प्रसिद्धगोचरलिङ्गस्याप्रसिद्धगोचरलिङ्गेन बाध्यत्ववत्प्रकरणोपेतस्थानात्तत्तुल्यस्थानस्यैव बाधमाशङ्काद्वारा कथयति —
आनुमानिकमिति ।
वेदान्तानां ब्रह्मणि समन्वयार्थमध्यायारम्भादत्र तदभावादध्यायासङ्गतिमाशङ्क्य वृत्तं कीर्तयति —
ब्रह्मेति ।
तदशब्दत्वेन प्रधानवादिवैदिकशब्दशून्यत्वेनेत्यर्थः ।
ब्रह्मणोऽपि तुल्यमशब्दत्वमित्याशङ्क्याह —
गतीति ।
तर्हि समन्वयस्य सिद्धत्वात्कृतं पादेनेत्याशङ्क्याह —
इदमिति ।
अवशिष्टमनाशङ्कितमनिराकृतं चेत्यर्थः ।
शङ्कामेव दर्शयति —
यदिति ।
प्रतीत्या प्रधानार्पकत्वेऽपि वस्तुतो नेति वक्तुमाभासपदम् ।
ननु प्रधानस्य स्वरूपमेवार्प्यते न जगत्कारणत्वं तत्कुतोऽतिव्याप्तिः शङ्क्यते, तत्राह —
अत इति ।
‘महतः परमव्यक्तम्’ इत्यत्राव्यक्तस्य प्रधानस्य कारणत्वं परशब्दाद्गम्यते । स हि प्रकर्षवाची । प्रकर्षश्च महतोऽव्यक्तस्य तत्कारणत्वं ‘अजामेकाम्’ इत्यादौ साक्षादेव प्रधानस्य कारणतासिद्धिः । कपिलादिस्मृतयश्चोक्तश्रुत्यनुसारिण्यस्तदर्थाः । तेन श्रुतिस्मृतिसिद्धा प्रधानकारणतेत्यतिव्याप्तिरित्यर्थः ।
तथापि कारणत्वं तद्वादिवाक्योक्तेर्ब्रह्मणो युक्तं, षोडशिग्रहणवत्कारणे विकल्पसम्भवात् , तत्राह —
तदिति ।
क्रियायामिव वस्तुनि विकल्पायोगादिति भावः ।
सूत्रितं प्रधानाशब्दत्वं समन्वयदार्ढ्याय प्रपञ्चयितुं पादारम्भ इत्यस्त्येव सङ्गतिरित्युपसंहरति —
अत इति ।
पूर्वं प्रधानाद्येव वेदान्तार्थ इत्युक्ते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मधीरुक्ता, तामुपेत्याधुना प्रधानाद्यपि कारणत्वेन समन्वयार्थः ।