ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
इतरपरामर्शाद्या जीवाशङ्का जाता, सा असम्भवान्निराकृताअथेदानीं मृतस्येवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियतेउत्तरस्मात्प्राजापत्याद्वाक्यात्तत्र हि आत्मापहतपाप्माइत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं प्रतिज्ञाय, एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा’ (छा. उ. ८ । ७ । ४) इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशतिएतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति तमेव पुनः पुनः परामृश्य, एष स्वप्ने महीयमानश्चरत्येष आत्मा’ (छा. उ. ८ । १० । १) इति तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं विजानात्येष आत्मा’ (छा. उ. ८ । ११ । १) इति जीवमेवावस्थान्तरगतं व्याचष्टेतस्यैव चापहतपाप्मत्वादि दर्शयति — ‘एतदमृतमभयमेतद्ब्रह्मइतिनाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ (छा. उ. ८ । ११ । २) इति सुषुप्तावस्थायां दोषमुपलभ्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इति चोपक्रम्य, शरीरसम्बन्धनिन्दापूर्वकम्एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते उत्तमः पुरुषःइति जीवमेव शरीरात्समुत्थितमुत्तमं पुरुषं दर्शयतितस्मादस्ति सम्भवो जीवे पारमेश्वराणां धर्माणाम्अतःदहरोऽस्मिन्नन्तराकाशःइति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात्; तं प्रति ब्रूयात् — ‘आविर्भूतस्वरूपस्तुइतितुशब्दः पूर्वपक्षव्यावृत्त्यर्थःनोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सम्भवतीत्यर्थःकस्मात् ? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यतेआविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः; भूतपूर्वगत्या जीववचनम्एतदुक्तं भवति — ‘ एषोऽक्षिणिइत्यक्षिलक्षितं द्रष्टारं निर्दिश्य, उदशरावब्राह्मणेन एनं शरीरात्मताया व्युत्थाप्य, ‘एतं त्वेव तेइति पुनः पुनस्तमेव व्याख्येयत्वेनाकृष्य, स्वप्नसुषुप्तोपन्यासक्रमेणपरं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यतेइति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म, तद्रूपतयैनं जीवं व्याचष्टे; जैवेन रूपेणयत् परं ज्योतिरुपसम्पत्तव्यं श्रुतम् , तत्परं ब्रह्मतच्चापहतपाप्मत्वादिधर्मकम्तदेव जीवस्य पारमार्थिकं स्वरूपम् — ‘तत्त्वमसिइत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम्यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानम्अहं ब्रह्मास्मिइति प्रतिपद्यते, तावज्जीवस्य जीवत्वम्यदा तु देहेन्द्रियमनोबुद्धिसङ्घाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहेन्द्रियमनोबुद्धिसङ्घातः, नासि संसारी; किं तर्हि ? — तद्यत्सत्यं आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीतितदा कूटस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुध्य अस्माच्छरीराद्यभिमानात्समुत्तिष्ठन् एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति यो वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिश्रुतिभ्यःतदेव चास्य पारमार्थिकं स्वरूपम् , येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यतेकथं पुनः स्वं रूपं स्वेनैव निष्पद्यत इति सम्भवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्यान्तरसम्पर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात्तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः सम्भवति असंसर्गित्वात् व्योम्न इवदृष्टविरोधाच्चदृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम्तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यतेसर्वो हि जीवः पश्यन् शृण्वन् मन्वानो विजानन्व्यवहरति, अन्यथा व्यवहारानुपपत्तेःतच्चेत् शरीरात्समुत्थितस्य निष्पद्येत, प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येतअतः किमात्मकमिदं शरीरात्समुत्थानम् , किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरितित्रोच्यतेप्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवतियथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति; प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन्; तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम् , विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिःतथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं मन्त्रवर्णात् अशरीरं शरीरेषु’ (क. उ. १ । २ । २२) इति, शरीरस्थोऽपि कौन्तेय करोति लिप्यते’ (भ. गी. १३ । ३१) इति सशरीरत्वाशरीरत्वविशेषाभावस्मरणात्तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते त्वन्यादृशौ आविर्भावानाविर्भावौ स्वरूपस्य सम्भवतः, स्वरूपत्वादेवएवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदः, वस्तुकृतः; व्योमवदसङ्गत्वाविशेषात्कुतश्चैतदेवं प्रतिपत्तव्यम् ? यतः एषोऽक्षिणि पुरुषो दृश्यतेइत्युपदिश्यएतदमृतमभयमेतद्ब्रह्मइत्युपदिशतियोऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते, सोऽमृताभयलक्षणाद्ब्रह्मणोऽन्यश्चेत्स्यात् , ततोऽमृताभयब्रह्मसामानाधिकरण्यं स्यात्नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात्तथा द्वितीयेऽपि पर्याये एष स्वप्ने महीयमानश्चरतिइति प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामिइत्युपक्रमात्किञ्चअहमद्य स्वप्ने हस्तिनमद्राक्षम् , नेदानीं तं पश्यामिइति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टेद्रष्टारं तु तमेव प्रत्यभिजानाति — ‘ एवाहं स्वप्नमद्राक्षम् , एवाहं जागरितं पश्यामिइतितथा तृतीयेऽपि पर्याये — ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानिइति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, विज्ञातारं प्रतिषेधतियत्तु