ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
आनुमानिकमपि अनुमाननिरूपितमपि प्रधानम् , एकेषां शाखिनां शब्दवदुपलभ्यते; काठके हि पठ्यतेमहतः परमव्यक्तमव्यक्तात्पुरुषः परः’ (क. उ. १ । ३ । ११) इति; तत्र एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धाः, एवेह प्रत्यभिज्ञायन्तेतत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च व्यक्तमव्यक्तमिति व्युत्पत्तिसम्भवात् , स्मृतिप्रसिद्धं प्रधानमभिधीयतेअतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम्तदेव जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत् , नैतदेवम् ह्येतत्काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम् ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम् , तादृशं प्रत्यभिज्ञायतेशब्दमात्रं ह्यत्राव्यक्तमिति प्रत्यभिज्ञायते शब्दः व्यक्तमव्यक्तमितियौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये प्रयुज्यते चायं कस्मिंश्चिद्रूढःया तु प्रधानवादिनां रूढिः, सा तेषामेव पारिभाषिकी सती वेदार्थनिरूपणे कारणभावं प्रतिपद्यते क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवति, असति तद्रूपप्रत्यभिज्ञाने ह्यश्वस्थाने गां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यतिप्रकरणनिरूपणायां चात्र परपरिकल्पितं प्रधानं प्रतीयते, शरीररूपकविन्यस्तगृहीतेःशरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यतेकुतः ? प्रकरणात् परिशेषाच्चतथा ह्यनन्तरातीतो ग्रन्थ आत्मशरीरादीनां रथिरथादिरूपककॢप्तिं दर्शयतिआत्मानं रथिनं विद्धि शरीरं रथमेव तुबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव ॥’ (क. उ. १ । ३ । ३)इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इतितैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति, संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति इति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् , तेभ्य एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयतिइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनःमनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥’ (क. उ. १ । ३ । १०)महतः परमव्यक्तमव्यक्तात्पुरुषः परःपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) इति; तत्र वेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृताः, एवेह परिगृह्यन्ते, प्रकृतहानाप्रकृतप्रक्रियापरिहारायतत्र इन्द्रियमनोबुद्धयस्तावत्पूर्वत्र इह समानशब्दा एवअर्थास्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टाः, तेषां चेन्द्रियेभ्यः परत्वम् , इन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम् इति श्रुतिप्रसिद्धेःविषयेभ्यश्च मनसः परत्वम् , मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्यमनसस्तु परा बुद्धिःबुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पतिबुद्धेरात्मा महान्परःयः, सःआत्मानं रथिनं विद्धिइति रथित्वेनोपक्षिप्तःकुतः ? आत्मशब्दात् , भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेःमहत्त्वं चास्य स्वामित्वादुपपन्नम्अथवा — ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरःप्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यतेइति स्मृतेः, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ (श्वे. उ. ६ । १८) इति श्रुतेः , या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः, सा सर्वासां बुद्धीनां परमा प्रतिष्ठा; सेह महानात्मेत्युच्यतेसा पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगिहोपदिश्यते, तस्या अप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेःएतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम्, परमार्थतः परमात्मविज्ञानात्मनोर्भेदाभावात्तदेवं शरीरमेवैकं परिशिष्यते तेषुइतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यतेशरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षितातथा एष सर्वेषु भूतेषु गूढोऽत्मा प्रकाशतेदृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ (क. उ. १ । ३ । १२) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयतियच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनिज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि’ (क. उ. १ । ३ । १३) इतिएतदुक्तं भवतिवाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेतमनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् तामपि बुद्धिं महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदितितदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः ॥ १ ॥
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
