आचार्यदेशीयमतमुत्थापयति —
अन्ये त्विति ।
तन्मतेऽपि सूत्रद्वयं योजयितुं पातनिकामाह —
द्विविधमिति ।
तस्य द्विविधस्यापि प्रामाणिकत्वमाह —
स्थूलमिति ।
देहद्वयस्याप्रस्तुतत्वमाशङ्क्याह —
तच्चेति ।
भूमिकां कृत्वा ‘सूक्ष्मं तु’ इति सूत्रावयवं व्याकरोति —
इहेति ।
पूर्ववाक्ये द्वयोः संनिधौ सूक्ष्मस्यैवात्र ग्रहे को हेतुरित्याशङ्क्य ‘तदर्हत्वात्’ इति हेत्वर्थमाह —
सूक्ष्मस्येति ।
कथं तर्हि तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीये सूत्रे तदधीनत्वं व्याचष्टे —
तदधीनत्वाच्चेति ।
सूक्ष्मदेहाधीनौ विवेकाविवेकाभ्यां बन्धमोक्षौ, तेन तद्वतो जीवात्परत्वमित्यर्थः ।
तत्र सौत्रं दृष्टान्तमाह —
यथेति ।
इतिशब्दो दार्ष्टान्तिकद्योती वृत्तिकारमतसमाप्त्यर्थश्च ।
वृत्तिकृतां मतं निराचष्टे —
तैस्त्विति ।
अव्यक्तपदमेव व्यक्तस्थूलदेहव्यावृत्तिहेतुरित्याह —
अाम्नातस्येति ।
अाम्नातमपि पदमुभयसाधारणमित्याशङ्क्याह —
आम्नातं चेति ।
पूर्वोत्तराम्नातयोरेकवाक्यताधीनत्वादर्थदृष्टेस्त्वन्मते चैकवाक्यताभावात्कुतोऽर्थधीः, कुतश्चाव्यक्तशब्देन स्थूलदेहनिवृत्तिरित्याह —
नेति ।
एकवाक्यताधीनार्थधीरित्येतदेव कथमित्याशङ्क्याह —
नहीति ।
शरीरशब्दस्य स्थूलशरीरे रूढेस्तस्य प्रकृतस्य हानं भूतसूक्ष्मस्याप्रकृतस्याव्यक्तशब्दत्वप्रक्रिया च निष्प्रामाणिकायाता स्यादित्याह —
प्रकृतेति ।
पूर्वोत्तराम्नाते तर्ह्येकवाक्यतामापद्यैवार्थं प्रतिपादयेतां, तत्राह —
न चेति ।
अस्तु तर्हि तद्वशादेकवाक्यतापत्तिः, तत्राह —
तत्रेति ।
आकाङ्क्षाया वाक्यैक्यधीहेतुत्वे सतीति यावत् । उभयमपि प्रकृतत्वाद्ग्राह्यत्वेनाकाङ्क्षितं, तेन तद्वारा पदप्रवृत्तेरव्यक्तपदस्योभयत्रापि प्रवृत्तौ प्रकरणपारिशेष्ययोस्तुल्यत्वान्नैकत्र नियमोऽस्तीत्यर्थः ।
सूक्ष्मस्यैव देहस्याकाङ्क्षा, दुःशोधत्वात् , तस्यात्मनोऽतिसंनिकृष्टस्य सहसा ततो निष्क्रष्टुमशक्यत्वात् । अन्यस्य तु दुष्टत्वेन दृष्टत्वादात्मनो निष्कर्षस्य सुकरत्वादिशङ्क्याह —
न चेति ।
कुतो न मन्तव्यं, तत्राह —
यत इति ।
इहेति प्रकरणोक्तिः ।
वैराग्याय शोधनमत्र नेष्टमिति कथं गम्यते, तत्राह —
नहीति ।
किं तर्हि विवक्षितं, तदाह —
अनन्तरेति ।
तस्य तस्य परत्वेन वचनात्परमपदमेव कथमत्राभीष्टं, तत्राह —
तथाहीति ।
परमपददिदर्शयिषया पारम्पर्यमत्राभीष्टमिति पूर्वोत्तरालोचनातो भातीत्यर्थः ।
किञ्चाव्यक्तपदेन स्थूलमेव शरीरमुक्तं, ‘बुद्धिं तु सारथिं विद्धि’ इत्यादिना सूक्ष्मदेहस्य विभक्तत्वेन रथकल्पनाविषयत्वात्तस्य शरीरपदेनानुक्तत्वात् , इहापि ‘मनसस्तु परा बुद्धिः’ इति गृहीतत्वेनापरिशेषादिति मत्वोपेत्यापि दूषयति —
सर्वथेति ।
स्थूलसूक्ष्मयोरन्यतरग्रहेऽपीति यावत् ।
तथा नामास्त्विति ।
त्वदिच्छया सूक्ष्मदेहस्यैवाव्यक्तशब्दत्वं स्यादित्यर्थः ।
किञ्चिदिति ।
प्रधानवादनिराकरणमुक्तम् ॥ ३ ॥