तत्रविनाशमेवापीतो भवतिइति, तदपि विशेषविज्ञानविनाशाभिप्रायमेव, विज्ञातृविनाशाभिप्रायम्; हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) इति श्रुत्यन्तरात्तथा चतुर्थेऽपि पर्यायेएतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इत्युपक्रम्यमघवन् मर्त्यं वा इदं शरीरम्इत्यादिना प्रपञ्चेन शरीराद्युपाधिसम्बन्धप्रत्याख्यानेन सम्प्रसादशब्दोदितं जीवम्स्वेन रूपेणाभिनिष्पद्यतेइति ब्रह्मस्वरूपापन्नं दर्शयन् , परस्माद्ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयतिकेचित्तु परमात्मविवक्षायाम्एतं त्वेव तेइति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामीति कल्पयन्तितेषाम्एतम्इति सन्निहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येतभूयःश्रुतिश्चोपरुध्येतपर्यायान्तराभिहितस्य पर्यायान्तरेऽनभिधीयमानत्वात् । ‘एतं त्वेव तेइति प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येततस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि, तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पादिविलयनेनेव रज्ज्वादीन्अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित्तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धम्एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया, मायया मायाविवत् , अनेकधा विभाव्यते, नान्यो विज्ञानधातुरस्तीतित्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारःनासम्भवात्’ (ब्र. सू. १ । ३ । १८) इत्यादिना, तत्रायमभिप्रायःनित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम्; तत् आत्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीतिपरमात्मनो जीवादन्यत्वं द्रढयतिजीवस्य तु परस्मादन्यत्वं प्रतिपिपादयिषतिकिं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम्एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो विरुध्यन्त इति मन्यतेप्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयतिशास्त्रदृष्ट्या तूपदेशो वामदेववत्’ (ब्र. सू. १ । १ । ३०) इत्यादिनावर्णितश्चास्माभिः विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः ॥ १९ ॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
इतरपरामर्शाद्या जीवाशङ्का जाता, सा असम्भवान्निराकृताअथेदानीं मृतस्येवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियतेउत्तरस्मात्प्राजापत्याद्वाक्यात्तत्र हि आत्मापहतपाप्माइत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं प्रतिज्ञाय, एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा’ (छा. उ. ८ । ७ । ४) इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशतिएतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति तमेव पुनः पुनः परामृश्य, एष स्वप्ने महीयमानश्चरत्येष आत्मा’ (छा. उ. ८ । १० । १) इति तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं विजानात्येष आत्मा’ (छा. उ. ८ । ११ । १) इति जीवमेवावस्थान्तरगतं व्याचष्टेतस्यैव चापहतपाप्मत्वादि दर्शयति — ‘एतदमृतमभयमेतद्ब्रह्मइतिनाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ (छा. उ. ८ । ११ । २) इति सुषुप्तावस्थायां दोषमुपलभ्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इति चोपक्रम्य, शरीरसम्बन्धनिन्दापूर्वकम्एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते उत्तमः पुरुषःइति जीवमेव शरीरात्समुत्थितमुत्तमं पुरुषं दर्शयतितस्मादस्ति सम्भवो जीवे पारमेश्वराणां धर्माणाम्अतःदहरोऽस्मिन्नन्तराकाशःइति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात्; तं प्रति ब्रूयात् — ‘आविर्भूतस्वरूपस्तुइतितुशब्दः पूर्वपक्षव्यावृत्त्यर्थःनोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सम्भवतीत्यर्थःकस्मात् ? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यतेआविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः; भूतपूर्वगत्या जीववचनम्एतदुक्तं भवति — ‘ एषोऽक्षिणिइत्यक्षिलक्षितं द्रष्टारं निर्दिश्य, उदशरावब्राह्मणेन एनं शरीरात्मताया व्युत्थाप्य, ‘एतं त्वेव तेइति पुनः पुनस्तमेव व्याख्येयत्वेनाकृष्य, स्वप्नसुषुप्तोपन्यासक्रमेणपरं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यतेइति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म, तद्रूपतयैनं जीवं व्याचष्टे; जैवेन रूपेणयत् परं ज्योतिरुपसम्पत्तव्यं श्रुतम् , तत्परं ब्रह्मतच्चापहतपाप्मत्वादिधर्मकम्तदेव जीवस्य पारमार्थिकं स्वरूपम् — ‘तत्त्वमसिइत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम्यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानम्अहं ब्रह्मास्मिइति प्रतिपद्यते, तावज्जीवस्य जीवत्वम्यदा तु देहेन्द्रियमनोबुद्धिसङ्घाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहेन्द्रियमनोबुद्धिसङ्घातः, नासि संसारी; किं तर्हि ? — तद्यत्सत्यं आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीतितदा कूटस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुध्य अस्माच्छरीराद्यभिमानात्समुत्तिष्ठन् एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति यो वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिश्रुतिभ्यःतदेव चास्य पारमार्थिकं स्वरूपम् , येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यतेकथं पुनः स्वं रूपं स्वेनैव निष्पद्यत इति सम्भवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्यान्तरसम्पर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात्तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः सम्भवति असंसर्गित्वात् व्योम्न इवदृष्टविरोधाच्चदृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम्तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यतेसर्वो