आनुमानिकमपि अनुमाननिरूपितमपि प्रधानम् , एकेषां शाखिनां शब्दवदुपलभ्यते; काठके हि पठ्यतेमहतः परमव्यक्तमव्यक्तात्पुरुषः परः’ (क. उ. १ । ३ । ११) इति; तत्र एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धाः, एवेह प्रत्यभिज्ञायन्तेतत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च व्यक्तमव्यक्तमिति व्युत्पत्तिसम्भवात् , स्मृतिप्रसिद्धं प्रधानमभिधीयतेअतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम्तदेव जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत् , नैतदेवम् ह्येतत्काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम् ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम् , तादृशं प्रत्यभिज्ञायतेशब्दमात्रं ह्यत्राव्यक्तमिति प्रत्यभिज्ञायते शब्दः व्यक्तमव्यक्तमितियौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये प्रयुज्यते चायं कस्मिंश्चिद्रूढःया तु प्रधानवादिनां रूढिः, सा तेषामेव पारिभाषिकी सती वेदार्थनिरूपणे कारणभावं प्रतिपद्यते क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवति, असति तद्रूपप्रत्यभिज्ञाने ह्यश्वस्थाने गां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यतिप्रकरणनिरूपणायां चात्र परपरिकल्पितं प्रधानं प्रतीयते, शरीररूपकविन्यस्तगृहीतेःशरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यतेकुतः ? प्रकरणात् परिशेषाच्चतथा ह्यनन्तरातीतो ग्रन्थ आत्मशरीरादीनां रथिरथादिरूपककॢप्तिं दर्शयतिआत्मानं रथिनं विद्धि शरीरं रथमेव तुबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव ॥’ (क. उ. १ । ३ । ३)इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इतितैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति, संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति इति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् , तेभ्य एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयतिइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनःमनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥’ (क. उ. १ । ३ । १०)महतः परमव्यक्तमव्यक्तात्पुरुषः परःपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) इति; तत्र वेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृताः, एवेह परिगृह्यन्ते, प्रकृतहानाप्रकृतप्रक्रियापरिहारायतत्र इन्द्रियमनोबुद्धयस्तावत्पूर्वत्र इह समानशब्दा एवअर्थास्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टाः, तेषां चेन्द्रियेभ्यः परत्वम् , इन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम् इति श्रुतिप्रसिद्धेःविषयेभ्यश्च मनसः परत्वम् , मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्यमनसस्तु परा बुद्धिःबुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पतिबुद्धेरात्मा महान्परःयः, सःआत्मानं रथिनं विद्धिइति रथित्वेनोपक्षिप्तःकुतः ? आत्मशब्दात् , भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेःमहत्त्वं चास्य स्वामित्वादुपपन्नम्अथवा — ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरःप्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यतेइति स्मृतेः, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ (श्वे. उ. ६ । १८) इति श्रुतेः , या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः, सा सर्वासां बुद्धीनां परमा प्रतिष्ठा; सेह महानात्मेत्युच्यतेसा पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगिहोपदिश्यते, तस्या अप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेःएतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम्, परमार्थतः परमात्मविज्ञानात्मनोर्भेदाभावात्तदेवं शरीरमेवैकं परिशिष्यते तेषुइतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यतेशरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षितातथा एष सर्वेषु भूतेषु गूढोऽत्मा प्रकाशतेदृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ (क. उ. १ । ३ । १२) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयतियच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनिज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि’ (क. उ. १ । ३ । १३) इतिएतदुक्तं भवतिवाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेतमनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् तामपि बुद्धिं महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदितितदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः ॥ १ ॥
आनुमानिकमिति ; काठके हीति ; तत्रेति ; तत्रेति ; स्मृतीति ; शब्दादीति ; तस्येति ; तदिति ; नैतदिति ; नहीति ; नहीति ; स्वतन्त्रमित्यादि ; शब्देति ; स चेति ; न चेति ; या त्विति ; न चेति ; असतीति ; नहीति ; प्रकरणेति ; कुत इति ; प्रकरणादिति ; तथाहीति ; अतीतेति ; आत्मानमिति ; बुद्धिमिति ; मन इति ; इन्द्रियाणीति ; विषयानिति ; आत्मेति ; इन्द्रियेति ; तैश्चेति ; किमिति ; तेभ्य इति ; तत्रेति ; तत्रेति ; अर्था इति ; तेषां चेति ; विषयेभ्यश्चेति ; मनसस्त्विति ; बुद्धेरिति ; आत्मेति ; भोक्तुश्चेति ; महत्त्वं चेति ; अथवेति ; महानिति ; मतिरिति ; ब्रह्मेति ; पूरिति ; बुद्धिरिति ; ख्यातिरिति ; ईश्वर इति ; प्रज्ञेति ; संविदिति ; चितिरिति ; स्मृतिश्चेति ; परिपठ्यत इति ; य इति ; सर्वासामिति ; सा चेति ; तस्या इति ; एतस्मिन्निति ; परमार्थत इति ; तदेवमिति ; इतराणीति ; शरीरेति ; अविद्यावत इति ; भोक्तुरिति ; तथाचेति ; दृश्यते त्विति ; अग्र्ययेति ; सूक्ष्मेति ; वैष्णवस्येति ; तदिति ; एतदिति ; वागादीति ; मनोऽपीति ; तामिति ; महान्तं त्विति ; परस्यामिति ; चेति ; तदेवमिति ॥ १ ॥ ;

