प्रधानस्याव्यक्तशब्दावाच्यत्वे हेत्वन्तरमाह —
ज्ञेयत्वेति ।
तद्व्याख्यातुं पातनिकां करोति —
ज्ञेयत्वेनेति ।
गुणानां पुरुषाणां चान्तरं विवेकः, तस्यैव मुक्तिहेतुत्वेन ज्ञेयत्वमिष्टं न प्रधानस्येत्यशङ्क्यार्थान्तरस्यापि तदिष्टमित्याह —
नहीति ।
इति गुणत्रयसाम्यावस्थारूपप्रधानस्यापि ज्ञेयत्वमिति शेषः ।
तथापि विवेकगुणतया प्रधानस्य ज्ञेयत्वं न स्वप्रधानतयेत्याशङ्क्य प्रकृतिलयादिसिद्ध्यर्थं स्वप्रधानतयापि तज्ज्ञेयत्वमिष्टमित्याह —
क्वचिच्चेति ।
इहापि ज्ञेयत्वमव्यक्तशब्देनोक्तमित्याशङ्क्य सूत्रार्थमाह —
न चेति ।
तदेव स्पष्टयति —
पदेति ।
नन्वव्यक्तशब्दे प्रयुक्ते तदर्थस्यार्थादेव ज्ञेयत्वमज्ञाते शब्दाप्रयोगात् , नेत्याह —
न चेति ।
आर्थिकधियोऽपुमर्थत्वसम्भवाच्छाब्दमेव फलवज्ज्ञानं, न चाव्यक्ते तथाविधा धीरित्यर्थः ।
पञ्चम्यर्थमनूद्य चकारद्योत्यमाह —
तस्मादिति ।
त्वन्मतेऽप्युक्तनीत्याव्यक्तपदमनर्थकमित्याशङ्क्याह —
अस्माकं त्विति ।
परमपदस्य सर्वस्मात्परत्वज्ञानार्थं देहाद्युपन्यासोऽस्मत्पक्षे स्यादित्यव्यक्तशब्देन स्थूलदेहोक्तिरर्थवतीत्यर्थः ॥ ४ ॥