ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
पत्यादिशब्देभ्यः ॥ ४३ ॥
इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्; यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति — ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिःइत्येवंजातीयका असंसारिस्वभावप्रतिपादनपराः । ‘ साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्इत्येवंजातीयकाः संसारिस्वभावप्रतिषेधनाःतस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥ ४३ ॥
पत्यादिशब्देभ्यः ॥ ४३ ॥
इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम्; यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति — ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिःइत्येवंजातीयका असंसारिस्वभावप्रतिपादनपराः । ‘ साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्इत्येवंजातीयकाः संसारिस्वभावप्रतिषेधनाःतस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥ ४३ ॥

वाक्यस्यासंसारिपरत्वे हेत्वन्तरमाह —

पत्यादीति ।

सूत्रे हेत्वन्तरद्योतिचकाराभावात्तदविषयत्वमाशङ्क्य व्याचष्टे —

इतश्चेति ।

तत्र हेतुभावं योजयति —

यदिति ।

तत्रासंसारिविषयं शब्दजातमुदाहरति —

सर्वस्येति ।

स्वाधीनं सर्वमपि नियन्तुं शक्तिरस्तीति वक्तुं द्वितीयं विशेषणम् । स्वाधीनं स्वनियम्यं च सर्वमधिष्ठाय पालयतीति वक्तुं तृतीयम् ।

संसारिस्वभावनिषेधकं शब्दजातमादत्ते —

स नेति ।

श्रुतिलिङ्गसिद्धमुपसंहरति —

तस्मादिति ।

निर्विशेषप्रचुराणां वाक्यानां सिद्धोऽन्वयो ब्रह्मणीति पादार्थमुपसंहरति —

इत्यवगम्यत इति ॥ ४३ ॥

इति श्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानविरचिते शारीरकन्यायनिर्णये प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥

॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पादः ॥