विनिगमनहेत्वभावं मन्वानस्य प्रत्यवस्थानं प्रत्याह —
इतरेति ।
तत्र चोद्यं व्याचष्टे —
यदिति ।
वाक्यशेषमेवाह —
अथेति ।
दहराकाशाख्यसोपाधिकवस्तूक्त्यनन्तरमित्येतत् । सर्वनामभ्यां विद्वानुक्तः ।
तमेव सुप्तं सर्वकालुष्यविनिर्मुक्तं वक्ति —
सम्प्रसाद इति ।
अस्मादभिमानद्वयविषयादिति यावत् । शरीरशब्दो देहद्वयार्थः ।
ततः समुत्थानं विविक्तात्मज्ञानवत्त्वं तत्फलं स्वरूपेणाभिनिष्पत्तिस्तत्त्वसाक्षात्कारस्तत्फलमाह —
परमिति ।
उपसम्पद्याभिनिष्पद्यत इति मुखं व्यादाय स्वपितीतिवत् ।
ज्योतिः शब्दस्य सूर्यादिविषयत्वं निषेधति —
एष इति ।
कुतो वाक्यशेषस्य जीवविषयत्वं, तत्राह —
अत्रेति ।
‘सम्प्रसादे रत्वा चरित्वा’ इत्यादि बृहदारण्यकं श्रुत्यन्तरम् ।
अवस्थावत्त्ववद्देहादुत्थानमपि जीवलिङ्गमित्याह —
तथेति ।
देहाश्रयश्चेत्कथं तस्मादुत्तिष्ठेत् तत्राह —
यथेति ।
जीवे न कश्चिदाकाशशब्दोऽस्तीत्युक्तं विनिगमनमित्याशङ्क्य ब्रह्मणि तद्धर्माभिव्यवहारात्तच्छब्दवज्जीवेऽपि वाक्यशेषलिङ्गात्तत्प्रसिद्धिः स्यादित्याह —
यथा चेति ।
चोद्यमुपसंहरति —
तस्मादिति ।
दहरशेषे जीवपरमर्शेऽपि न तेन दहरो जीवः स्यादिति नञर्थमाह —
नैतदिति ।
तत्र प्रश्नपूर्वकं हेतुमाह —
कस्मादिति ।
यदाकाशोपमितत्वं दहरस्य श्रुतं तन्न जीवे सम्भवतीति विभजते —
नहीति ।
अपहतपाप्मत्वादीनामपि दहरोक्तानां जीवे न सम्भावनेत्याह —
न चेति ।
उपाधिधर्माः पाप्मादयः ।
ब्रह्माभेदाज्जीवेऽपि सर्वमेतद्युक्तमित्याशङ्क्याह —
प्रपञ्चितं चेति ।
तर्हि पुनरुक्तिः, तत्राह —
अतिरेकेति ।
का तर्हि जीवपरामर्शस्य गतिः, तत्राह —
पठिष्यतीति ।
जीवपरामर्शो जीवस्य स्वापाधारपरात्मधीशेष इत्यर्थः ॥ १८ ॥