ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तदधीनत्वादर्थवत् ॥ ३ ॥
अत्राहयदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत; अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादितिअत्रोच्यतेयदि वयं स्वतन्त्रां काञ्चित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्जयेम तदा प्रधानकारणवादम्परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतोऽभ्युपगम्यते, स्वतन्त्रासा चावश्याभ्युपगन्तव्याअर्थवती हि सा हि तया विना परमेश्वरस्य स्रष्टृत्वं सिध्यतिशक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेःमुक्तानां पुनरनुत्पत्तिःकुतः ? विद्यया तस्या बीजशक्तेर्दाहात्अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाःतदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम्एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ११) इति श्रुतेः; क्वचिदक्षरशब्दोदितम्अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति श्रुतेः; क्वचिन्मायेति सूचितम्मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) इति मन्त्रवर्णात्अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात्तदिदंमहतः परमव्यक्तम्इत्युक्तम्अव्यक्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान्यदा तु जीवो महान् तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम्अविद्या ह्यव्यक्तम्; अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः सन्ततो वर्ततेतच्च अव्यक्तगतं महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यतेसत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणम् , इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात् , परिशिष्टत्वाच्च शरीरस्य
तदधीनत्वादर्थवत् ॥ ३ ॥
अत्राहयदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत; अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादितिअत्रोच्यतेयदि वयं स्वतन्त्रां काञ्चित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्जयेम तदा प्रधानकारणवादम्परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतोऽभ्युपगम्यते, स्वतन्त्रासा चावश्याभ्युपगन्तव्याअर्थवती हि सा हि तया विना परमेश्वरस्य स्रष्टृत्वं सिध्यतिशक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेःमुक्तानां पुनरनुत्पत्तिःकुतः ? विद्यया तस्या बीजशक्तेर्दाहात्अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाःतदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम्एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ११) इति श्रुतेः; क्वचिदक्षरशब्दोदितम्अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति श्रुतेः; क्वचिन्मायेति सूचितम्मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) इति मन्त्रवर्णात्अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात्तदिदंमहतः परमव्यक्तम्इत्युक्तम्अव्यक्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान्यदा तु जीवो महान् तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम्अविद्या ह्यव्यक्तम्; अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः सन्ततो वर्ततेतच्च अव्यक्तगतं महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यतेसत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणम् , इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात् , परिशिष्टत्वाच्च शरीरस्य

उक्तश्रुत्या प्रधानप्रसक्तिं प्रत्याह —

तदधीनत्वादिति ।

तद्व्याख्यातुमादौ व्यावर्त्यां शङ्कां दर्शयति —

अत्रेति ।

प्रकृता श्रुतिः सप्तम्यर्थः ।

जगतोऽव्यक्तशब्दार्हत्वमिदानीमविवक्षितं, शरीरस्य तु कारणात्मना तच्छब्दत्वं प्रतिज्ञातमित्याशङ्क्याह —

तदात्मनेति ।

सिद्धान्तमनूद्यानिष्टं प्रसञ्जयति —

स एवेति ।

तर्हि तस्यां प्रागवस्थायाम् ।

एवं सति ।

प्रागवस्थं जगदव्यक्तशब्दयोग्यमित्यादाविष्टे सतीत्यर्थः ।

सुखदुःखमोहात्मकं कार्यं तादृगेव कारणं गमयतीति हेतुमाह —

अस्यैवेति ।

तत्र सूत्रमुत्तरत्वेन व्याकर्तुं भूमिकां करोति —

अत्रेति ।

कथं तर्हि भवद्भिरभ्युपगम्यते, तदाह —

परमेति ।

तस्यैव जगदुपादानत्वादानर्थक्यादेषा नोपेयेत्याशङ्क्याह —

सा चेति ।

तदधीनत्वादिति व्याख्यायार्थवदित्यंशं व्याख्याति —

अर्थवतीति ।

तदेव समर्थयते —

नहीति ।

कूटस्थासङ्गाद्वयस्य ब्रह्मणः स्रष्टृत्वानुपपत्त्या मायाशक्तिरेष्टव्येत्युक्तम् ।

इदानीं बन्धमोक्षव्यवस्थानुपपत्तेश्चेत्याह —

मुक्तानां चेति ।

यस्यां सत्यां जननमरणादिः संसारः, यन्निवृत्त्या तन्निवृत्तिः, सा मायाशक्तिरेष्टव्येत्यर्थः ।

ननु न बीजशक्तिर्विद्यया दह्यते, वस्तुत्वात् , आत्मवत् , नेत्याह —

अविद्येति ।

केचित्तु प्रतिजीवमविद्याशक्तिभेदमिच्छन्ति । तन्न । अव्यक्ताव्याकृतादिशब्दायास्तस्या भेदकाभावादेकत्वेऽपि स्वशक्त्या विचित्रकार्यकरत्वादित्याह —

अव्यक्तेति।

न च तस्या जीवाश्रयत्वं, जीवशब्दवाच्यस्य कल्पितत्वात्तदविद्यारूपत्वात्तच्छब्दलक्ष्यस्य ब्रह्माव्यतिरेकादित्याह —

परमेश्वरेति ।

मायाविद्ययोर्भेदादीश्वरस्य मायाश्रयत्वं जीवानामविद्याश्रयतेति वदन्तं प्रत्याह —

मायामयीति ।

यथा मायाविनो माया परतन्त्रा तथैषापीत्यर्थः ।

प्रतीतौ तस्याश्चेतनापेक्षायामाह —

महासुप्तिरिति ।

अग्रहवत्त्वेन विपर्यासवत्त्वेन चानन्तजीवनिर्भासहेतुत्वेनापि सार्थवतीत्याह —

यस्यामिति ।

अर्थापत्त्या मायाशक्तेः सत्त्वमुक्तवा तत्रैव श्रुतिमाह —

तदिति ।

अनवच्छिन्नत्वादाकाशत्वं, तत्त्वज्ञानं विनाऽनिवृत्तेरक्षरत्वं, विचित्रकार्यत्वान्मायात्वमिति भेदः ।

इदानीमनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह —

अव्यक्तेति ।

उक्तमर्थं प्रकृतश्रुत्या योजयति —

तदिदमिति ।

कुतस्तस्य महतः सकाशात्परत्वमित्याशङ्क्य बुद्धिपक्षे तावदुपपत्तिमाह —

अव्यक्तेति ।

युक्तं हि कार्यात्कारणस्य परत्वमिति भावः ।

जीवपक्षेऽपि परत्वोपपत्तिमाह —

यदा त्विति ।

दृष्टं हि राजादेः स्वाधीनादमात्यादेः परत्वमिति भावः ।

कुतो जीवभावस्याव्यक्ताधीनत्वमविद्याधीनत्वादित्याशङ्क्याव्यक्तस्योक्तं स्वरूपं स्मारयति —

अविद्येति ।

सम्प्रति जीवभावस्य तदधीनत्वमाह —

अविद्यावत्त्वेनेति ।

तथापि कथं शरीरस्य महतः सकाशात्परत्वं, तत्राह —

तच्चेति ।

इन्द्रियादीनामपि प्रकृत्यभेदादव्यक्तत्वं परत्वं च तुल्यमिति कुतः शरीरस्यैवेह ग्रहणमित्याशङ्क्याह —

सत्यपीति ।