हि जीवः पश्यन् शृण्वन् मन्वानो विजानन्व्यवहरति, अन्यथा व्यवहारानुपपत्तेःतच्चेत् शरीरात्समुत्थितस्य निष्पद्येत, प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येतअतः किमात्मकमिदं शरीरात्समुत्थानम् , किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरितित्रोच्यतेप्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवतियथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति; प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन्; तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम् , विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिःतथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं मन्त्रवर्णात् अशरीरं शरीरेषु’ (क. उ. १ । २ । २२) इति, शरीरस्थोऽपि कौन्तेय करोति लिप्यते’ (भ. गी. १३ । ३१) इति सशरीरत्वाशरीरत्वविशेषाभावस्मरणात्तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते त्वन्यादृशौ आविर्भावानाविर्भावौ स्वरूपस्य सम्भवतः, स्वरूपत्वादेवएवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदः, वस्तुकृतः; व्योमवदसङ्गत्वाविशेषात्कुतश्चैतदेवं प्रतिपत्तव्यम् ? यतः एषोऽक्षिणि पुरुषो दृश्यतेइत्युपदिश्यएतदमृतमभयमेतद्ब्रह्मइत्युपदिशतियोऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते, सोऽमृताभयलक्षणाद्ब्रह्मणोऽन्यश्चेत्स्यात् , ततोऽमृताभयब्रह्मसामानाधिकरण्यं स्यात्नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात्तथा द्वितीयेऽपि पर्याये एष स्वप्ने महीयमानश्चरतिइति प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामिइत्युपक्रमात्किञ्चअहमद्य स्वप्ने हस्तिनमद्राक्षम् , नेदानीं तं पश्यामिइति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टेद्रष्टारं तु तमेव प्रत्यभिजानाति — ‘ एवाहं स्वप्नमद्राक्षम् , एवाहं जागरितं पश्यामिइतितथा तृतीयेऽपि पर्याये — ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानिइति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, विज्ञातारं प्रतिषेधतियत्तु तत्रविनाशमेवापीतो भवतिइति, तदपि विशेषविज्ञानविनाशाभिप्रायमेव, विज्ञातृविनाशाभिप्रायम्; हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) इति श्रुत्यन्तरात्तथा चतुर्थेऽपि पर्यायेएतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इत्युपक्रम्यमघवन् मर्त्यं वा इदं शरीरम्इत्यादिना प्रपञ्चेन शरीराद्युपाधिसम्बन्धप्रत्याख्यानेन सम्प्रसादशब्दोदितं जीवम्स्वेन रूपेणाभिनिष्पद्यतेइति ब्रह्मस्वरूपापन्नं दर्शयन् , परस्माद्ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयतिकेचित्तु परमात्मविवक्षायाम्एतं त्वेव तेइति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामीति कल्पयन्तितेषाम्एतम्इति सन्निहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येतभूयःश्रुतिश्चोपरुध्येतपर्यायान्तराभिहितस्य पर्यायान्तरेऽनभिधीयमानत्वात् । ‘एतं त्वेव तेइति प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येततस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि, तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पादिविलयनेनेव रज्ज्वादीन्अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित्तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धम्एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया, मायया मायाविवत् , अनेकधा विभाव्यते, नान्यो विज्ञानधातुरस्तीतित्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारःनासम्भवात्’ (ब्र. सू. १ । ३ । १८) इत्यादिना, तत्रायमभिप्रायःनित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम्; तत् आत्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीतिपरमात्मनो जीवादन्यत्वं द्रढयतिजीवस्य तु परस्मादन्यत्वं प्रतिपिपादयिषतिकिं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम्एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो विरुध्यन्त इति मन्यतेप्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयतिशास्त्रदृष्ट्या तूपदेशो वामदेववत्’ (ब्र. सू. १ । १ । ३०) इत्यादिनावर्णितश्चास्माभिः विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः ॥ १९ ॥
उत्तराच्चेदिति ; इतरपरामर्शादिति ; अथेति ; उत्तरस्मादिति ; तत्रेति ; य इति ; द्रष्टारमिति ; एतं त्विति ; य इति ; तदिति ; जीवमिति ; तस्येति ; नाहेति ; शरीरेति ; तस्मादिति ; अत इति ; तं प्रतीति ; तुशब्द इति ; नेति ; कस्मादिति ; यत इति ; आविर्भूतमिति ; भूतेति ; एतदिति ; अक्षीति ; उदशरावेति ; एतमिति ; स्वप्नेति ; यदिति ; यत्तदिति ; तच्चेति ; तदेवेति ; नेतरदिति ; यावदिति ; यदेति ; नासीति ; किमिति ; तदेति ; स इति ; तदेवेति ; कथमिति ; कूटस्थेति ; सुवर्णादीनामिति ; तथेति ; न त्विति ; दृष्टेति ; दृष्टीति ; तच्चेति ; सर्वो हीति ; अन्यथेति ; तच्चेदिति ; अत इति ; किमिति ; किमात्मिकेति ; अत्रेति ; यथेति ; प्रमाणेति ; प्रागपीति ; तथेति ; केवलेति ; तथेति ; शरीरेति ; तस्मादिति ; न त्विति ; एवमिति ; कुतश्चेति ; यत इति ; योऽक्षिणीति ; नापीति ; तथेति ; किञ्चेति ; तथेति ; यत्त्विति ; न हीति ; तथेति ; मघवन्निति ; सम्प्रसादेति ; नेति ; केचित्त्विति ; एतमिति ; तेषामिति ; भूयःश्रुतिश्चेति ; एतं त्विति ; तस्मादिति ; कर्त्रिति ; अनेकेति ; तदिति ; अपरे त्विति ; तेषामिति ; आत्मेति ; एक इति ; कूटस्थेति ; विज्ञानेति ; अविद्ययेति ; मायावीति ; नेति ; यत्त्विति ; तत्रेति ; नित्येति ; तदात्मेति ; जीवस्येति ; किन्त्विति ; अविद्येति ; लोकेति ; एवं हीति ; प्रतिपाद्यन्त्विति ; वर्णितश्चेति ॥ १९ ॥ ;