न चानेककारणवैयर्थ्यं, कल्पभेदेन व्यवस्थानादित्याह —

आनुमानिकमिति ।

अपिशब्दादेकशब्दाच्च ब्रह्माङ्गीकारेण पूर्वपक्षो विचारश्चायं क्वाचित्क इति सूचितम् ।

अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपारिशेष्याभ्यामुभयप्रत्यभिज्ञया संशये प्रसिद्धजीवोक्तिभङ्गेनाप्रसिद्धब्रह्मोक्तिवदप्रसिद्धप्रधानोक्तिपरमेव काठकवाक्यमिति पूर्वपक्षयन्नुपलब्धिमुदाहरति —

काठके हीति ।

अत्र प्रधानस्याशब्दत्वप्रतिपादनेन समन्वयदार्ढ्यादस्ति श्रुत्यादिसङ्गतिः । पूर्वपक्षे प्रधानस्यापि शब्दवत्त्वाद्ब्रह्मण्यन्वयानियतिः, सिद्धान्ते तस्याशब्दत्वाद्ब्रह्मण्यन्वयनियतिरिति फलभेदः ।

कथमत्र प्रधानमव्यक्तपदादुक्तमित्याशङ्क्य प्रधाने स्थानं मानमाह —

तत्रेति ।

स्मृतिः साङ्ख्यस्मृतिः । श्रुतिः सप्तम्यर्थः ।

अव्यक्तश्रुतिरपि प्रधाने मानमित्याह —

तत्रेति ।

साङ्ख्यस्मृतिसिद्धप्रधानस्याव्यक्तशब्देनोक्तौ तदीयां रूढिं हेतूकरोति —

स्मृतीति ।

पारिभाषिकत्वादव्यक्तशब्दस्यानिर्णायकत्वमाशङ्क्योक्तं —

शब्दादीति ।

रूढियोगाभ्यामव्यक्तशब्दस्य प्रधानवाचित्वे फलितमाह —

तस्येति ।

तथापि कारणत्वं तस्याशब्दमित्याशङ्क्याह —

तदिति ।

श्रुतिः ‘अजामेकाम्’ इत्याद्या । स्मृतिः साङ्ख्यीया । ‘विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्’ इत्याद्या च । ‘भेदानां परिमाणात्’ इत्यादिर्न्यायः । नच प्रकरणपारिशेष्याभ्यां शरीरमव्यक्तं, तस्य स्पष्टत्वेन तच्छब्दानर्हत्वात् । अतो जगत्कारणस्य प्रधानस्य शब्दवत्त्वान्न गतिसामान्यमित्यर्थः ।

स्थानादिभिरुक्तं प्रत्याह —

नैतदिति ।

तत्रादौ श्रुतिं निराह —

नहीति ।

कुतो न तदस्तित्वपरं स्मार्तप्रधानस्यैवात्र प्रत्यभिज्ञानात् , नेत्याह —

नहीति ।

यादृशमित्यस्य व्याख्यानम् —

स्वतन्त्रमित्यादि ।

साङ्ख्यस्मृतिसिद्धाव्यक्तशब्दस्य श्रुतावपि प्रयोगात्तेन प्रत्यभिज्ञातं प्रधानमित्युक्तमाशङ्क्याह —

शब्देति ।

शब्दस्यार्थव्याप्तेरर्थस्यापि प्रत्यभिज्ञानमाशङ्क्य यौगिकत्वात्तदेकार्थासिद्धिरित्याह —

स चेति ।

रूढ्या तन्मात्रसिद्धौ कुतो योगाद्दुर्बलादर्थान्तरं शङ्क्यते, तत्राह —

न चेति ।

परस्य प्रधाने रूढिरव्यक्तशब्दस्यास्तीत्याशङ्क्याह —

या त्विति ।

नहि परीक्षकाणां पारिभाषिकी प्रसिद्धिर्वेदार्थनिर्णयनिमित्तं, परीक्षकविप्रतिपत्त्या वेदार्थेऽपि तत्प्रसङ्गात् । लौकिकी प्रसिद्धी रूढिः । तथा ‘य एव च लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः’ इति न्यायादित्यर्थः ।

