दहराकाशस्येश्वरत्वे हेत्वन्तरमाह —
गतीति ।
उत्तरसूत्रसन्दर्भस्य परमसङ्गतिमाह —
दहर इति ।
अवतारितसूत्रस्यावान्तरसङ्गतिमाह —
इतश्चेति ।
इतःशब्दार्थमाह —
यस्मादिति ।
तावेवोदाहरति —
इमा इति ।
प्रजाश्चिदाभासा जीवाः । अहरहः स्वापे ।
कथं तर्हि पुनरुत्थानं, तत्राह —
एतमिति ।
उक्तगतिशब्दयोर्विवक्षितमर्थमाह —
तत्रेति ।
श्रुतिः सप्तम्यर्थः ।
एतच्छब्दाज्जीवानां स्वापे दहरगमनेऽपि तस्य ब्रह्मत्वे किमायातं, तदाह —
तथाहीति ।
अध्यायभेदधिया श्रुत्यन्तरशब्दः । ‘स्वमपीतो भवति‘ इत्यादिवाक्यमादिपदार्थः ।
तथाहीत्यादिसूत्रावयवस्यार्थान्तरमाह —
लोकेऽपीति ।
प्रसिद्धेः श्रुतिमूलत्वात्तत्प्रामाण्यायानुदाहार्यत्वेऽपीदृशी नामेयं वैदिकी प्रसिद्धिरियं लोकेऽप्यस्तीति श्रुतिप्रामाण्यदार्ढ्याय तदुक्तिरिति मत्वा किलेत्युक्तम् ।
दहरस्य ब्रह्मत्वधीहेतुतां गतेरुक्त्वा शब्दस्यापि कथयति —
तथेति ।
गतिवदित्येतत् ।
शब्दस्य सिद्धान्तानुगुण्यं नेति शङ्कते —
नन्विति ।
षष्ठीविभक्त्यश्रुतेस्तदर्थलक्षणायां गौरवान्नास्य लोकार्थतेत्याह —
गमयेदिति ।
तथापि कुतोऽस्य ब्रह्मार्थतेत्याशङ्क्य निषादस्थपत्यधिकरणन्यायेनाह —
सामानाधिकरण्येति ।
ननु तेनैव न्यायेन विशेषणसमासो न युक्तः, तन्न्यायाविषयत्वात् । एकस्य शब्दार्थद्वयसाधारण्ये गुरुलघुचिन्तया लघुर्ग्राह्य इति न्यायः । तथा सति लोकविशेषे प्रयोगबाहुल्यात्तस्यैवादौ बुद्धिस्थत्वात्कुतो ब्रह्मविषयत्वमित्याशङ्क्य तत्र ‘लिङ्गं च’ इत्युत्तरत्वेन योजयति —
एतदेवेति ।
तस्य लिङ्ग्त्वं स्फुटयति —
न हीति ॥ १५ ॥