आकाशशब्दाद्भूताकाशो भाति, कुतो ब्रह्मधीरित्याह —
कस्मादिति ।
हेतुमादायार्थान्तरत्वव्यपदेशं विशदयति —
अर्थान्तरत्वादीति ।
भूताकाशस्यापि नामरूपाभ्यामर्थान्तरत्वं, देवदत्तादिशब्दस्य नामत्वान्नीलपीतादे रूपत्वात्ताभ्यामन्यत्वस्य भूताकाशे सिद्धत्वादित्याशङ्क्याह —
न चेति ।
यत्र नामरूपशब्दौ सम्भूयोक्तौ तत्र शब्दार्थावेव श्रुतिषु गृह्येते ‘तन्नामरूपाभ्यामेव’ इत्यादौ तथा दृष्टेः । न च शब्दार्थान्तर्भूतस्य भूताकाशमपि ततोऽर्थान्तरत्वमित्यर्थः ।
किञ्च भूताकाशमपि विकारतया नामरूपान्तर्भूतं कथमात्मानमुद्वहेत् , न च तन्निर्वाहकत्वं निरङ्कुशं श्रुुतं परतन्त्रभूताकाशे कथञ्चिन्नेयमित्याह —
नामेति ।
अन्यत्र तन्निर्वहणस्य ब्रह्मकर्तृकत्वसिद्धेस्तदेवात्रापि प्रत्यभिज्ञातमित्याह —
अनेनेति ।
नामरूपनिर्वाहकत्वमादिशब्दोक्तं न ब्रह्मसाधारणमिति शङ्कते —
नन्विति ।
जीवस्य तन्निर्वाहकत्वेऽपि ब्रह्माभेदात्तस्य ब्रह्मासाधारणतेत्याह —
बाढमिति ।
स्रष्टृत्वादिब्रह्मलिङ्गमिह नेत्युक्तं प्रत्याह —
नामेति ।
आकाशशब्दस्य ब्रह्मार्थत्वे लिङ्गान्येव सन्ति, भूताकाशार्थत्वे श्रुतिलिङ्गे स्तः । तथा च केवललिङ्गेभ्यस्तयोर्बलीयस्त्वाद्भूताकाशग्रहणमित्याशङ्क्यात्रापि ब्रह्मात्मश्रुती विद्येते इत्याह —
तदिति ।
उपक्रमस्थाकाशश्रुतेः ‘आकाशो वै नाम’ इति प्रसिद्धलिङ्गाच्च नामरूपनिर्वहणतदर्थान्तरत्वामृतत्वलिङ्गानुगृहीते ब्रह्मात्मश्रुती बलवत्याविति भावः ।
‘आकाशस्तल्लिङ्गात् ‘ इत्यत्रोपक्रमोपसंहाराभ्यां प्रतिपाद्यतया तात्पर्यवदानन्त्यलिङ्गादाकाशस्य ब्रह्मत्वमुक्तं, इहापि श्रुत्यन्तरसिद्धनामादिनिर्वाहकत्वसंवादेन तात्पर्यवल्लिङ्गादाकाशस्य ब्रह्मत्वमुच्यते, तत्कथं पृथगारम्भ इत्याशङ्क्याह —
आकाश इति ।
तत्र स्रष्टृत्वस्पाष्ट्यवदिह नेति विशेषोऽस्तीति भावः ॥ ४१ ॥