ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
इतश्च प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा; यस्मात्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यतेतद्विषय एव प्रश्नःनातोऽन्यस्य प्रश्न उपन्यासो वास्तितत्र तावत् त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्’ (क. उ. १ । १ । १३) इत्यग्निविषयः प्रश्नःयेयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैकेएतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति जीवविषयः प्रश्नःअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति परमात्मविषयःप्रतिवचनमपिलोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’ (क. उ. १ । १ । १५) इत्यग्निविषयम्हन्त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्यथा मरणं प्राप्य आत्मा भवति गौतम ।’ (क. उ. २ । २ । ६)योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनःस्थाणुमन्येऽनुसंयन्ति थाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इति व्यवहितं जीवविषयम् जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इत्यादिबहुप्रपञ्चं परमात्मविषयम्नैवं प्रधानविषयः प्रश्नोऽस्तिअपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
इतश्च प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा; यस्मात्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यतेतद्विषय एव प्रश्नःनातोऽन्यस्य प्रश्न उपन्यासो वास्तितत्र तावत् त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्’ (क. उ. १ । १ । १३) इत्यग्निविषयः प्रश्नःयेयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैकेएतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति जीवविषयः प्रश्नःअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति परमात्मविषयःप्रतिवचनमपिलोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’ (क. उ. १ । १ । १५) इत्यग्निविषयम्हन्त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्यथा मरणं प्राप्य आत्मा भवति गौतम ।’ (क. उ. २ । २ । ६)योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनःस्थाणुमन्येऽनुसंयन्ति थाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इति व्यवहितं जीवविषयम् जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इत्यादिबहुप्रपञ्चं परमात्मविषयम्नैवं प्रधानविषयः प्रश्नोऽस्तिअपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति

प्रतिज्ञाद्वये युक्त्यन्तरमाह —

त्रयाणामिति ।

प्राथमिकं चकारं प्रतिज्ञापरत्वेन व्याकरोति —

इतश्चेति ।

प्रधानस्याप्रकान्तत्वमितःशब्दार्थं स्फुटयति —

यस्मादिति ।

कठानां वल्लीभिरवच्छिन्ने ग्रन्थे त्रयाणामेव प्रश्नप्रतिवचने दृष्टे, मृत्योर्नचिकेतसं प्रति वरत्रयदानस्यान्यथानुपपत्तेरित्यर्थः ।

सौत्रमेवकारं व्याचष्टे —

नेति ।

क्रमेण प्रश्नत्रयमुदाहरति —

तत्रेत्यादिना ।

हे मृत्यो, स मदर्थं दत्तवरस्त्वं स्वर्ग्यं स्वर्गहेतुमग्निमध्येषि स्मरसि, तेन तद्विषयां विद्यां मदर्थं वदेत्यर्थः ।

मनुष्ये तद्देहे प्रेते त्यक्तप्राणे सति । येयं विचिकित्सा तामेव पक्षभेदेन दर्शयति —

अस्तीति ।

सन्दिग्धमात्मतत्त्वमेतदित्युक्तम् ।

प्रतिवचनत्रयमपि क्रमेण कथयति —

प्रतीति ।

लोकहेतुविराड्दृष्ट्योपास्यत्वाल्लोकादिश्चित्योऽग्निस्तमुक्तवान्मृत्युर्नचिकेतसे । याः स्वरूपतो यावतीः सङ्ख्यातो यथा वाग्निश्चीयते तत्सर्वमुवाचेति सम्बन्धः ।

हन्तेदानीं गुह्यं गोप्यं सनातनं चिरन्तनं ब्रह्म ते तुभ्यं प्रवक्ष्यामीति प्रतिज्ञाय जीवमपि ब्रवीति —

यथेति ।

आत्मा मरणं प्राप्य यथा भवति तथा च वक्ष्यामीति योजना ।

कथं स मरणे भवति, तत्राह —

योनिमिति ।

मृतानां पुनर्विचित्रजन्मापत्तौ निमित्तमाह —

यथेति ।

यथाश्रुतमिति ।

येन .यादृशं देवताज्ञानमनुष्ठितं स तदनुरूपामेव .योनिं प्राप्नोतीत्यर्थः ।

‘देवैरत्रापि विचिकित्सितं पुरा’ इत्यारभ्य ‘यस्मिन्नेतावुपाश्रितौ’ इत्यनेन सन्दर्भेण परमात्मप्रतिवचनरूपेण जीवप्रश्नाद्व्यवहितमपि यथोक्तं वचो योग्यत्वाज्जीवविषयमित्याह —

व्यवहितमिति ।

एवमितिसूत्रावयवार्थं विवृणोति —

नैवमिति ।