श्रूतिं दूषयित्वा स्थानं दूषयति —

न चेति ।

मात्रचोऽर्थं स्फुटयति —

असतीति ।

स्थानस्यापि नास्ति तद्रूपप्रत्यभिज्ञापेक्षा स्वत एव प्रमाणत्वेन निश्चायकत्वादित्याशङ्कया तद्रूपविपरीतप्रत्यभिज्ञासत्त्वमत्रेष्टमिति मत्वा विपरीतरूपज्ञाने स्थानादर्थासिद्धौ दृष्टान्तमाह —

नहीति ।

कथं तर्हीह विपरीतरूपप्रत्यभिज्ञेत्याशङ्क्य सूत्रभागमवतार्य विभजते —

प्रकरणेति ।

‘आत्मानं रथिनं विद्धि’ इत्यस्मिन्वाक्ये बुद्ध्यात्मनोर्मध्ये शरीरस्य श्रुतत्वात्तदेवत्रापि महच्छब्दितबुद्धिपुरुषमध्यस्थमव्यक्तशब्देन गृह्यते । श्रौतक्रमस्य स्मार्तक्रमाद्बलीयस्त्वादित्यर्थः ।

उभयोरपि स्थानत्वात्कुतः श्रौतं स्थानमास्थाय शरीरमेव ग्राह्यमित्याह —

कुत इति ।

प्रकरणाद्यनुगृहीतत्वेन श्रौतक्रमस्य प्राबल्यादित्याह —

प्रकरणादिति ।

तदुभयं वक्तुमुपक्रमते —

तथाहीति ।

तत्र प्रकरणं विविच्य दर्शयति —

अतीतेति ।

रूपकक्लृप्तिः सादृश्यकल्पना । आत्मनो भोक्तू रथित्वं शरीराख्यरथस्वामित्वम् ।

तत्र हि भोक्ता प्रधानं स्थूलं शरीरं भोगायतनत्वेन गुणतया रथवदवधेयमित्याह —

आत्मानमिति ।

विवेकाविवेकप्रधानवृत्तिभ्यां बुद्धिरेव शरीरद्वारा सुखदुःखे भोक्तानमुपनयतीति मत्वाह —

बुद्धिमिति ।

मनसाऽश्वरशनास्थानीयेन विवेकिना विषयेभ्यः श्रौत्रादीनि निगृह्यन्ते, तेनाविवेकिना तेषु प्रवर्त्यन्ते, तेन मनसो युक्तं प्रग्रहत्वमित्याह —

मन इति ।

असंयतानीन्द्रियाणि पुरुषं संसारानर्थं, संयतानि मुक्तिद्वारं प्रापयन्तीत्याह —

इन्द्रियाणीति ।

यथाश्वोऽध्वानमालक्ष्य चरत्येवमिन्द्रियहयाः ।

स्वार्थमुपलभ्य चरतीत्याह —

विषयानिति ।

शरीरादिषु मध्ये शब्दादीन्विषयानिन्द्रियहयगोचरानाहुरिति योजना ।

ननु मार्गे रथिनो रथाद्यपेक्षा न भोगे चिद्रूपतया स्वभावेनैव तद्योगादतो देहादीनां रथादिकल्पनावैषम्यं, तत्राह —

आत्मेति ।

आत्मा भोक्तेत्याहुरिति सम्बन्धः ।

तस्यासङ्गस्यार्थेन्द्रियासंनिकर्षे भोगायोगादिन्द्रियमनोयोगो यथा भवतीति क्रियाविशेषणेन तस्य भोक्तृत्वमुपपादयति —

इन्द्रियेति ।

यद्वात्मा देहः, देहेन्द्रियादिषु युक्तमात्मानं भोक्तेत्याहुरिति योजना ।

प्राकरणिकसम्बन्धस्याकाङ्क्षाधीनत्वात्पूर्ववाक्यस्थदेहस्याव्यक्तशब्दाकाङ्क्षां वक्तुं रथादिरूपककल्पनाफलं वदन्परमपदस्य प्रकरणिनो मुख्यस्याकाङ्क्षामवतारयति —

