशे सम्भवत्यात्मत्वम् , अचैतन्यात् । न चापहतपाप्मत्वादेर्नित्यानुवादत्वम् । नापि सत्यकामत्वादेरारोपितत्वम् । अगतिका हीयं गतिः । उपक्रमस्थाकाशश्रुतेश्चोपसंहारस्थात्मश्रुतिरुक्तलिङ्गसङ्गता बलीयसी, प्रत्ययसंवादादित्याकाशशब्दं ब्रह्मैवेति भावः ।
आकाशोपमितत्वादिहेतुभ्यो भूताकाशं निरस्य तद्बलादेव जीवमपि निरस्यति —
यद्यपीति ।
ननु कथमाकाशोपमितत्वं जीवशङ्कानिवर्तकं, तस्यापि तदुपमितत्वेन शङ्कितदहरत्वनिवृत्त्योपमानपर्यवसानात् , तत्राह —
न हीति ।
तादात्म्येन शङ्कते —
ब्रह्मेति ।
आदिपदं सर्वाधारत्वादिसङ्ग्रहार्थम् ।
लाघवेन प्रत्याह —
यदिति ।
ब्रह्मपुरशब्दाज्जीवोपादानमुक्तमनुवदति —
यदपीति ।
प्रथमश्रुतब्रह्मशब्देन चरमश्रुतविभक्त्यर्थो नेतव्य इत्याह —
अत्रेति ।
ब्रह्मणः पुरमित्यत्र स्वस्वामित्वं षष्ठ्यर्थं हित्वा ब्रह्मशब्दो मुख्यार्थः स्वीकर्तव्यः, प्रत्ययार्थस्य प्रकृत्यर्थापेक्षस्य दौर्बल्यादित्यर्थः ।
ननु ब्रह्मपक्षे प्रत्ययस्य निरालम्बनत्वमेव । जीवपक्षे प्रकृत्यालम्बनं कथञ्चिदस्ति, तदर्थस्य ब्रह्माभेदात् , तत्राह —
तस्येति ।
ब्रह्मणः शरीरमुपलब्ध्यधिष्ठानमित्यत्र मानमाह —
स इति ।
सर्वासु पूर्ष्विति व्यपदिश्य पुरिशय इति विशेषणं हृदयसम्बन्धविवक्षया नेयम् । आदिपदं ‘यो वेद निहितं गुहायाम् ‘ इत्यादिसङ्ग्रहार्थम् ।
ननु शारीरः शरीरमन्नपानाभ्यवहरणेन बृंहयतीति तस्मिन्मुख्यं ब्रह्मत्वं, तस्य च स्वकर्मार्जितत्वादसाधारणं शरीरं, तथा च प्रकृतिप्रत्ययौ जीवे मुख्याविति, तत्राह —
अथवेति ।
शारीरसम्बद्धमेव वेश्मोत्तरहेतुभ्यो ब्रह्मणापि सम्बध्यते । दृष्टं हि राजपुरे मैत्रसद्मेत्यर्थः ।
किञ्च कर्मफलनित्यतानिवृत्त्या दहरज्ञानस्यानन्तफलत्वश्रुतेर्दहरस्य परत्वमित्याह —
तद्यथेति ।
कर्मणस्तत्फलाच्चोपेक्षानन्तर्यमथशब्दार्थः । इह जीवत्येव देहे दहरमात्मानं तदाश्रितांश्च सत्यकामादिगुणानाचार्योपदेशमनुविद्यानुभूय ये परलोकं व्रजन्ति तेषां सर्वेषु लोकेषु कामचारः स्वेच्छया चरणमप्रतिहतमनन्तमैश्वर्यमित्यर्थः ।
श्रुतितात्पर्यमाह —
प्रकृतेति ।
क्दन्नित्याचार्यो वेदो वोक्तः । दहराकाशस्यान्वेष्यत्वादिसिद्धौ तत्र विचारः ।
न तु तदस्ति, ‘तस्मिन्यदन्तः’ इत्यन्तःस्थविशेषणत्वादन्वेषणादेरिति, तत्राह —
यदपीति ।
उत्तरत्राकाशस्वरूपप्रतिपादनानुपपत्त्या तस्य ज्ञेयत्वमन्तस्समाहितैः सहेष्टमित्याह —
अन्नेति ।
तत्प्रतिपादनमन्यथोपपन्नमिति शङ्कते —
नन्विति ।
कथमेतदवगम्यते, तत्राह —
तमिति ।
‘किं तदत्र' इत्याक्षेपात् ‘उभे अस्मिन् ‘ इति चान्तस्थवस्तूक्त्या समाधानाधारत्वमेवाकाशस्येत्यर्थः ।
तस्याधारमात्रत्वविवक्षायामाधेयस्यैव ध्येयत्वं स्यादित्याह —
नैतदिति ।
अस्तु को दोषः, तत्राह —
तत्रेति ।
दहराकाशस्य प्रकृतस्यैतच्छब्देन परामर्शात्तद्वेदनस्य फलवत्त्वश्रुतेस्तदेव ध्येयम् । न चैतच्छब्देन द्यावापृथिवीभ्यां व्यवधानान्नाकाशाकर्षणं, ‘अस्मिन्’ ‘एषः’ इति चैकवचनात्तस्यैव परामर्शयोग्यत्वादित्यर्थः ।
सत्यकामवेदनस्यैतत्फलं, तदान्तर्यात् । न दहराकाशबुद्धेरित्याशङ्क्याह —
समुच्चयेति ।
‘सन्दिग्धस्य वाक्यशेषान्निर्णयः’ इति न्यायादादौ ‘तस्मिन्यदन्तः’ इति तच्छब्दोऽनन्तरमप्याकाशमभिलङ्घ्य हृत्पुण्डरीकं परामृशति ।
तत्र यदन्तराकाशं तदन्वेष्टव्यं विजिज्ञासितव्यं चेत्युपसंहरति —
तस्मादिति ।
नन्वेतच्छब्दस्य सन्निहितार्थत्वात् , जीवात्मनः सर्वान्प्रति सन्निहिततरत्वात्तस्यैव तादर्थ्यात् , कामानां च तत्र समाहितत्वेन समुच्चयसिद्धेस्तत्परं वाक्यमित्याशङ्क्य विजातीयाध्यक्षादिसिद्धजीवात्सजातीयश्रुतिसिद्धदहराकाशाख्यपरमात्मपरामर्शे लाघवात् , जीवे चापहतपाप्मत्वाद्ययोगाद्वाक्यभेदापत्तेर्मैवमित्याह —
स चेति ॥ १४ ॥