ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
परमेश्वरोपदेशपरमेवेदं वाक्यम् , शारीरमात्रान्वाख्यानपरम्कस्मात् ? सुषुप्तावुत्क्रान्तौ शारीराद्भेदेन परमेश्वरस्य व्यपदेशात्सुषुप्तौ तावत् अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशतितत्र पुरुषः शारीरः स्यात् , तस्य वेदितृत्वात्बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसम्भवात्प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात्तथोत्क्रान्तावपि अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति’ (बृ. उ. ४ । ३ । ३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशतितत्रापि शारीरो जीवः स्यात् , शरीरस्वामित्वात्प्राज्ञस्तु एव परमेश्वरःतस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यतेयदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति, अत्र ब्रूमःउपक्रमे तावत्योऽयं विज्ञानमयः प्राणेषुइति संसारिस्वरूपं विवक्षितम्किं तर्हि ? — अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षतियतःध्यायतीव लेलायतीवइत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यतेथोपसंहारेऽपि यथोपक्रममेवोपसंहरति — ‘ वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषुइतियोऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते, वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थःयस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते, प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेतयतो बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षितंकिं तर्हि ? — अवस्थारहितत्वमसंसारित्वं कथमेतदवगम्यते ? यत् अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४ । ३ । १४) इति पदे पदे पृच्छतियच्च अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति पदे पदे प्रतिवक्तिअनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवति’ (बृ. उ. ४ । ३ । २२) इति तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ॥ ४२ ॥
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
परमेश्वरोपदेशपरमेवेदं वाक्यम् , शारीरमात्रान्वाख्यानपरम्कस्मात् ? सुषुप्तावुत्क्रान्तौ शारीराद्भेदेन परमेश्वरस्य व्यपदेशात्सुषुप्तौ तावत् अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशतितत्र पुरुषः शारीरः स्यात् , तस्य वेदितृत्वात्बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसम्भवात्प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात्तथोत्क्रान्तावपि अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति’ (बृ. उ. ४ । ३ । ३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशतितत्रापि शारीरो जीवः स्यात् , शरीरस्वामित्वात्प्राज्ञस्तु एव परमेश्वरःतस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यतेयदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति, अत्र ब्रूमःउपक्रमे तावत्योऽयं विज्ञानमयः प्राणेषुइति संसारिस्वरूपं विवक्षितम्किं तर्हि ? — अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षतियतःध्यायतीव लेलायतीवइत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यतेथोपसंहारेऽपि यथोपक्रममेवोपसंहरति — ‘ वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषुइतियोऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते, वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थःयस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते, प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेतयतो बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षितंकिं तर्हि ? — अवस्थारहितत्वमसंसारित्वं कथमेतदवगम्यते ? यत् अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४ । ३ । १४) इति पदे पदे पृच्छतियच्च अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति पदे पदे प्रतिवक्तिअनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवति’ (बृ. उ. ४ । ३ । २२) इति तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ॥ ४२ ॥

उपक्रमोपसंहारपरामर्शानां जीवार्थतया तत्परे सन्दर्भे कथमीश्वरोक्तिरित्याह —

कस्मादिति ।

तत्र हेतुं सोपस्कारमवतारयति —

सुषुप्ताविति ।

सौषुप्तं भेदवादमुदाहरति —

सुषुप्तौ तावदिति ।

करशिरश्चरणादिमति शरीरे पुरुषशब्दात्कुतः शारीरात्परस्य भेदः, तत्राह —

तत्रेति ।

तस्य वेदितृत्वेऽपि प्रकृते वेदितृत्वं नापेक्ष्यं, तदा बाह्यान्तरार्थधीनिषेधादित्याशङ्क्याह —

बाह्येति ।

पुरुषस्य शारीरत्वेऽपि प्रकर्षेणाज्ञ इति व्युत्पत्त्या प्राज्ञशब्देनापि तस्यैवोक्तेर्भेदोक्तेरौपचारिकत्वान्न शारीरात्परस्य भेदोक्तिरित्याशङ्क्याह —