तैश्चेति ।

परमपदस्य स्वरूपे परत्वे चाकाङ्क्षामाह —

किमिति ।

आकाङ्क्षाद्वयशान्तयेऽनन्तरं ग्रन्थमादत्ते —

तेभ्य इति ।

पूर्ववाक्ये शरीरस्य प्रकृतत्वेऽपि प्रधानमेवात्राव्यक्तमित्याशङ्क्याह —

तत्रेति ।

प्रकरणं पदर्श्य परिशेषं दर्शयितुमारभते —

तत्रेति ।

पूर्वत्रानुक्तानामर्थानामिहोक्तिवत्प्रधानस्यापि स्यादित्याशङ्क्य तेषां विषयशब्देनोक्तेर्मैवमित्याह —

अर्था इति ।

अर्थशब्देन विषयोक्तिरयुक्ता, विषयाणामिन्द्रियेभ्योऽन्तरङ्गेभ्यो बाह्यतया परत्वायोगादित्याशङ्क्याह —

तेषां चेति ।

आन्तरत्वेन श्रेष्ठत्वाभावेऽपि तेषामतिग्रहतया ग्रहरूपेन्द्रियापेक्षया प्राधान्यस्य श्रुत्युक्तत्वात्परत्वम् । ‘अष्टौ ग्रहा अष्टावतिग्रहाः’ इति श्रुत्या घ्राणजिह्वावाक्चक्षुःश्रोत्रमनोहस्तत्वगिन्द्रियेभ्यो ग्रहेभ्यो गन्धरसनामरूपशब्दकामकर्मस्पर्शविषया अतिग्रहा उक्ताः । तत्र गृह्णन्ति वशीकुर्वन्ति पुरुषमिति ग्रहा इन्द्रियाणि । तेषामपि ग्राहकत्वं विषयाधीनमित्यतिग्रहा विषयास्तेनातिग्रहतया तेषां प्राधान्यमित्यर्थः ।

तर्हि कथमर्थेभ्यो मनसः परत्वं, तस्यापि ग्रहत्वेन घ्राणादिसाम्यादित्याशङ्क्य स्वगतविशेषणार्थेभ्यस्तस्य परत्वमाह —

विषयेभ्यश्चेति ।

तथापि कथं बुद्धेर्मनसः सकाशात्परत्वं, तयोर्भोक्तारं प्रत्यविशेषादित्याशङ्क्याह —

मनसस्त्विति ।

निश्चयद्वारा विषया भोक्तुरुपकुर्वन्ति निश्चयश्च बुद्धिरिति संशयात्मकमनसो बुद्धिप्राधान्यमित्यर्थः ।

बुद्ध्युपहितस्यात्मनस्ततो न परत्वं महत्त्वं चेत्याशङ्क्य यो रथित्वेन पूर्वत्रोक्तः सोऽत्र गृह्यत इत्याह —

बुद्धेरिति ।

तत्प्रत्यभिज्ञानं तत्र हेतूकुर्वंस्तद्धेतुमाह —

आत्मेति ।

यत्तु कथमस्य परत्वमिति, तत्राह —

भोक्तुश्चेति ।

यत्पुनर्न तस्य महत्त्वमिति, तत्राह —

महत्त्वं चेति ।

तर्हि ‘महतः परमव्यक्तम्’ इति न वक्तव्यं, किं त्वात्मनः परमिति, महच्छब्दस्यात्मवाचित्वादित्याशङ्क्याह —

अथवेति ।

सङ्कल्पविकल्परूपमननशक्त्या हैरण्यगर्भी बुद्धिर्मनः ।

तस्या व्यष्टिमनःसु समष्टितया व्याप्तिमाह —

महानिति ।

सङ्कल्पादिशक्तितया तर्हि सन्देहात्मत्वं, तत्राह —

मतिरिति ।

महत्त्वमुपपादयति —

ब्रह्मेति ।

भोग्यजाताधारत्वमाह —

पूरिति ।

निश्चयात्मत्वमाह —

बुद्धिरिति ।

कीर्तिशक्तिमत्त्वमाह —

ख्यातिरिति ।

नियमनशक्तिमत्त्वमाह —

ईश्वर इति ।

लोके यत्प्रकृष्टं ज्ञानं ततोऽनतिरेकमाह —

प्रज्ञेति ।

तत्फलमपि ततो नार्थान्तरविषयमित्याह —

संविदिति ।

चित्प्रधानत्वमाह —

चितिरिति ।

ज्ञातसर्वार्थानुसन्धानशक्तिमाह —

स्मृतिश्चेति ।

सर्वत्र विद्वत्प्रसिद्धिमनुकूलयति —

परिपठ्यत इति ।

श्रुतिरपि हिरण्यगर्भबुद्धौ वेदाविर्भावमीश्वरानुग्रहवशादभिवदन्ती तदीयां बुद्धिमुक्तलक्षणां विवक्षतीत्याह —

