श्रुत्युपेतलिङ्गेन श्रुतेर्बाधमुक्त्वा लिङ्गेन लिङ्गस्यैव बाधमाह —
सुषुप्तीति ।
साकाङ्क्षत्वं वारयति —
व्यपदेशादिति ।
षष्ठाध्यायवाक्यजातं विषयत्वेनोदाहरति —
बृहदिति ।
देहादीनामन्यतमो वा तदतिरिक्तो वात्मेति जनकस्य प्रश्ने याज्ञवल्क्यस्योत्तरम् —
योऽयमिति ।
विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः । प्राणेषु हृदीति व्यतिरेकार्थे सप्तम्यौ । प्राणबुद्ध्यातिरिक्त इत्यर्थः ।
बुद्धिवृत्तेर्विविनक्ति —
अन्तरिति ।
अज्ञानाद्भिनत्ति —
ज्योतिरिति ।
पुरुषः पूर्णो योऽयमेवंभूतः स आत्मेत्यर्थः ।
तदेव वाक्यमधिकृत्योपक्रमस्थविज्ञानमयशब्दादुपसंहारस्थसर्वेशानादिशब्दाच्च संशयमाह —
तदिति ।
अङ्गुष्ठमात्रश्रुतावुपक्रमोपसंहारौ न जीवार्थावत्र तथेत्यगतार्थत्वं मत्वा प्रश्नपूर्वकं पूर्वपक्षयति —
किं तावदिति ।
नामरूपाभ्यां भेदवादादाकाशं ब्रह्मेत्युक्ते भेदवादो नैकान्तः, असत्यपि भेदे ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ इति भेदोपचारादित्याशङ्क्यात्रापि मुख्यभेदसाधनादधिकरणसङ्गतिः । षष्ठाध्यायस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवानुवादेन कर्तृस्तुतिः, सिद्धान्ते तदनुवादेन तद्याथार्थ्यधीरिति फलभेदः ।
जीवे महानित्याद्ययुक्तमित्याह —
कुत इति ।
आदिमध्यावसानेषु जीवोक्तेस्तत्परे सन्दर्भे महानज इत्यादि तत्रैव कथञ्चिन्नेयमित्याह —
उपक्रम इति ।
जीवानुवादेन कर्मापेक्षितकर्तृस्तुत्या तदधिकारसिद्धिरत्रेष्टेत्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनुभाष्य सिद्धान्तयन्बहिरेव प्रतिज्ञामाह —
एवमिति ।