प्राज्ञ इति ।

योगाद्रूढेर्बलीयस्त्वं मत्वा हेतुमाह —

सर्वेति ।

औत्क्रान्तिकीमपि भेदोक्तिं दर्शयति —

तथेति ।

अन्वारूढोऽधिष्ठित उत्सर्जन्नानावेदनातः शब्दं कुर्वन्निति यावत् ।

शारीरशब्दस्य शरीरसम्बन्धिमात्रत्वात्प्राज्ञश्च प्रज्ञातिशयत्वात्कुतो भेदधीरित्याशङ्क्य रूढिबलीयस्त्वन्यायेनाह —

तत्रेत्यादिना ।

भेदोक्तिफलमाह —

तस्मादिति ।

पूर्वपक्षबीजमनुभाष्य दूषयति —

यदुक्तमिति ।

उपक्रमस्य संसार्यर्थत्वं निरस्यति —

उपक्रम इति ।

तस्य प्रश्नद्वारा विषयमाह —

किमिति ।

अनुवादमात्रमेवात्रेष्टं किं न स्यादित्याशङ्क्याह —

यत इति ।

बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव चलन्त्यां चलतीव । वस्तुतो न ध्यायति न चलतीत्यर्थः ।

उपसंहारानुसारेणोपक्रमस्यैकस्मिन्वाक्ये नेयत्वात्तस्य संसार्यर्थत्वादुपक्रमस्य तदर्थतेत्याशङ्क्याह —

तथेति ।

तस्य परमार्थत्वं वाक्यार्थोक्त्या वक्ति —

योऽयमिति ।

परामर्शस्य संसारिगामित्वमुक्तमनूद्य पूर्वापरविरोधेन प्रत्याह —

यस्त्विति ।

बुद्धान्तो जागरितम् ।

संसारिस्वरूपबुद्धेर्वाक्याननुगुणत्वे हेतुमाह —

यत इति ।

अवस्थावत्त्वेन संसारित्वे दृष्टेऽपि तद्राहित्यमभिप्रेतमित्यत्र नियामकं पृच्छति —

कथमिति ।

एकस्मिन्वाक्ये प्रसिद्धाप्रसिद्धयोर्लिङ्गेषु प्रसिद्धार्थानुवादेनाप्रसिद्धार्थ एव प्रतिपाद्यो वाक्यस्यापूर्वार्थत्वायेति न्यायेन जीवलिङ्गैस्तदनुवादेन तस्य ब्रह्मता वाक्येनोच्यतेऽन्यथा प्रश्नायोगादित्याह —

यदिति ।

अतः कामादिविवेकानन्तरं विमोक्षाय तदौपयिकसाक्षात्कारायैव ब्रूहीति पुनः पुना राजा यस्मात्पृच्छति तस्मात्प्रश्नसामर्थ्यात्प्रतीचो ब्रह्मता प्रतिपाद्येत्यर्थः ।

न केवलं प्रश्नसामर्थ्यादेवम् , उत्तरसामर्थ्यादपीत्याह —

यच्चेति ।

तेन जाग्रद्भोगादिनानन्वागतोऽस्पृष्टो भवति, असङ्गत्वादिति प्रत्युक्तेरित्यर्थः ।

प्रतिवचनान्तरं दर्शयति —

अनन्वागतमिति ।

आत्मतत्त्वं पुण्यपापाभ्यामनाघ्रातमिति यावत् ।

तदा सुप्तौ हृदयस्य बुद्धेः सम्बन्धिनः शोकान्कामादीनशेषानतिक्रान्तो भवतीत्याह —

तीर्णो हीति ।

अनुवादमात्रस्य प्रश्नप्रत्युक्तिभ्यामयोगे फलितमाह —

तस्मादिति ॥ ४२ ॥