अव्यक्तपदस्य देहे प्रवृत्तियोग्यत्वमाह —
सूक्ष्मं त्विति ।
शङ्कोत्तरत्वेन व्याख्यातुं वृत्तमनूद्य शङ्कां दर्शयति —
उक्तमिति ।
प्रवृत्तिनिमित्ताभावान्न शरीरमव्यक्तशब्दमिति शङ्कामेव विशदयति —
कथमिति ।
दुर्निरूपत्वं तत्राव्यक्तशब्दप्रवृत्तिनिमित्तमित्याशङ्क्याह —
यावतेति ।
स्पष्टतरत्वेन व्यक्तशब्दार्हत्वेऽपि तस्मिन्नव्यक्तपदं किं नोच्यते, तत्राह —
अस्पष्टेति ।
उत्तरत्वेन सूत्रमवतार्य तदक्षराणि व्याकरोति —
अत इति ।
इहेत्युदाहरणोक्तिः ।
स्थूलस्य देहस्य कुतः सूक्ष्मत्वं, तदाह —
कारणेति ।
अव्यक्तशब्देन कारणात्मना सूक्ष्मस्य देहस्य वक्तुमिष्टत्वे हेतुमाह —
सूक्ष्मस्येति ।
अक्षरार्थमुक्त्वा प्रवृत्तिनिमित्तं व्यक्तीकर्तुं विवक्षितमर्थमाह —
यद्यपीति ।
भूतसूक्ष्मस्याव्यक्तशब्दार्हत्वेऽपि किं जातं स्थूलस्य देहस्येत्याशङ्क्याह —
प्रकृतीति ।
प्रकृतेर्विकाराणामनन्यत्वाद्विकारे प्रकृतेरव्यक्तत्वमुपचरितमित्यर्थः ।
प्रकृतिशब्दस्य विकारे प्रयोगे श्रौतं दृष्टान्तमाह —
यथेति ।
गोभिस्तद्विकारैः पयोभिर्मत्सरं सोमं श्रीणीत ‘श्रीञ् पाके’ इत्यस्य धातोर्लोटि मध्यमपुरुषबहुवचनम् । विकारापन्नं कुर्यात् । पाकार्थत्वेऽपि हिरण्येन श्रीणीतेतिवदत्र सम्बन्धार्थत्वं श्रीणीतेरिष्टम् । तथा कारणवाचकमव्यक्तपदं तदभिन्नकार्ये भवत्यौपचारिकमित्यर्थः ।
अव्यक्तात्कारणाद्विकाराणामनन्यत्वे हेतुमाह —
श्रुतिश्चेति ।
अव्यक्तमव्याकृतमित्यनर्थान्तरमित्युपेत्य व्याचष्टे —
इदमिति ।
तदास्य स्वरूपेणासत्त्वं व्यावर्तयति —
बीजेति ।
बीजमेव शक्तिरतीन्द्रियत्वात् । तदात्मना स्थितमिति यावत् ॥ २ ॥