प्रतिज्ञाद्वये युक्त्यन्तरमाह —
त्रयाणामिति ।
प्राथमिकं चकारं प्रतिज्ञापरत्वेन व्याकरोति —
इतश्चेति ।
प्रधानस्याप्रकान्तत्वमितःशब्दार्थं स्फुटयति —
यस्मादिति ।
कठानां वल्लीभिरवच्छिन्ने ग्रन्थे त्रयाणामेव प्रश्नप्रतिवचने दृष्टे, मृत्योर्नचिकेतसं प्रति वरत्रयदानस्यान्यथानुपपत्तेरित्यर्थः ।
सौत्रमेवकारं व्याचष्टे —
नेति ।
क्रमेण प्रश्नत्रयमुदाहरति —
तत्रेत्यादिना ।
हे मृत्यो, स मदर्थं दत्तवरस्त्वं स्वर्ग्यं स्वर्गहेतुमग्निमध्येषि स्मरसि, तेन तद्विषयां विद्यां मदर्थं वदेत्यर्थः ।
मनुष्ये तद्देहे प्रेते त्यक्तप्राणे सति । येयं विचिकित्सा तामेव पक्षभेदेन दर्शयति —
अस्तीति ।
सन्दिग्धमात्मतत्त्वमेतदित्युक्तम् ।
प्रतिवचनत्रयमपि क्रमेण कथयति —
प्रतीति ।
लोकहेतुविराड्दृष्ट्योपास्यत्वाल्लोकादिश्चित्योऽग्निस्तमुक्तवान्मृत्युर्नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वाग्निश्चीयते तत्सर्वमुवाचेति सम्बन्धः ।
हन्तेदानीं गुह्यं गोप्यं सनातनं चिरन्तनं ब्रह्म ते तुभ्यं प्रवक्ष्यामीति प्रतिज्ञाय जीवमपि ब्रवीति —
यथेति ।
आत्मा मरणं प्राप्य यथा भवति तथा च वक्ष्यामीति योजना ।
कथं स मरणे भवति, तत्राह —
योनिमिति ।
मृतानां पुनर्विचित्रजन्मापत्तौ निमित्तमाह —
यथेति ।
यथाश्रुतमिति ।
येन .यादृशं देवताज्ञानमनुष्ठितं स तदनुरूपामेव .योनिं प्राप्नोतीत्यर्थः ।
‘देवैरत्रापि विचिकित्सितं पुरा’ इत्यारभ्य ‘यस्मिन्नेतावुपाश्रितौ’ इत्यनेन सन्दर्भेण परमात्मप्रतिवचनरूपेण जीवप्रश्नाद्व्यवहितमपि यथोक्तं वचो योग्यत्वाज्जीवविषयमित्याह —
व्यवहितमिति ।
एवमितिसूत्रावयवार्थं विवृणोति —
नैवमिति ।