ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
अत्राह साङ्ख्यःज्ञेयत्वावचनात् , इत्यसिद्धम्कथम् ? श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम्अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १ । ३ । १५) इतिअत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम् , तादृशमेव निचाय्यत्वेन निर्दिष्टम्तस्मात्प्रधानमेवेदम्तदेव चाव्यक्तशब्दनिर्दिष्टमितिअत्र ब्रूमःनेह प्रधानं निचाय्यत्वेन निर्दिष्टम्प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यतेकुतः ? प्रकरणात्प्राज्ञस्य हि प्रकरणं विततं वर्तते — ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःइत्यादिनिर्देशात् , ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा प्रकाशतेइति दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात् , ‘यच्छोद्वाङ्मनसी प्राज्ञःइति तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात्मृत्युमुखप्रमोक्षणफलत्वाच्च हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति साङ्ख्यैरिष्यतेचेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति तेषामभ्युपगमःसर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यतेतस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा ॥ ५ ॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
अत्राह साङ्ख्यःज्ञेयत्वावचनात् , इत्यसिद्धम्कथम् ? श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम्अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १ । ३ । १५) इतिअत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम् , तादृशमेव निचाय्यत्वेन निर्दिष्टम्तस्मात्प्रधानमेवेदम्तदेव चाव्यक्तशब्दनिर्दिष्टमितिअत्र ब्रूमःनेह प्रधानं निचाय्यत्वेन निर्दिष्टम्प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यतेकुतः ? प्रकरणात्प्राज्ञस्य हि प्रकरणं विततं वर्तते — ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःइत्यादिनिर्देशात् , ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा प्रकाशतेइति दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात् , ‘यच्छोद्वाङ्मनसी प्राज्ञःइति तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात्मृत्युमुखप्रमोक्षणफलत्वाच्च हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति साङ्ख्यैरिष्यतेचेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति तेषामभ्युपगमःसर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यतेतस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा ॥ ५ ॥

ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य परिहरति —

वदतीत्यादिना ।

चोद्यं विवृणोति —

अत्रेति ।

उक्तहेतोर्न प्रधानमव्यक्तमित्युक्ते सतीत्यर्थः ।

साधितत्वान्नासिद्धिरिति शङ्कते —

कथमिति ।

वाक्यशेषेणोत्तरम् —

श्रूयते हीति ।

अशब्दमित्यादिषु प्रत्येकं नित्यशब्दः सम्बध्यते ।

ननु निष्प्रपञ्चं ब्रह्मोक्त्वा तस्य प्रत्यक्त्वेन ज्ञानान्मुक्तिरत्रोच्यते न प्रधानस्यात्र प्रसङ्गोऽस्ति, तत्राह —

अत्रेति ।

शब्दादिशून्यतया स्मार्तप्रधानस्य प्रत्यभिज्ञानात्तदेवात्रोक्तमित्याह —

तस्मादिति ।

तथापि ‘महतः परमव्यक्तम्’ इत्यत्र किं जातं, तदाह —

तदेवेति ।

उत्तरमाह —

अत्रेति ।

तत्र नञोऽर्थमाह —

नेहेति ।

कस्य तर्हि ज्ञेयत्वेनात्रोक्तिः, तत्राह —

प्राज्ञो हीति ।

प्रधानेऽपि सम्भवति परमात्मग्रहे को हेतुरित्याह —

कुत इति ।

तत्र हेतुमुक्त्वा विभजते —

प्रकरणादिति ।

परमात्मप्रकरणस्य प्रकृतत्वे हेतुमाह —

पुरुषादिति ।

इतश्चाशब्दादिवाक्ये परस्यैवात्मनो ज्ञेयत्वमित्याह —

एष इति ।

तत्रैव हेत्वन्तरमाह —

तस्यैवेति ।

‘दृश्यते त्वग्र्यया बुद्ध्या’ इत्यादितदाकाङ्क्षणम् ।

तस्यैव ज्ञेयत्वमित्यत्र हेत्वन्तरमाह —

यच्छेदिति ।

फलविशेषश्रुतेरपि परस्यैव ज्ञेयत्वमित्याह —

मृत्य्विति ।

प्रधानेऽपि तदविरुद्धमित्याशङ्क्याह —

नहीति ।

कथं तर्हि तेषामभ्युपगमः, तत्राह —

चेतनेति ।

सर्वोपनिषदालोचनायामपि परस्यैव ज्ञेयत्वमत्रेष्टमित्याह —

सर्वेष्विति ।

तुल्यश्रुतिसिद्धब्रह्मोक्तिसम्भवे विजातीयस्मृतिसिद्धप्रधानोक्त्ययोगान्न प्रधानधीरित्युपसंहरति —

तस्मादिति ॥ ५ ॥