सर्वजगद्धारणस्य परमात्मलिङ्गस्य दहरे दर्शनाच्च तस्य परत्वमित्याह —
धृतेश्चेति ।
अस्य धृत्यात्मनो महिम्नो दहरे श्रुतस्यास्मिन्नीश्वरे श्रुत्यन्तरेषूपलब्धेस्तस्येश्वरत्वमित्यर्थः ।
सूत्रं व्याचष्टे —
धृतेरिति ।
अथशब्देन प्रकरणं विच्छिद्य विधृतिशब्दात्कथं दहरस्य विधारकत्वमित्याह —
कथमिति ।
प्रकृतगामिना यच्छब्देनात्मशब्देन च दहरस्यैव बुद्धिस्थत्वान्न प्रकरणविच्छेदकोऽथशब्दः किन्तु वाक्योपक्रमद्योतीत्याह —
दहरोऽस्मिन्नित्यादिना ।
श्रौतविधृतिशब्दस्यार्थमाह —
तत्रेति ।
स्त्रियां भावे क्तिन्विधानान्न विधृतिशब्देन दहरस्य विधारकत्वमित्याशङ्क्य प्रकृतिशब्दवदयं न क्तिन्प्रत्ययान्तः किन्तु क्तिच्प्रत्ययान्त इत्याह —
क्तिच इति ।
सेतुशब्देनापि विधारकोक्त्या पौनरुक्त्यमाशङ्क्य दृष्टान्तेनासङ्करहेतुत्वं सेतुशब्दस्यार्थमाह —
यथेति ।
इतिशब्दः श्रुत्यक्षरार्थसमाप्त्यर्थः ।
उक्तेऽर्थे सूत्रं योजयति —
एवमिति ।
तथापि कथं दहरस्येश्वरत्वं, तत्राह —
अयं चेति ।
द्यावापृथिव्यादिस्थितिरक्षराधीनेति विद्वद्वाक्यमादिशब्दार्थः ।
प्रकारान्तरेण धृतिमाचष्टे —
तथेति ।
निश्चितत्वं सन्देहस्याप्यविषयत्वम् । राजकुमारव्यावृत्त्यर्थं भूताधिपतिरित्युक्तम् । लोकपालात्मनापि परस्यैवावस्थानं वक्तुं भूतपालपदम् ।
विधारकतया सेतुरिवेति सर्वव्यवस्थापकत्वमाह —
सेतुरिति ।
तदेव स्फुटयति —
एषामिति ।
सूत्रार्थमुपसंहरति —
एवमिति ॥ १६ ॥