ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
ज्योतिर्दर्शनात् ॥ ४० ॥
परमेव ब्रह्म ज्योतिःशब्दम्कस्मात् ? दर्शनात्तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते; आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन प्रतिज्ञानात्एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति चानुसन्धानात्अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति चाशरीरतायै ज्योतिःसम्पत्तेरस्याभिधानात्ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः । ‘परं ज्योतिः उत्तमः पुरुषः’ (छा. उ. ८ । १२ । ३) इति विशेषणात्त्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति, नासावात्यन्तिको मोक्षः, गत्युत्क्रान्तिसम्बन्धात् ह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः ॥ ४० ॥
ज्योतिर्दर्शनात् ॥ ४० ॥
परमेव ब्रह्म ज्योतिःशब्दम्कस्मात् ? दर्शनात्तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते; आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन प्रतिज्ञानात्एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति चानुसन्धानात्अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति चाशरीरतायै ज्योतिःसम्पत्तेरस्याभिधानात्ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः । ‘परं ज्योतिः उत्तमः पुरुषः’ (छा. उ. ८ । १२ । ३) इति विशेषणात्त्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति, नासावात्यन्तिको मोक्षः, गत्युत्क्रान्तिसम्बन्धात् ह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः ॥ ४० ॥

श्रुतिभिस्तेजसो ग्राह्यत्वे कुतो ब्रह्मधीरिति पृच्छति —

कस्मादिति ।

हेतुमादाय व्याचष्टे —

दर्शनादिति ।

परस्य ब्रह्मणोऽस्मिन्प्रकरणे वक्तव्यत्वेनानुवृत्तिदर्शनं हेतुना साधयति —

य इति ।

प्रकरणाविच्छेदं कथयति —

एतमिति ।

किञ्चार्चिराद्यपेक्षया परं ज्योतिरादित्यश्चेत्तत्प्राप्त्या विदुषो नाशरीरत्वं, आदित्यस्य देवतात्मनः सशरीरत्वात् ।

न च तत्प्राप्त्या स्वरूपाभिनिष्पत्तिः, अन्यस्यान्यात्मतायोगादित्याह —

अशरीरमिति ।

उपास्त्या तत्प्राप्तावशरीरत्वमाशङ्क्याह —

ब्रह्मेति ।

इतश्चात्र ब्रह्मैव ज्योतिरित्याह —

परमिति ।

शरीरादुत्थितस्यानन्तरमुपसम्पत्तव्यत्वमादित्यस्य नाडीखण्डे दृष्टमिति लिङ्गानुगृहीतां ज्योतिरादिश्रुतिमपहतपाप्मत्वादिपरमात्मप्रकरणानुगृहीतोत्तमपुरुषादिश्रुत्या बाधित्वा परं ब्रह्म ज्योतिरास्थेयं, एकवाक्यतापादकफलवत्प्रकरणोपेतश्रुतेर्विफललिङ्गसङ्गतिश्रुतितो बलीयसीत्वात् , अस्य हि निर्गुणविद्यायां श्रूताशरीरताफलायामर्चिराद्यनवतारादादित्यानर्थक्यान्मार्गपर्वत्वेन तस्य सगुणविद्यासूपदिष्टत्वादेवोत्कर्षायोगादत्र ज्योतिर्मात्रश्रुतेर्मार्गानुक्तेरादित्योक्तौ श्रुतित्रयानर्थक्यात् , ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम् ‘इति न्यायाद्बलवत्प्रकरणोपेतप्रागुक्तश्रुत्या ब्रह्मैव ज्योतिरिति भावः ।

परोक्तमनुभाष्य दूषयति —

यत्त्विति ।

आत्यन्तिकेऽपि मोक्षे तदुभयं स्यादित्याशङ्क्य बादर्यधिकरणविरोधान्मैवमित्याह —

नहीति ।

पूर्वापरालोचनायामत्र क्रममुक्त्यप्रतीतेर्बाधित्वा क्त्वाश्रुतिं परस्य ज्योतिषो ब्रह्मणः प्राप्तिरेव स्वरूपाभिनिष्पत्तिः, तस्यैवोत्तमपुरुषतेत्युपेत्य वाक्यस्य ब्रह्मपरत्वमास्थेयम् । अतो ब्रह्माज्ञानात्तत्प्राप्तिरिति भावः ॥ ४० ॥