य इति ।

परत्वं तस्याः साधयति —

सर्वासामिति ।

तर्हि पूर्वत्रानुक्तहिरण्यगर्भबुद्धेरिव प्रधानस्यापीहोक्तिः स्यात् , नेत्याह —

सा चेति ।

हिरुगिति पृथक्त्वोक्तिः ।

कथं बुद्धेरेव परा बुद्धिरित्याशङ्क्य सर्वासामित्यत्रोक्तं स्फुटयति —

तस्या इति ।

व्यष्टिबुद्ध्याश्रयत्वात्परा समष्टिबुद्धिरिति बुद्धेरित्यादिना तदुक्तिरविरुद्धेत्यर्थः ।

तर्हि पूर्वाक्तस्य रथिनोऽनुक्तिवदिह शरीरस्यापि च रथस्य स्यादित्याशङ्क्याह —

एतस्मिन्निति ।

ननु पुरुषोक्त्या न रथिग्रहस्तस्य जीवत्वात्पुरुषस्य परमात्मत्वात् , तत्राह —

परमार्थत इति ।

परिशेषमुपसंहरति —

तदेवमिति ।

प्रकरणपरिशेषाभ्यामव्यक्तं शरीरमिति प्रतिज्ञातं निगमयति —

इतराणीति ।

देहादिषु रथादिकल्पनाफलालोचनायामपि शरीरमेवाव्यक्तमित्याह —

शरीरेति ।

सुखादिर्वेदना ।

देहादिसंयोगे हेतुः —

अविद्यावत इति ।

तत्संयोगफलमाह —

भोक्तुरिति ।

देहादिव्यतिरेकबोधाधीनमात्मनो ब्रह्मत्वाधिगतिफलम् । नच प्रतियोगिनो देहादेरग्रहे तद्व्यतिरेकधीः । तथाचेन्द्रियादिवदेव शरीरमपि ग्राह्यमित्यव्यक्तशब्दस्य तदर्थतेत्यर्थः ।

प्रत्यग्ब्रह्मधीरिहाभीष्टेति कथं दृष्टिरित्याशङ्क्यात्मनो दुर्बोधत्वोक्त्या तद्धीहेतुविधेरित्याह —

तथाचेति ।

अप्रकाशस्वभावत्वं व्यासेधति —

दृश्यते त्विति ।

श्रवणादिपरिपाकानन्तर्यमाह —

अग्र्ययेति ।

सूक्ष्मार्थविषयतया सूक्ष्मत्वम् , तन्निष्ठानामेवोक्तबुद्धिद्वारा तद्दर्शनं न बहिर्मुखानामित्याह —

सूक्ष्मेति ।

वाक्यतात्पर्यमाह —

वैष्णवस्येति ।

कुतस्तर्हि तद्धीरित्याशङ्क्यानन्तरवाक्यमवतारयति —

तदिति ।

ब्रह्मात्मधीसाधनविधायि वाक्यं व्याकरोति —

एतदिति ।

वागिति द्वितीयालोपस्य छान्दसत्वाद्वाचमित्युक्तम् । वाचो ग्रहणं बाह्येन्द्रियोपलक्षणमित्युपेत्य वाक्यार्थमाह —

वागादीति ।

तथा च सति मनसि सङ्कल्पादिसम्भवान्नैकरसब्रह्मधीरित्याशङ्क्याह —

मनोऽपीति ।

बुद्धेरपि विषयप्रावण्यात्तस्यां सत्यां न ब्रह्मधीरित्याशङ्क्याह —

तामिति ।

महत्यात्मनि पृथगवस्थिते नैक्यधीरित्याशङ्क्याह —

महान्तं त्विति ।

तस्याधिष्ठानान्तरं नेति सूचयति —

परस्यामिति ।

प्रकरणात्परिशेषाच्चाव्यक्तपदं शरीरमेव दर्शयतीति पूर्वत्र व्याख्यातं दर्शयति —

चेति ।

विधान्तरेऽपि पुनर्व्याख्यायाधुना सूत्रार्थमुपसंहरति —

तदेवमिति ॥ १ ॥