उक्तासम्भवस्यासिद्धिमाशङ्क्य परिहरति —

उत्तराच्चेदिति ।

चोद्यस्य वृत्तमनूद्य तात्पर्यमाह —

इतरपरामर्शादिति ।

निराकृताशङ्कोत्थाने निराकरणापर्यवसानमाशङ्क्याह —

अथेति ।

पुनस्तदुत्थाने हेतुमाह —

उत्तरस्मादिति ।

प्राजापत्ये वाक्ये जीवेऽप्यपहतपाप्मत्वादिश्रुतेरसम्भवो नेति शङ्कते इत्यर्थः ।

कथं तत्र जीवोक्तिः, तत्राह —

तत्रेति ।

प्रतिज्ञावाक्यस्य परमात्मविषयत्वमाशङ्क्याद्यपर्यायस्य जीवविषयत्वादुपक्रमस्यापि तथेत्याह —

य इति ।

ननु छायात्मैवास्मिन्पर्याये प्रतिपाद्यते, दृश्यमानत्वस्य तस्मिन्मुख्यत्वात् , नेत्याह —

द्रष्टारमिति ।

परप्रतिपत्त्यर्थं पञ्चकोशोक्तिवद्भूमप्रतिपत्त्यर्थं प्राणाद्युक्तिवच्च ब्रह्मार्थं जीवोक्तिरपि स्यादित्याशङ्क्य द्वितीयतृतीययोरपि तद्विषयत्वमाह —

एतं त्विति ।

उत्तरत्रान्यस्यानुक्तेर्नान्यार्था जीवोक्तिरित्यर्थः ।

‘अन्तर उपपत्तेः’ इत्यत्र परस्याक्षिस्थानताया दर्शितत्वादाद्यपर्यायस्य परविषयत्वादुत्तरयोरपि तद्विषयतेत्याशङ्क्याह —

य इति ।

स्वप्ने वासनामयैर्विषयैर्महीयमानता परस्यैव रुक्माभं स्वप्नधीगम्यमित्युक्तेरित्याशङ्क्याह —

तदिति ।

तदेतदिति सम्बन्धः । यत्र यस्यामवस्थायां तदेतत्स्वपनं यथा स्यात्तथा सुप्तः स्वापावस्थां प्राप्तो भवति तस्यामवस्थायामुपसंहृतकरणग्रामस्तद्व्यापारकृतकालुष्यहीनः स्वप्नमज्ञानमात्रतया विलापयन्मुक्ताद्व्यावृत्तस्तैजसानन्तरभावी प्राज्ञो ज्ञानक्रियां विना स्वरूपचैतन्येनाज्ञानसाक्षी साक्ष्यस्य देहादेः सत्तास्फूर्तिप्रदत्वेन चात्मेत्यर्थः ।

तथा चावस्थावत्त्वाज्जीवोऽयमिति श्रुत्यर्थं सङ्क्षिप्याह —

जीवमिति ।

स्वप्नावस्थातोऽन्या स्वापावस्थावस्थान्तरम् ।

तथापि तस्मिन्नपहतपाप्मत्वादि कथमित्याशङ्क्य विनापि ब्रह्मरूपतामुपास्त्या तद्धीरित्याह —

तस्येति ।

‘य आत्मापहतपाप्मा’ इत्यादिनोपक्रान्तः स परमात्मतया चतुर्थपर्याये कथ्यते, तेन तत्प्रतिपादनसिद्धिरित्याश्ङ्क्य चतुर्थपर्यायस्यापि जीवविषयत्वमाह —

नाहेति ।

अहेति निपातः खेदार्थे । खिद्यमानो हीन्द्रः प्रोवाच, अयं सुप्तः पुमानयमस्म्यहमित्येवं नात्मानमस्यामवस्थायां जानाति, नो एवेमानि भूतानि, विनाशमेवापीतो भवति, नाहमत्र भोग्यं पश्यामीत्येवं स्वापे दोषं दृष्ट्वा पुनरुपससादेत्यर्थः । तं प्रजापतिरुवाच, ‘एतं त्वेव' इति प्रकृतमेवात्मानं ते तुभ्यं पुनरपि व्याख्यास्यामि नैतस्मादन्यमित्युपक्रमार्थः ।

