ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इतितल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम्ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इतिगतिसामान्यं वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेनइदं त्विदानीमवशिष्टमाशङ्क्यतेयदुक्तं प्रधानस्याशब्दत्वम् , तदसिद्धम् , कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात्अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यतेतद्यावत्तेषां शब्दानामन्यपरत्वं प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत्अतस्तेषामन्यपरत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इतितल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम्ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इतिगतिसामान्यं वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेनइदं त्विदानीमवशिष्टमाशङ्क्यतेयदुक्तं प्रधानस्याशब्दत्वम् , तदसिद्धम् , कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात्अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यतेतद्यावत्तेषां शब्दानामन्यपरत्वं प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत्अतस्तेषामन्यपरत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते

प्रसिद्धगोचरलिङ्गस्याप्रसिद्धगोचरलिङ्गेन बाध्यत्ववत्प्रकरणोपेतस्थानात्तत्तुल्यस्थानस्यैव बाधमाशङ्काद्वारा कथयति —

आनुमानिकमिति ।

वेदान्तानां ब्रह्मणि समन्वयार्थमध्यायारम्भादत्र तदभावादध्यायासङ्गतिमाशङ्क्य वृत्तं कीर्तयति —

ब्रह्मेति ।

तदशब्दत्वेन प्रधानवादिवैदिकशब्दशून्यत्वेनेत्यर्थः ।

ब्रह्मणोऽपि तुल्यमशब्दत्वमित्याशङ्क्याह —

गतीति ।

तर्हि समन्वयस्य सिद्धत्वात्कृतं पादेनेत्याशङ्क्याह —

इदमिति ।

अवशिष्टमनाशङ्कितमनिराकृतं चेत्यर्थः ।

शङ्कामेव दर्शयति —

यदिति ।

प्रतीत्या प्रधानार्पकत्वेऽपि वस्तुतो नेति वक्तुमाभासपदम् ।

ननु प्रधानस्य स्वरूपमेवार्प्यते न जगत्कारणत्वं तत्कुतोऽतिव्याप्तिः शङ्क्यते, तत्राह —

अत इति ।

‘महतः परमव्यक्तम्’ इत्यत्राव्यक्तस्य प्रधानस्य कारणत्वं परशब्दाद्गम्यते । स हि प्रकर्षवाची । प्रकर्षश्च महतोऽव्यक्तस्य तत्कारणत्वं ‘अजामेकाम्’ इत्यादौ साक्षादेव प्रधानस्य कारणतासिद्धिः । कपिलादिस्मृतयश्चोक्तश्रुत्यनुसारिण्यस्तदर्थाः । तेन श्रुतिस्मृतिसिद्धा प्रधानकारणतेत्यतिव्याप्तिरित्यर्थः ।

तथापि कारणत्वं तद्वादिवाक्योक्तेर्ब्रह्मणो युक्तं, षोडशिग्रहणवत्कारणे विकल्पसम्भवात् , तत्राह —

तदिति ।

क्रियायामिव वस्तुनि विकल्पायोगादिति भावः ।

सूत्रितं प्रधानाशब्दत्वं समन्वयदार्ढ्याय प्रपञ्चयितुं पादारम्भ इत्यस्त्येव सङ्गतिरित्युपसंहरति —

अत इति ।

पूर्वं प्रधानाद्येव वेदान्तार्थ इत्युक्ते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मधीरुक्ता, तामुपेत्याधुना प्रधानाद्यपि कारणत्वेन समन्वयार्थः ।