ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
प्रसिद्धेश्च ॥ १७ ॥
इतश्च परमेश्वर एवदहरोऽस्मिन्नन्तराकाशःइत्युच्यते; यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धःआकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ (छा. उ. १ । ९ । १) इत्यादिप्रयोगदर्शनात्जीवे तु क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यतेभूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धौ उपमानोपमेयभावाद्यसम्भवान्न ग्रहीतव्य इत्युक्तम् ॥ १७ ॥
प्रसिद्धेश्च ॥ १७ ॥
इतश्च परमेश्वर एवदहरोऽस्मिन्नन्तराकाशःइत्युच्यते; यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धःआकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ (छा. उ. १ । ९ । १) इत्यादिप्रयोगदर्शनात्जीवे तु क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यतेभूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धौ उपमानोपमेयभावाद्यसम्भवान्न ग्रहीतव्य इत्युक्तम् ॥ १७ ॥

दहरस्य परत्वे हेत्वन्तरम् —

प्रसिद्धेश्चेति ।

चकारार्थमाह —

इतश्चेति ।

इतःशब्दार्थं स्फुटयति —

यदिति ।

नास्ति लौकिकी प्रसिद्धिरिति श्रौतीं प्रसिद्धिमाह —

आकाश इति ।

‘यदेष आकाश आनन्दो न स्यात् ‘ इति ग्रहीतुमादिपदम् ।

ब्रह्मण्याकाशशब्दप्रसिद्ध्युक्त्या जीवपक्षोऽपि निरस्त इत्याह —

जीवे त्विति ।

क्वचिल्लोके वेदे चेत्यर्थः ।

तर्हि लोकवेदप्रसिद्धेर्भूताकाशो गृह्यतां, नेत्याह —

भूतेति ॥ १७ ॥