तथापि जीवस्यापहतपाप्मत्वाद्युपगमेऽध्यक्षादिविरोधो न हेत्वधीनस्य देहोत्तरकालं जीवेऽपि योगादित्याह —

शरीरेति ।

‘मघवन्मर्त्यं वा इदम् ‘ इत्यादिना देहसम्बन्धं निन्दित्वा तस्मादुत्थितं जीवमेवोत्तमपुरुषं ‘एष सम्प्रसादोऽस्मात् ‘ इत्यादिना दर्शयतीति योजना ।

असम्भवासिद्धि निगमयति —

तस्मादिति ।

हेत्वसिद्धिफलमाह —

अत इति ।

सिद्धान्तमादत्ते —

तं प्रतीति ।

आविर्भावस्य विशेषविषयत्वात्तदर्थस्तुशब्दो वृथेत्याशङ्क्याह —

तुशब्द इति ।

पक्षव्यावृत्तिमेव स्फुटयति —

नेति ।

इहेति दहरवाक्योक्तिः ।

पर्यायचतुष्टयस्य जीवार्थत्वात्कुतस्तदाशङ्का नेति शङ्कते —

कस्मादिति ।

सौत्रं हेतुमाह —

यत इति ।

पर्यायचतुष्टयं सप्तम्यर्थः ।

पुंलिङ्गसूचितं बहुव्रीहिसमासमाह —

आविर्भूतमिति ।

तस्य ब्रह्मत्वात्कथं जीवो विशेष्यते, तत्राह —

भूतेति ।

अविद्यातत्कार्यप्रतिबिम्बितत्वेन चिद्धातोर्जीवभावोऽभूदिति बिम्बब्रह्मैक्यज्ञानेऽपि जीवत्वोक्तिरित्यर्थः ।

स्वरूपाविर्भावेऽपि जीवस्य जीवत्वानपायात्कुतो ब्रह्मतेत्याशङ्क्य प्राजापत्यवाक्यतात्पर्यमाह —

एतदिति ।

अवस्थाविशेषविशिष्टस्य परैक्यायोगमाशङ्क्याह —

अक्षीति ।

उपजनापायवत्त्वात्प्रतिबिम्बवदनात्मा देहादिरिति वक्तुमुदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्युत्तरो ग्रन्थ इत्याह —

उदशरावेति ।

प्रकृतो द्रष्टा द्वितीयार्थः । व्युत्थापनं बाधः ।

प्रकरणविच्छेदं व्यावर्तयति —

एतमिति ।

अवस्थानां व्यभिचारित्वेन कल्पितत्वात्तदस्पृष्टं वस्तूपदेष्टुमवस्थोक्तिरिति तदुक्तिफलमाह —

स्वप्नेति ।

परं ज्योतिरित्यादिश्रुतेस्तात्पर्यमाह —

यदिति ।

परं ज्योतिरेवोपसम्पत्तव्यं श्रूयते न ब्रह्मेत्याशङ्क्याह —

यत्तदिति ।

यत्तु जीवस्य नापहतपाप्मत्वादीति, तत्राह —

तच्चेति ।

जीवस्य ब्रह्माभेदात्तद्रूपेण स्वाभाविकाविर्भूतापहतपाप्मत्वादिस्वरूपं तद्वदति वाक्यमित्यर्थः ।

कथं मिथो विरुद्ध्योर्जीवब्रह्मणोरैक्यं, तत्राह —

तदेवेति ।

विरुद्धत्वबुद्धौ कथं शास्त्रमपि तद्बोधीत्याशङ्क्याह —

नेतरदिति ।

प्रातीतिकविरुद्धाकारस्यौपाधिकत्वादागमावगतं स्वाभाविकमैक्यमविरुद्धमित्यर्थः ।

अविद्यान्वयव्यतिरेकाभ्यां संसारित्वस्याविद्यात्वं वक्तुं दृष्टान्तेनान्वयमाह —

यावदिति ।

व्यतिरेकमाह —

यदेति ।

व्युत्थापनद्वारा प्रतिबोधनमभिनयति —

नासीति ।

व्युत्थापनफलसंसारित्वमुक्त्वा तत्फलमाकाङ्क्षापूर्वकमाह —

किमिति ।

शास्त्रीयमात्मज्ञानमनूद्य तत्फलमाह —

तदेति ।

विदुषो ब्रह्मत्वे मानमाह —

स इति ।

किमित्यन्यतरस्य कल्पितत्वं, द्वयोरपि वस्तुत्वं किं न स्यात् , तत्राह —

तदेवेति ।

शरीरविशिष्टं रूपं कल्पितमन्यथा तस्मादुत्थितस्य स्वेनाभिनिष्पत्त्ययोगादित्यर्थः ।

स्वेन रूपेणाभिनिष्पत्तिरित्यत्र विरोधं चोदयति —

कथमिति ।

तत्र हेतुं सूचयति —

कूटस्थेति ।

विशेषणव्यावृत्तिमाह —

सुवर्णादीनामिति ।

पार्थिवं रजो द्रव्यान्तरम् । असाधारणो विशेषः स्वर्णत्वभास्वरत्वादिः । दाहच्छेदादिसङ्ग्रहार्थमादिपदम् ।

स्वर्णादिवन्नक्षत्रादीनामभिभावकद्रव्यसम्पर्काविनाशेऽपि स्वरूपाभिनिष्पत्तिवत्प्रकृतेऽपि स्यादित्याशङ्क्याह —

तथेति ।

स्वर्णादीनामिवेति यावत् । अभिभावकं सावित्रं तेजोऽभीष्टम् ।

दार्ष्टान्तिके वैषम्यमाह —

न त्विति ।

द्रव्यान्तरसंसृष्टं तेनाभिभूतं ततो विविक्तमभिव्यक्तिमर्हति, कूटस्थनित्यं त्वन्येनासम्पृक्तमसङ्गाद्वितीयं ततो विवेकद्वारा नाभिव्यक्तिभागित्यर्थः । वस्तुतोऽसंसर्गित्वे व्योमोदाहरणम् ।

जीवस्याभिभूतस्वरूपतया ज्ञानात्तदभिव्यक्तिः स्वरूपेणाभिनिष्पत्तिरित्याशङ्क्याह —

दृष्टेति ।

जीवस्वरूपस्यानभिव्यक्तौ दृष्टः सर्वो व्यवहारो विरुध्येत । तस्याहमिति तद्धीपूर्वकत्वात्तथा च तदनभिव्यक्तिरयुक्तेत्यर्थः ।

उक्तमेव व्यक्तीकुर्वन्नादौ तदीयं स्वरूपमनुवदति —

दृष्टीति ।

‘विज्ञानघन एव’ इत्यादिश्रुतेश्चिन्मात्रस्वभावस्तावदात्मा । तच्चैतन्यं चक्षुरादिद्वारा व्यज्यमानं दृष्ट्यादिशब्दितम् । अतो दृष्ट्यादयोऽस्य स्वरूपमित्यर्थः ।

अथोक्तं रूपमदेहस्यैव व्यज्यते सदेहस्य तद्व्यक्तिविरोधितत्वात् । न हि देहसम्बन्धे जीवस्यासाधारणं रूपं प्रकटीभवति, तत्राह —

तच्चेति ।

तामेव दृष्टिं व्याचष्टे —

सर्वो हीति ।

सदा दृश्यादिरूपं जीवस्य व्यक्तमित्यत्रार्थापत्तिमाह —

अन्यथेति ।

अनुपपत्तिमेव स्फुटयति —

तच्चेदिति ।

दृष्ट्यादिरूपं सर्वनामार्थः । निष्पत्तिरभिव्यक्तिः ।

जीवस्य सदा स्वरूपव्यक्तौ फलितमाह —

अत इति ।

कालपरिपाकनिमित्तं प्रयत्नविशेषनिमित्तं वेति सन्देहादाह —

किमिति ।

कालकृतप्रतिबन्धध्वंसोपाधिका वा पुरुषव्यापारोपाधिका वेति संशयादुक्तम् —

किमात्मिकेति ।

वस्तुतोऽसंसर्गेऽपि देहादिभिरविद्यया संसृष्टमिवास्य दृष्ट्यादिरूपम् , अतस्तद्विवेकापेक्षया स्वरूपाभिनिष्पत्तिरित्युत्तरमाह —

अत्रेति ।

वेदना हर्षादयः ।

मिथ्यासंसृष्टत्वे दृष्टान्तः —

यथेति ।

विवेकादूर्ध्वं स्वरूपेणाभिनिष्पत्तिरपि दृष्टेत्याह —

प्रमाणेति ।

उच्यत इत्युक्तितात्पर्यमाह —

प्रागपीति ।

शरीरात्समुत्थायेत्यादिश्रुत्यर्थं दर्शयन्दार्ष्टान्तिकमाह —

तथेति ।

श्रुतिकृतं अन्वयव्यतिरेकसहितया ‘योऽयंं विज्ञानमयः’ इत्यादिश्रुत्या सिद्धमिति यावत् । विवेकाज्ञानं त्वम्पदार्थशोधनम् ।

स्वरूपाभिनिष्पत्तिमेव विवेकफलभूतां विशिनष्टि —

केवलेति ।

ननु देहादुत्थानं नामोत्क्रमणं न पदार्थशोधनं, सदेहत्वं च वास्तवं नाविद्यं, प्रसिद्धिविरोधात् , तत्राह —

तथेति ।

उक्तश्रुत्यनुरोधेनेति यावत् । देहासम्बन्धिनो देहे स्थितिरित्युक्ते विरोधं निरसितुं विवेकतोऽदेहत्वमविवेकतः सदेहत्वं मान्त्रवर्णिकमित्यर्थः ।

स्वकर्मार्जिते देहे दुःखादिभोगस्यावर्जनीयत्वान्न जीवतः स्वरूपाविर्भाव इत्याशङ्क्याह —

शरीरेति ।

अशरीरवदित्यपेरर्थः । जीवतोऽपि स्वरूपस्याविर्भावः स्यादिति शेषः ।

अविरुद्धे श्रुत्यर्थे सौत्रमाविर्भावपदं युक्तमित्याह —

तस्मादिति ।

मुख्यावेव तौ किं न स्यातां, तत्राह —

न त्विति ।

ज्ञानाज्ञानाभ्यामाविर्भावानाविर्भावावित्येवं स्थिते सत्यांशांशित्वादिकृतो भेदोऽपि निरस्त इत्याह —

एवमिति ।

न्यायसहितश्रुत्या जीवब्रह्मणोर्भेदो मिथ्येत्युक्तम् । सम्प्रति प्राजापत्यवाक्यादपि तद्भेदो मिथ्येत्याह —

कुतश्चेति ।

एतद्भिन्नस्य जीवस्याप्रतिपाद्यत्वात् । तन्नास्तित्वमेवमित्युच्यते ।

कुतःशब्दोक्तं हेत्वन्तरं स्फोरयति —

यत इति ।

अतो ब्रह्म प्रत्यग्भूतमत्र प्रतिपाद्यमिति शेषः ।

उक्तं व्यतिरेकेण विवृणोति —

योऽक्षिणीति ।

श्रुतिलिङ्गाभ्यां केवलं जीवलिङ्गं बाधित्वा जीवो ब्रह्मतयोच्यते नान्यत्वेनेत्यर्थः ।

प्रतीकाभिप्रायेण छायया ब्रह्मणः सामानाधिकरण्यं न जीवेनेति नास्ति लिङ्गमित्याशङ्क्याह —

नापीति ।

उपास्तिविध्यश्रवणात्प्रतिपादकत्वसम्भवे प्रतीकोक्तिकल्पनायोगादात्मान्वेषणाय प्रवृत्तयोः सुरासुरराजयोरनात्मानं वदन्प्रजापतिर्मृषावादी विप्रलम्भकः स्यादतो ब्रह्मणो जीवेन सामानाधिकरण्याल्लिङ्गसिद्धिरित्यर्थः ।

द्वितीये पर्याये जीवस्यावस्थावेैशिष्ट्यदृष्टेराद्येऽपि पर्याये न ब्रह्मैक्यमिष्टमित्याशङ्क्याह —

तथेति ।

आद्ये पर्याये जीवब्रह्मसामानाधिकरण्यात्तदैक्यवदित्यर्थः । अवस्थानां व्यभिचारित्वाज्जीवस्यासङ्गत्वाद्युक्तां द्वितीयपर्यायस्यैक्यपरतेति भावः ।

अवस्थाव्यभिचारे तद्वतोऽपि तद्भावात्कुतोऽसङ्गतेत्याशङ्क्याह —

किञ्चेति ।

आत्मनो ज्ञानरूपत्वात्तस्य च स्वापेऽभावात्कथं तदव्यभिचारितेत्याशङ्क्याह —

तथेति ।

पर्यायद्वयं दृष्टान्तयितुं तथेत्युक्तम् । विज्ञातृनिषेधे परामार्शासिद्धिरिति भावः ।

ज्ञातुरभावोक्तिरपि तत्रास्तीत्याशङ्क्याह —

यत्त्विति ।

तत्र बृहदारण्यकश्रुतिं संवादयति —

न हीति ।

आत्मनः स्वभावभूतविज्ञप्तेर्नान्यथाभावो योग्यत्वादित्यर्थः ।

पर्यायत्रयवच्चतुर्थपर्यायालोचनायामपि ब्रह्माव्यतिरिक्तजीवस्य प्रतिपाद्यत्वमित्याह —

तथेति ।

कथमुपहितस्यानुपहितपरैक्यमित्याशङ्क्याह —

मघवन्निति ।

सम्प्रसादस्यैव परेणैक्यमुच्यते न जीवस्येत्याशङ्क्याह —

सम्प्रसादेति ।

स्वरूपेणाभिनिष्पत्तिवचनाद्ब्रह्मस्वरूपापन्नत्वेऽपि न ततोऽन्यत्वं निरस्यते भिन्नाभिन्नत्वादित्याशङ्क्य विरोधादेकोपाद्यौ तदयोगादभेदाभावे स्वरूपाभिनिष्यत्तेरयुक्तत्वात्तद्गतभेदस्य कल्पितत्वमेवेत्याह —

नेति ।

एकदेशिव्याख्यामनुवदति —

केचित्त्विति ।

जीवस्यापहतपाप्मत्वाद्ययोगात्तदाकर्षणस्यान्याय्यत्वम् ।

कथं तर्हि प्रकृतानुगुणतया वाक्यं व्याख्यायते, एतच्छब्देन पूर्वपर्यायेषु प्रकृतजीवानाकर्षणे तदालम्बनाभावाद्वाक्यार्थधियोऽनुदयात् , तत्राह —

एतमिति ।

सर्वनामश्रुत्या दूषयति —

तेषामिति ।

किञ्चोपक्रमसूचितोऽर्थश्चतुर्थ एव पर्याये सर्वनामार्थः, सर्वत्र वा । तत्राद्यं प्रत्याह —

भूयःश्रुतिश्चेति ।

उपक्रान्तोऽर्थः सर्वत्र सर्वनामार्थोऽपि न प्रतिपाद्यकोटिनिवेशीति द्वितीयमाशङ्क्याह —

एतं त्विति ।

स्वयूथ्यमतायोगे फलितमाह —

तस्मादिति ।

ब्रह्मैव जीवस्तदित्थं कथमित्याशङ्क्याह —

कर्त्रिति ।

तस्य विलापनयोग्यतामाह —

अनेकेति ।

कथं तर्हि तत्परिहार्या पारमार्थिकरूपापत्तिरित्याशङ्क्य सदृष्टान्तमाह —

तदिति ।

रज्ज्वादीनेषा रज्जुरित्यादिविद्यया पुरोवर्त्यधिष्ठानत्वमिति शेषः ।

पौर्वापर्यालोचनया प्राजापत्यवाक्ये जीवानुवादेन ब्रह्मत्वं तस्येष्टमित्युक्तम् । सम्प्रति सूत्रसामर्थ्यात्प्रत्यक्षादिप्रामाण्याच्च जैवं रूपं वास्तवमिति मतान्तरमाह —

अपरे त्विति ।

शारीरकमेव तेषामुत्तरमित्याह —

तेषामिति ।

तत्प्रतिषेधार्थं नैतदारब्धं, सम्यग्ज्ञानार्थत्वादित्याशङ्क्याह —

आत्मेति ।

कथमिदमेव तेषामुत्तरमित्युक्ते तदर्थं सङ्गृह्णाति —

एक इति ।

तस्य परिणामित्वं वारयति —

कूटस्थेति ।

ज्ञानादिगुणवत्त्वं प्रत्याह —

विज्ञानेति ।

कथं तस्यैकत्वं, चेतनाचेतनाभेदधीविरोधादित्याशङ्क्याह —

अविद्ययेति ।

माया ततोऽन्येति वादं व्युदसितुं माययेत्युक्तम् । साधारणासाधारणप्रपञ्चभेदस्याप्रामाणिकत्वात् , अविद्यादिभेदे च मानाभावात् , एकस्मादेवाज्ञानाद्विचित्रशक्तितो विश्वधीसम्भवे तद्भेदे गौरवान्न सोऽस्तीत्यर्थः ।

एकस्यानेकधा भानं नाविद्ययापि दृष्टमित्याशङ्क्य विवर्तानुगुणं दृष्टान्तमाह —

मायावीति ।

‘नान्योऽतोऽस्ति’ इत्यादिश्रुतेरवधारणार्थमाह —

नेति ।

शारीरकार्थसङ्क्षेपसमाप्तावितिशब्दः ।

श्रुतिसामर्थ्यादतिरिक्तजीवाभावेऽपि सूत्रसामर्थ्यादन्यो जीवोऽस्तीत्यशङ्क्याह —

यत्त्विति ।

आदिशब्देन ‘नेतरोऽनुपपत्तेः’ इति गृह्यते ।

संसारिणो जीवाद्भेदोक्त्या यावदीश्वरस्यासंसारित्वं नोच्यते तावदभेदव्यपदेशेऽपि जीवस्यासंसारित्वं न सिध्यतीत्यापातिकं भेदं सूत्रकारोऽनुवदतीत्याह —

तत्रेति ।

तत्र तत्र श्रुतिस्मृतीतिहासपुराणेषु प्रमितं परमात्मरूपनूद्य ततो विपरीतं प्रातीतिकं जीवरूपं तत्र कल्पितमिति सोदाहरणमाह —

नित्येति ।

कथं तर्हि तस्य निरसनमित्याशङ्क्याह —

तदात्मेति ।

वाक्यानि तत्त्वमसीत्यादीनि । जीवब्रह्मणोश्चैतन्याविशेषात्तदाकारेणाकारान्तरेण वा भेदायोगो न्याय्यः । ‘नेह नाना’ इत्यादयो द्वैतवादनिषेधाः ।

परस्य जीवादन्यत्वे तस्यापि ततोऽन्यत्वं स्यादिशङ्क्याह —

जीवस्येति ।

अधिष्ठानस्यारोप्यादन्यत्वेऽपि न तस्याधिष्ठानादन्यतेत्यर्थः ।

कथं तर्हि तस्य परस्मादन्यत्वं, तत्राह —

किन्त्विति ।

अनुवादस्य प्रमित्यपेक्षां प्रत्याह —

अविद्येति ।

अपूर्वत्वाभावाच्च तस्याप्रतिपाद्यतेत्याह —

लोकेति ।

जीवभेदस्याप्रामाणिकत्वे कुतो निरधिकाराणां विधीनां प्रामाण्यमित्याशङ्क्यानुवादफलमाह —

एवं हीति ।

ननु जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति किन्तु सर्वत्र भेदमेवातो नैक्यमिष्टं, तत्राह —

प्रतिपाद्यन्त्विति ।

आदिपदं ‘आत्मेति तूपगच्छन्ती’ त्यादिसङ्ग्रहार्थम् ।

‘विद्वान्यजेत’ इत्यादिश्रुत्या कर्मस्वात्मविदोऽधिकारात्कर्तृत्वादेर्वास्तवत्वे कुतो जीवस्य ब्रह्मैक्यं तदैक्ये वा कुतो विधिविरोधो नेत्याशङ्क्य विशिष्टस्यामुख्यात्मत्वात्तद्विदश्च कर्माधिकारान्मुख्यात्मविद्यावतस्तत्त्यागाधिकारान्न काण्डयोर्विरोधोऽस्तीत्युक्तं स्मारयति —

वर्णितश्चेति ॥ १९ ॥